________________
(२३७५) थंडिल प्राभिधानराजन्छः।
चंडिल तिर्यक्ष्त्कृष्टाऽऽदिभेदसंग्रहार्थमाह
उपलकणमेतत्-प्रत्युपेक्ष्य च व्युत्सृजेत् । तत्राप्रत्युपेक्षणे अशत्थिनपुंसाऽऽवाए, भावासन्ने विले य चनगुरुगा। प्रमार्जने, प्रत्युपेकणे दुष्प्रमार्जने च प्रायश्चितं प्रागुक्तम् । तथा पणगं लहुयं गुरुगं, बीए सेसे मासलहुं ॥ ४५७ ॥
यस्यावग्रहः सोऽनुजानीयादिति अनुशाय व्युत्सृजेत्, आचमेद्वा।
एष गाथार्थः। सर्वासां प्राकृताऽऽदिभेदनिन्नानां स्त्रीणामापाते च, तथा नावा
साम्प्रतमेनामेव विवरीषुराह-- सन्ने बित्रसहिते च स्थपिमझे व्युत्सृजतः प्रत्येक चत्वारो गुरुकाः, प्रत्येकबीजसंकुले स्थाएमले अधूनि पञ्चरात्रिन्दिवानि, उत्तर पुव्वा पुज्जा, जम्माए निसियरा अनिवति । अनन्तबीजसंकुले गुरुकानि,शेषेष्वशुरूषु स्थण्डिलेषु मासलघु। घाणारसा य पवणे, सूरियगामे अवन्नोन ॥ ४६१ ।। यश्चान्यदा पर्यन्ते तदपि सर्वमानोति । यत्रासामाचारीकरणं उत्तरा, पूर्वा च लाके पूज्यते, ततो दिवा रात्री च पूर्वस्यामुतत्रापि मासलघु।
त्तरस्यां वा पृष्ठ न दद्यात, तथा न याम्या दकिणा, तस्यां रात्री अपमज्जणा अपडिते-हणा य दुपमजणा उपमिनेहा। निशाचरा देवा अभिपतीन्त समागच्चन्ति, ततस्तस्यां रात्री तिऍ मासिय पणगं लहुकालतवे वा चरिममुको ।।४एन।।
पृष्ठं न दद्यात, तथा यतः पवनस्ततः पृष्ठ करणे अशुभगन्धघ्रा
जिर्नासिकायां चाीस्युपजायन्ते । तस्मात्पवनस्यापि पृष्ठं न संज्ञा व्युत्म्रएकामो न प्रत्युपकते न प्रमार्जयति मासलघु,
कर्तव्यम् । सूर्यस्य, ग्रामस्य च पृष्ठकरमे श्रवणों लोकमध्ये यथाकालगुरु, तपोलघु । न प्रमार्जयति प्रत्युपेकते मासलघु, द्वाभ्यां सधु । एवं त्रिकेषु स्थानेषु मासिकं लघु, कावेन तपसा चोक्त
ऽभिहितः प्राकु, ततम्तयोरपि न दातव्यं पृष्टमिति । प्रकारेण विशेषितम् । अथ प्रत्युपेकते प्रमार्जयति, तत्र दुष्प्रत्यु.
"गयाए " इनि व्याख्यानार्थमाह-- पेक्किते दुष्प्रमार्जिते रात्रिन्दिवपञ्चकं लघु, दुष्प्रत्युपेक्षिते
संसत्तग्गहणी पुण, गयाए निग्गयाइँ वोसिरई। प्रमार्जिते रात्रिन्दिवपश्चकं लघु, तपोधघु, कालगुरु । प्रत्युफे गयासति नाहम्मि वि, वोसरिय मुहत्तगं चिछे ॥४६॥ क्विते दुष्प्रमार्जितेरात्रिन्दिवपञ्चकं लघु, द्वाज्यां लघुकम् ।
संसक्ता द्वौद्रिये ग्रहणिः पाशर्यस्यासौ संसक्तग्रहणिः,स द्वीन्द्रिएवं त्रिकेषु त्रिस्थानेषु पञ्चक, कालेन तपसा चोक्तप्रकारेण
यरक्षणार्थ गयायां वृक्ताऽऽदिनिर्गतायां व्युत्सृजति । अथ बायाविशेषितं, चरमेषु प्रत्युपेवितं सुप्रमार्जितमित्येवंरूपे भने शुद्धो
ऽद्याऽपि न निगच्छीत, मध्याह्ने एव संझा प्रवृत्ता, ततः छायाया न प्रायश्चित्तभाक् ।
'असति' अभावे उष्णेऽपि स्वशरीरच्चायायां पुरीषस्य कृत्वा खुड्डो धावणे कुसिरे, तह खुत्तो अपमिलेहणा बहुगो।
व्युत्सृजति, व्युत्सृज्य च मुहूर्त तथैव तिष्ठति, येनैतावता घरवाविवञ्चगोवय-ठिअमलगट्टणे बहुगा ॥ ४५६ ।। का लेन स्वयोगतः परिणमन्ति, अन्यथोष्णेन मदती परितापइयमपि गाथाऽन्याऽऽचार्यपरिपाटिचिका, ततो न पुनरुक्तता, ना स्यात् । नापि विरोधो, मतान्तरत्वात् । कल्लकं स्तोकं यदि धावनं प्रनो अथ व्युत्सृजन् स्वोपकरणं कथं धरतीत्यत पाहटनमित्यर्थः। तत्र तथा सुचिरस्थपिडले तथाकृत्वा प्रत्युपेक्षणा.
नवगरण वामगऊ-रुगम्मि मत्तो य दाहिणे हत्थे । यां प्रत्येक प्रायश्चित्तं बघुको मासः । तथा-गृहे यदि संझा व्युत्सृजति वाप्यां वर्चसि गृहे वर्चस उपरि वा गोष्पदे वा कर्द्ध
तत्थऽमात्थ व पुंडे, तिहिँ आयमणं अदूरीम्म ॥४६३।। स्थितो बा तथा मनके व्युत्सृज्य यदि परिष्ठापयति तदा
उपकरणं दएमकं रजोहरणं च वामे करौ स्थापयति, मात्र सर्ववतेषु स्थानेषु प्रायश्चित्तं प्रत्येकं चत्वारो लघवः । गत- दक्किणहस्ते क्रियते, मंगलकानि च वामहस्तने धारणीयानि, ततः मपायद्वारम्।
संझा व्युत्सृज्य तत्रान्यत्र वा प्रदेशे डगलकैः पुतं पुंसयति इदानी वर्जनाद्वारमाह
रुक्कयति, पुंसयित्वा त्रिभिन वापूरकैश्चुबुकरित्यर्थः । आचमन दिसिपवणगाममूरिय-गयाएँ पमजिकाग तिकबुत्तो।
निर्लेपनं करोति। तथा चोक्तम्-"तिहि नावाए पूरपहिं प्रायमइ,
निल्लेवेति वा। नावा पूरओ नाम-पसती।" इति। तदपि चाऽऽच. जस्सुग्गहो ति काऊ-ण वोसिरे आयमे वा वि ॥४६॥
मनमद्रे करोति । यदि पुनरे पाचमति तत उड्डाहः, कश्चित उत्तरदिक, पूर्नदिक् च लोके पूज्या, ततस्तस्याः पृष्ठप्रदाने लोक
दृष्टा चिन्तयेतू-अनिःप्यपुतो गत एष इति । मध्ये अवर्णवादो भवति, वानमन्तरं वा किश्चित् मिथ्यादृष्टिः कुप्येत । तथा च सति जीवितव्यस्य विनाशः, तस्मात् दिवा रा.
संप्रत्यालोके प्रायश्चित्तविधिमाहत्रौ च पृष्ठ पूर्वस्याम, उत्तरस्यां तु दिवा। दक्षिणस्यां दिशि रात्री
आलोग पि य तिविहं, पुरिसित्थिनपुंसकं च बोधव्यं । निशाचराः संचरन्ति । ततस्तस्यां पृष्ठं रात्रौ वर्जयेत् । नक्तं च- बहुगा पुस्सिाऽऽलोए, गुरुगा य नपुंसइत्थीमु ॥४६४। "उभे मूत्र पुरीपे तु, दिवा कुर्यादुदङ्मुखः। रात्रौ दक्षिणतश्चैव,
आवातं पि य दुविहं, माणुसतेरिच्चयं च नायव्यं । तथा चाऽऽयने हीयते ॥१॥" तथा यतः पवनस्ततः पृष्ठं न कुर्यात, मा लोको ब्रूयात्-अघयन्त्येतदेते इति, नासिकायां
एकेकं पि यतिविहं, पुरिसित्थिनपुंसगे चेव ॥ ४६५।। चाशीसि मा नबन् । तथा ग्रामस्य, सूर्यस्य च पृष्ठं न दात
भानोकमपि च त्रिविधं त्रिप्रकारम् । तद्यथा-पुरुषाऽऽलोक, ज्याव्य, लोकेऽवर्णवादसनवात् । तथाहि-सूर्यस्य, ग्रामस्य वा लोकं, नपुंसका बोकम् । गाथायां पदैकदेशे पदसमुदायोपलक्षपृपदाने लोको ब्रतेन किश्चित् जानन्स्यते यल्लोकोद्योतकर. जानि। तर पुरुषाऽऽोके प्रायश्चित्तं चत्वारो लघुकाः। स्यालोस्यापि सूर्यस्य, यस्मिन् ग्रामे स्थीयते तस्याऽपि च पृष्ठं दद- के नपुंसकाऽऽलोके च चत्वारो गुरुकाः। तदेवमचित्तं स्थाएम. तीति । तथा समक्तग्रहणिश्छायायां व्युत्सृजेत्, यन द्वीडिय- लमचित्तेन पथा भणितम् । अथ सचित्तम मिश्रेण वा यदा तद यिनाशो न भवति । तथा त्रिकृत्वस्त्रीन् वारान् प्रमाज्य।। गच्छति तदा तदेव प्रायश्चित्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org