________________
(२३७४) थंमिल अन्निधानराजेन्द्रः।
थंमिल संयोगे विंशत्युत्तरं शतम्। चतुष्कसंयोगे वे शते दशोत्तरे।प चउरंगुलप्पमाणं, जहन्नयं दूरमोगाढं। ४५३॥ श्वसंयोगे द्वे शते द्विपञ्चाशदधिके। षटूसंयोगेद्वे शते दशोत्तरे।
जघन्य विस्तीर्णं चतुरस्रं चतसृष्वपि दिक्षुहस्ताऽऽयामम, उसप्तकसयोगे विशं शतम् । अष्टकसयोगे पञ्चचत्वारिंशत् । नवकसयोग दश । दशकसंयोगे एकः । एक व वसत्यादिषु
स्कृष्टं द्वादशयोजनानि, तञ्च चक्रवर्तिस्कन्धावारनिवेशे प्रतिप
त्तव्यम् । दूरावगाढमाह-यत्राधस्ताच्चतुरङ्गलप्रमाणमचित्तमविविक्ते प्रदेश स्थण्डिलमिति सर्वजनसंख्या एकत्र मीलयित्वा रूपाधिका क्रियते, ततश्चतुर्विशं नङ्गसहस्रं भवति ।
चत्वारि अङ्गलान्यचित्ता नूमिः, तजघन्यं दूरमवगाढम, अर्था"समनंगणयणे करणं, दसगाऽऽति ओसरंति जावेको।
त्पश्चादगुलप्रभृतिकमचितं यस्याधस्तात्तदुत्कृष्टं दूरमबगाढम्। एए न गुणेयचा, श्मेहिँ रासीहिँ जहकमसो ॥१॥
साम्प्रतमासनमाहपक्कग पंचग पन्नर, तीसा वायास पंच जा गणा।
दव्वाऽऽसन्नं जवणा-दियाण तहियं तु संजमाऽऽयाए । परतो बायालीसा, पमिलोममवेहि जावको ॥२॥
पायापवयणसंजम-दोसा पुण जावासयो ॥४५॥ पक्कगसंजोगादी, गुणिया लद्धा हवंति एमेते।
आसन्नं द्विविधम्-व्यतो, भावतश्च। तत्र द्रव्याऽऽसन्नं भवनामिशिया रूवाहिकया, भंगसहस्सं चनवीसं ॥३॥" उदीनां निकटम् । श्रादिग्रहणाद् देवकुलानां,ग्रामस्य,पयो,वृक
संप्रत्येतानि दश शुरूानि पदानि व्याख्यातव्यानि, यत्र यत्र स्य च परिग्रहः । यस्य हि वृकस्य हस्तिपादप्रमाणस्कन्धः,तस्य दोषास्ते तत्र तत्र कथनीयाः, तत्रापातवत् संलोकवच्च पू. समन्ततो हस्तो बर्जयितव्यः। तत्र यदि व्याऽऽसन्ने व्युत्सृजति, व व्याख्यातम् । इदानी परस्यौपघातिकमाह
ततः संयमेअात्मनि च विराधना। तत्र यद् गृहाऽऽदीनामासन्नं आया पवयण संजम, तिविहं उक्यातियं मुणेयन। तत स्थारमल परित्यज्यान्यत्र स्थरिमलं कुर्युः, अथवा पानीयेन आराम वञ्च अगणी, घायाऽऽदसुई य अन्नत्य ॥४५०॥
तत्प्रक्षालयेयुः ततः संयमविराधना । आत्मविराधना पिट्टनाss
विजावात् ।भावाऽऽसन्नं नाम तावत्तिष्ठति, यावत्संज्ञा मनाग ना. इह पूर्वार्द्धपदानां पश्चापदानां च यथाक्रम योजना । सा
गच्छति, ततोऽनधिसहः स्थएिडलं गन्तुमशक्नुवन अस्थीरामचैवम्-श्रीपपातिकमुपधातप्रयोजनक स्थरिमलं त्रिविध शा.
ले, भवनाऽऽदीनां वा प्रत्यासन्ने व्युत्सृजेत् । तत्र चाऽऽत्मविरातव्यम् । तद्यथा-आत्मोपघाति, प्रवचनोपघाति, संयमोपघाति
धना, संयमविराधना च प्राग्वत् । अत्रास्थाण्डलमिति कृत्वा च। तत्राऽऽत्मोपघाति श्रारामः,तत्राहि संज्ञां व्युत्सृजतो घाताऽऽ
सागारिको वा तिष्ठतीति संज्ञां धारयति श्रात्मविराधना, मरदिपिट्टनाऽऽदि । प्रवचनोपघाति-वों गुह, तकि जुगुदिसतम.
णस्य म्लानत्वस्य चावश्यं जावात् । अनधिसहेन च सता तेन शुच्यात्मकत्वात, ततस्तत्र संझाव्युत्सगे ईदृशा एते इति प्रव.
लोकपुरतोऽस्थाने संझाव्युत्सर्ग पुनर्जवाऽऽदिलेपने बा प्रवचचनोपघातः। संयमोपघाति-अग्निरग्निस्थान, तत्र हि संझाव्यु.
नोपघातः । त्सर्ग ते अम्यारम्भिणोऽन्यत्रास्थपिडझे अम्निस्थानं कुर्वन्ति,
सविले, असप्राणबीजोपेते दोषानाहत्यजन्ति वा तां संझामस्थरिडो। संप्रति विषमस्थण्डिले दोघानाह
होति विने दो दोसा, तसेमु बीएसु वा वि ते चेत्र ।
संजोगतो य दोसा, मूलगमा होति सविसेसा ॥ ४५५॥ विसमपनोणि आया, इयरस्स पलोट्टणम्मि बक्काया।
विखे संका व्युत्पजतो द्वौ दोषो। तद्यथा-आत्मविराधना, सं. कसिराम्म विच्छगादी, उभयकमणे तसादीया ॥४५१॥
यमविराधना च । तत्र यदा विले प्रविशन्त्या संझया प्रस्रवणेन विषमे स्थरिमले साधुः प्रश्नाटेत, पतेदिति भावः । तत्र चाऽऽ.
ताता जीवा बाध्यन्ते तदा संयमविराधना । सर्पाऽऽदिभवणे स्मा विराध्येत । इतरस्य पुरीषस्य, प्रस्रवणस्य च प्रलोटने पद
आत्मविराधना । त्रसेषु, बीजेषु च तावेव द्वौ दोपी संयमाकाया विराध्यन्ते । तथाहि-प्रतीतमेवैतत-पुरीषं, प्रस्रवणं वा
ऽऽत्मविराधनालवणी। तत्र त्रसेषु बीजेषु प्राणव्यपरोपणात्सं. प्रलोटेन षटकायान् विराघयति । एषा संयमविराधना । शुधिरे सं.
यमविराधना सुप्रतीता । त्रसेम्बात्मविराधना, तेत्य उपद्रवसं. शाऽऽदि व्युत्सृजतो वृश्चिकाऽऽदितिरात्मनो विराधना । आदि.
भवात् । बोजेवात्मविराधना-बीजशूकाऽवयवानामतितीक्ष्णानां शब्देन सऽऽदिपरिग्रहः। उन्नयं संज्ञाप्रस्रवणं, तेनाऽक्रमणे
पदेषु लम्नतः पादप्रलोटनतः पतनतो वा। तदेवकै कस्मिन् त्रसादयः त्रसस्थावराणा विराध्यन्ते । एषा संयमविराधना।
वर्जनीये स्थगिमले दोषा उक्ताः । अस्माश्च मूगमदिकैकसंयोअथ कीदृशं चिरकालकृतं स्थएिमलमत पाह-- गरूपात द्विकत्रिकाऽऽदिपदानां संयोगतः सविशेषा बहुबहुतरजे जम्मि उउम्मि कया, पयावणादीहिँ थमित्रा ते न । का भवन्ति ज्ञातव्याः। द्विकसंयोगे द्विगुणाषिकसंयोगे त्रिहोति इयरे चिरकया, वामावामे य वारसगं ॥ ५३॥
गुणा यावद्दशसंयोगे दशगुणा इति । यानि स्थपिमलानि यस्मिन् ऋतौ प्रतापनाऽऽदिभिः कृतानि ता.
सम्प्रति प्रागुक्तमपि प्रायश्चित्तमन्याऽऽचार्यपरिपाट्या, नि तस्मिन्नचिरकाल कृतानि भवन्ति । यथा-हेमन्तकृतानि हेम.
मनाक विशेषप्रदर्शनार्थतया च पुनराह.. मत एवाचिरकालकृतानि । इतराणि तु ऋत्वन्तरव्यवहितानि चि. पंथम्मि य आलोए, फुसिरम्मि तसेसु चेच चउबहुगा । रकालकृतानि, अस्थएिमलानि तानीति भावः। यत्र पुनरकं व- पुरिसावाए य तहा, तिरियावाए य ते चेव ॥४॥६॥ (रात्रं सगोधने ग्रामे उषितस्तत्र द्वादशकं द्वादश संवत्सराणि
पथ आसन्ने पुरुषाणामालोके, शुषिरे, त्रससंकुले च संज्ञा स्थण्मिलं, परमस्थगिमलं नवति ।
व्युत्सृजतः प्रायश्चित्तं चत्वारो लघुकाः। तथा सबमनुष्यपुरु____सम्प्रति विस्तीर्णमाह--
पाऽऽपाते, सर्वतिर्यकपुरुषाऽऽपाते च प्रत्येकं त एवं चत्वारोल. हत्थाऽऽयामं चउरस, जहएण नक्कोस जोयण विकं । । धवः । सर्वग्रहणं मनुष्येषु कौटुम्बिका :ऽदिभेदपरिग्रहार्थम्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org