________________
( २३७३) अभिधानराजेन्ध |
थंडिल
पढमापारिसि आपुच्छ्पारणगमपुष्फि अन्नादसिं ||४४२॥ द्विविधा सा तद्यथा काले काले च तत्र कालस्तृतीयस्यां पौरुष्यां, शेषकं सर्वमपि प्रातःप्रभृतिकमकालः। तत्र तावदकाले-यम्, यदि प्रथमायां पोरुप भवेत् तदा पात्रसुद्धा पानकमिथिनो दूग्राहयति पात्र, ततो लोको जानीयात; यथा- एष बहिर्गमननि. पानी गृहात रसिनो हिते पात्रेयमधिको गुणः कोऽपि श्राद्धो ग्रामान्तरं, नगरान्तरं वागन्तुकामः प्रधावितः, श्रद्धन्युत्पन्नायां संज्ञायां तं प्रतिला भोजयेत्सोऽपि न भवति शङ्काच नोपजायते, यथा- एष वहिर्गमनाय पानकनिमित्तं हिएमते । स पुनः की पानी वाममचतु थेरसिकं न भवति, तादृशं तत उष्णोदकाऽऽदि गृह्णीयात् । (अन्न दिसिमिति ) यस्यां दिशि संज्ञाभूमिस्तस्यां पानकस्य न गन्तव्यम् । यदि पुनस्तस्यां गच्छति, ततोऽतिरिक्तं ग्रहीतव्यं, यदि दो जनो तदा बधाय किंबहुना यात व्रजन्ति तावतां योग्यमतिरिक्तं तथा गृह्णाति यथा एकस्यो रति । एवं पानीयं गृहीत्वा समागतो बहिः प्रतिश्रयस्य पादौ प्रमा दमके स्थापथिला देवधिको प्रतिक्रम्य सोच्य गुरोः पानकं दर्शयि जामीति गच्छति । तत्र जघन्योऽपि कश्चित् व्रजति, तहिं यथा एकस्योद्वरति तावत्प्रमाणमात्रके पानकं गृह्णाति तथादित पात्रमन्यम्य समर्प्य दशमकं प्रमार्ण्य आवश्यक कृत्वा व्रजति । योकविधैरकरणे सर्वत्र प्रायधिसलघु
1
उमेवार्थ स्पष्टतरमुपदर्शयति
अतिरेगगढ़ मुग्गा - हियम्मि आलोय पुष्यं गच्छे । एसा अकालम्मी, अहिंडिए हिंमिए काले ॥ ४४३ ॥ पाचे उद्घाहिने एकजनातिरेकेण पानीयस्य ग्रहणं कर्त्तव्यं कृत्वा च गुरोः पुरत आलोच्य गुरुमापृच्छध संज्ञाभूमिं गच्छेत् । वा श्रकाले संज्ञा उक्ता । संप्रति कालसंज्ञा वक्तव्या । काले का लसंज्ञा (श्रहिंमिते हिंडितेति) श्यमत्र नाचना - तृतीयस्यां पोरुभ्यां कालस्य प्रतिक्रमणे यानाद्यापि भवति
तावत् संज्ञाभूमिं व्रजति । श्रथाहिरिमते समुद्दिष्टे भाजनेषु च प्रकल्पेषु बावनावाहते चतुये पीरुपी काल
थोत्रे मिळाला, चिरं वा दिदिडतः ततोऽवगाढायामपि चरमपौरुष्यां गच्छति ।
तत्र को विधिरित्याह
कप्पेतू पाए, एकेक्स मुवे भागे।
दानं दो दो गच्छे, तिराह दवं च घेणं ॥ ४४४ || पात्राणि कल्पयित्वा विशोध्य श्रीनू कल्पान् पात्राणां निर्लेपनाय दवा एकैकस्याऽऽत्मीयाऽऽत्मीय संघाटकस्य द्वौ द्वौ पतहकी दवा हो हो संाभूमिं स्याताम् कचमिवाद क्या णामर्थाय गृहीत्वा पानकं हि ताबा प्रतिय्यं यावत्पश्चादेकस्योरति । श्यमत्र जावना ये ये संघादवन्तस्तेषां तेषामेको द्वौ पतग्रहौ धारयति, द्वितीयश्चान्येन समं याति, तेषु चागतेषु ये प्रागितरे स्थितास्ते व्रजन्ति, इतरे चाऽऽगताः पात्राणि धारयन्ति यावन्तश्च गच्छन्ति तावतां योग्यमेकातिरिक्तं पानकं मात्रके गुद्धन्ति ।
9
KEY
Jain Education International
कथं पुनस्ते गच्छन्तीत
अजुगलिया अतुरंत विगहारहिया वयंति पढमं तु । निसिजु गन्नगहणं, आवडणं वच्चपासन ॥ ४४५ ।। अयुगलिता न समझेनिकयुगमरूपतया स्थिताः भवरि ताः, विकथारहिताः स्त्रीभक्ताऽऽदिकथा अकुर्वाणाः प्रथममनापाता लोकलणं स्थरिमलं व्रजन्ति । तत्र निषद्य उपवि श्योस्थित थे। उस्थितानां सम्प्रक्षेपण संभ वात् । मंगलग्रहणं कुर्वन्ति ये भूमाव संबद्धाः पुनर्निर्लेपनाय लेटुकास्ते मगलकाः, तानाददते । आदाय चैतेषां भूमावापातनं कु वृदिस्ततोऽवसरते । इतेरुले टिडियाविस्तृगादी, सो अवसरति" इति ते दलका प्रमाणं वर्ष पुरीषमासाद्य प्रतिपत यो भिन्नवचः स श्रीनू मगलकान् गृह्णाति अन्य हावेकं वा । आलोक दिसा संदासगमेव संपमज्जिता । पेपिमय जगणार मिले शिमिरे ॥ ४४६ ॥ स्थमित्र गत्वा तत्र दिशामापातसं लोक वर्जनार्थमालोकनं कुर्यात् दिश आलोक्य तदनन्तरं समासकं संप्रमाज्ये प्रति
प्रमतेषु च नत्र प्रदेशेषु स्थ िरी निसृजेत् व्युजे पमित्याद्यनया "दिलिपामयि। " इत्यादिवच्यमाणलक्षणया तत्पुनरनापातासंलोकं स्थारमलमेभिमादेशभिः स्थानयम् ।
ع
सान्वाऽऽह यमलोए परस्स अणुवातिए ।
समे सिरे यात्रिऽचिरकालकम्पिय ॥ ४४७ ॥ वित्थिदूरमोगाडे-नासन्ने बिलरज्जिए । तस पाणीपरहिए, उच्चाराऽऽदीणि बोसिरे ॥ ४४७॥ नाम परस्यानुपधातिकं समम् अपि अि कालकृतं विस्तीर्ण, दूरमवगाढम् अनासन्नं, बिलवर्जित, प्रस प्राणबीजरहितं यत् स्थरिमलं तत्र उच्चाराऽऽदीनि उच्चारप्रव भूतानि युजेत्। एष एकका संयोगोदर्शितः । संतसंयोगानुपदर्शयतिइगदुगतिगच उपंचग-उगसतगअन गद्सगो । संजोगा काया, जंगसी ॥ ४४ ॥ अमीषामनन्तरोदितानां दशानां पादानामेक सप्ताष्टनवदशकैः संयोगाः कर्त्तव्याः तेषु च भङ्गाः सर्व संख्यया चतुर्विंशत्यधिकं सहस्रम् । अथ कस्मिन् संयोगे कियन्तो भङ्गका उच्यते भङ्गनामानयन करणमिदम् दशयोऽ एकैकेन हीनास्तावत् स्थाप्यन्ते यावत् पर्यन्ते एकः, ततस्ते यथाक्रममेनी राशिभिर्गुनाथ दशक एककेन न बकः पञ्चचिः, अष्टकः पञ्चदशनिः सप्तकत्रिशता, षङ्को द्वाचत्वा रिंशता, पञ्चकोऽपि द्वाचत्वारिंशता, चतुष्कत्रिशता, त्रिकः एककेन । स्थापनाभद्विका पक्षकैन, एकक अमीषां ५ १. चामीभि
"
1
१०
८
६
३ * ५
२
१ ५ १५ ३० ४२ ४२३०१५
गुणाकारैर्गुणने जाता एककाऽऽदिसंयोगेध्वियं त्रङ्गसंस्था | तथा एककोगे दशको पञ्चाशत्क
For Private & Personal Use Only
थंडिल
,
の
www.jainelibrary.org