________________
(२३४२) तेणप्पयोग अन्निधानराजेन्डः।
तेतलिसुय निर्व्यापारास्तिष्ठत?, यदि वो नक्ताऽऽदिनास्ति, तदाऽऽहं तहदा- लिपुत्ते अमच्चे एहाए आसखंधवरगए महया भमचमगरहमि; भवदानीतमोषस्य वा यदि विक्रायको न विद्यते,तदाऽहंवि
पासवाहणियाए णिज्जायमाणे कलायस्स मूसियारदारग-- ऋष्ये येवंविधवचनैश्चौरान व्यापारयतः स्वकल्पनया तघ्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचारः । इति द्वितीयोऽ
स्स गिहस्स अदूरसामंतेणं बीतीवयति । तते एं से तेतिचारः। (४५ गा०) ध०२ अधि।
तलिपुत्ते मूसियारदारगस्स गिहस्स अदरसामतेणं वीतेणाणुबंधि (ण)-स्तेनानुबन्धिन-पुं० । 'रुद्दज्झाण' शब्दे- तीवयमाणे बीतीवयमाणे पोट्टिनं दारियं नपि आऽर्थोऽस्य द्रष्टव्यः । ध०२ अधिः।
गासतलगंसि कणगमएणं तिंदूमएणं कीलमाणी पासति; तेणाहम-स्तेनाऽऽहत-पुं०.। चौराऽऽनीते स्थूलादत्ताऽऽदान- पासित्ता पोहिलाए दारियाए रूवेण य जोवणेण य लाविरते प्रथमेऽतिचारे, तत्सामर्थ्यमतिलोभाकाणक्रयेण गृहृतो. वएणेण य०जाव अज्जोवनएणे कोडुंबियपुरिसे सदावेति, उतिचरति तृतीयव्रतमित्यतिचारहेतुस्वारस्तेनाऽऽतम । अ- सदावेइत्ता एवं वयासी- एस णं देवाणुप्पिया ! कस्स तिचारता चाऽस्य साक्षाचार्यप्रवृत्तः। उपा० १ ०। वृ० ।
दारिया, किंणामधेजा य ?। तए णं ते कोडुंबियपुरिसे पश्चा०श्रा०ास्तेनाश्चौराः, तैर्वधमानाऽऽनीतं किञ्चित्कुङ्कुमाऽऽदि देशान्तरात्स्तेनाऽऽमृतम् । आव० ६ ०।
तेतलिपुत्तं एवं बयासी-एस ए सामी ! कलायस्स तेणिक-स्तैनिक्य-न । स्तेये, प्रश्न. ३ आश्रद्वार।
मूसियारस्स धूया जहाए अत्तिया पोट्टिला णाम
दारिया रूवेण य जाव सरीरा । तए णं से तेतलिपुत्ते तेगिकहरणबुकि-स्तैनिक्यहरणबुधि-त्रि० । स्तेयेन हरणे
प्रासवाहणियाओ पमिनियत्ते समाणे अजितराणिबुद्धिर्येषां ते तथा । स्तेयहरणमतियुक्तेषु, प्रइन० ३ माश्र०
ज्जे पुरिसे सद्दावेति, सद्दावेतित्ता एवं बयासी-गच्छह द्वार। तेणिस-तैनिस-त्रि० । तिनसानिधानवृत्तसंबन्धिनि, न. ७ णं तुब्भे देवाणुप्पिया ! कलायस मूसियारदारगस्स धूयं श०६३०॥
जहाए अत्तथं पोट्टिन्नं दारियं मम जारियत्ताए वरेह । तए तेएण-स्तैन्य-म० । चौथे, नि० चू.१०।
एं ते अभितरवाणिज्जा पुरिसा तेतलिणा एवं बुत्ता समातेतल-तेतल-पुं० । धरणस्य नागकुमारकस्य गन्धर्वानीकाधि- णा हतुट्ठा करयल तह त्ति जेणेव कमायस्स मूसियार. पता, स्था.७ ग०।
स्स गिहे, तेणेव उवागया । तए णं से कमाए मसियारए तेतसि (ण)-तेतलिन-पुं०। तेतलिपुरराजस्य कनकरथस्या- तेतलिपुत्ते पुरिसे एज्जमाणे पासति, पासित्ता हतुट्ठा प्रा. मात्यापितरि, आ० म०१ अ०१खक । दर्श०। मनुष्यजातिजेदे, सणाओ अब्भुढेशअन्तु इत्ता सत्तट्ठपयाई अणुगच्छति, अजं.१वक०।
गचित्ता पासणेणं उवनिमंतेति । भासत्थे वीसत्थे महातेतलिसुय-तेतलिमुत-पुं०। तेतलिपुरराजस्य कनकरथस्या
सणवरगए अजितरद्वाणिज्जे पुरिसे एवं वयासी-संदिसह मात्ये, ज्ञा०।
ण देवाणुप्पिया! किमागमणप्पोयणं । तते णं ते अजिततत्कथा चैवम्
रद्वाणिज्जा कसायं मूसियं एवं बयासी-अम्हं णं देवाणुतेणं कालेणं तेणं समएणं तेतन्निपुरे नाम नगरे होत्था।
पिया ! तव धूयं जहाए अत्तयं पोट्टिनं दारियं तेतलिसस्स णं तेतलिपुरस्स बहिया उत्तरपुरच्छिमे दिसीनाए
पुत्तस्स अमच्चस्स नारियत्ताए बरेमो । तं जति ण एत्थ णं पमयत्रणे णामं नज्जाण होत्था । तत्थ णं तेत
जाणसि देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिज्जं वा लिपरे एयरे कणगरहे णाम राया होत्था । तस्स णं
सरिसो संजोगो वा, तादिज्जर ण पोट्रिना दारिया तेत. कणगरहस्स रएणो पनमावतीणाम देवी होत्था । तस्सणं
लिपुत्तस्स, ता जण देवाणुप्पिया! किं दलामो सुकं । तते कणगरहस्स रएणो तेतलिपुत्ते णाम अमच्चे होत्था सा
एं कमाए मूसियारदारए ते अभितरद्वाणिज्जे पुरिसे मदामनेयद । तत्थ णं नेतलिपूरे कलाए नाम मुसि
एवं वयासी-एस चेव देवाणुप्पिया! मम सुके, जे तेतशियारदारप होत्था, भले जाव अपरिलूए । तस्स णं न
पुत्ते मम दारियानिमित्तेणं अणुग्गहं करिति । ते अभितरदा नाम भारिया होत्या। तस्स णं कमायस्स मूसियारदा
हाणिज्जे पुरिसे विनलेणं असणपाणखाइमसाइमपुप्फरगस्स धूया नहाए अत्तया पोटिला णामं दारिया
वत्थ जाव मसालंकारेणं सकारेति, संमायेति, पमिविहोत्या, रूपेण य जोवणेण य उकिट्ठा उकिसरीरा।
सज्जेति । तए पं कमायस्स मूसियारदारयस्स गिहातो तए णं पोहिला दारिया अप्सया कयाइ एहाया सब्बा
पडिनिक्खमति, जेणेव तेतलिपुत्ते अमच्चे तेणेव उवागच्छक, संकाराविनूसिया चेमियाचकवालसकिं संपरिखमा न
नवागच्छइत्ता तेतलिपुत्तं अमच्चं एयमढे निवेदेति । तए णं दिप पामायवरगया आगामतलगंसि कणगमयेणं ति- कमाए मूसियारए अप्पया कयाई सोहपसि तिहिकदसएणं कीलमाणी विहरति । इमं च ण तेत- रणणखत्तमुहुर्तसि पोविंदारियं एहायं सव्वासंकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org