________________
(२३५१) तेण अभिधानराजेन्दः ।
तेयाप्पभोग इयाणि नेत्तकालभावतेणो तिन्नि वि जुग भन्नति
इमं व से पच्चित्तंसगदेसपरविदेसग-अंतरतेणा य होति खेत्तम्मि ।
सग्गामे परगामे, सदेसे परदेसे अंतों बाहिं च । राई दिवा व काले, भावम्मि य नाणतेणा तु ॥३६४॥ दिहाऽदिहा सोही, मासलह अंते मूलाई ॥ ३७१ ॥ हयगयराईलच्छी-माणिक्काई तु तेणों उक्कोसो।
सग्गामे, परम्गामे, सदेसे, परदेसे,पतेसिं अधो उक्कोसमज्झिगोमहिसखत्तखणखा-रियाणि तेणो य मजिमश्रो । ३६५॥
मजहमा विजंति । एतेसिं अहो अंतो बाहिं ठविज्जति। एतेसि
अहो दिट्ठाऽऽदि । एतस्साधो मूलं । गंठीछेदगपथिजण-दबहरो वा जहएणतेयो उ । एकेको वि य एत्तो, पडिगपडिच्चग्गतेपो उ ।।३६६॥
मूलं छेदो छग्गुरु, बहु चत्तारि गुरुग लहुगा य । सदेसतो, परदेसतो, एतसिमंतरे वा हरंतो खेत्ततेणगो । रातो।
गुरुया लहुया मासो, रायविमुक्कस्स जा ताव ॥३७॥ घा दिया वा हरंतो कालतेणो।जावतेणोणाणदसणचरित्ते दरंतो।
मूलाइ जाव मासलहुं ताव बविज्जति । इमा वारणा-सम्गामे हयगयरायिच्छिमाणिक्के हरंतो उक्कोसो। गोमहिसखेत्तखणखा.
उक्कोसं अतो दिटुं जो अवहरति, तं जो पब्वावेति तस्स मूखं; रियाऽऽदि वा हरंतो मज्झिमो । पहियजणमोसगो, गम्भेिदगो,
अदि छेदो; बाहिं दिऐ दो,अदि बग्गुरु; मज्झिमे दो अंतो असणाऽऽदि वा हरंतो जहन्नो । एकेके चपगारा इमे-तेणो,
नव हुए ठायति; जहन्ने बग्गुरुया अंतो चमगुरुगे ठायति । एवं तेणतेणो, पमिच्छगो, पमिच्छगपडिच्चगो।
परम्गामे अदिठेकंतिवारणाए दाढत्तं चउबहुए ठायति । इमे उदाहरणा तिसुवि
सदेसे नग्गुरु, श्राढत्तं मासगुरुए गयति । परदेसे छहु,त्रा
दत्तं मासलहुए गयति, अन्नधा वि वारिज्जते पतदेव भवति । गोविंदज्जा हाणे, दंसणे सत्थट्ट हेतुगमा य ।
जम्हा एते दोसा तम्हा ण पवावेयबा तेया। एवं वि गत्रा चरगा, उदायिवहगादिया चरणे ॥३६७||
कारणतो पवावेसच्चित्तं अच्चित्तं, च मीसगं तेणियं कुणति जो उ ।
मुक्को व मोइओ वा, अहवा वीसज्जितो नरिंदेणं । समणाण व समणीण व, न कप्पती तारिसे दिक्खा ३६७ गोबिंदो णाम निक्खू, सो पगेणाऽऽयरिएण वादे जितो भ
अच्छाणे परदेसे, दिक्खाए उत्तिमढे वा ॥ ३७३ ॥ टारस वारा । ततो तेण चिंतिय-सिकंतसरूवं जाव एतेसि
बंधणागारसोधणे मुक्को सयमणेण, प्रमेण वा दंमेण मोश्रो, णो लब्जति, तावते जेतुं न सक्किता। ताहे सोणाणदंसणचरणह- रया वा विसजितो।जहा पनवो। अहवा मेयज्जऋषिघातवत् । रणट्ठा तस्सेवाऽऽयरियस्स अंते णिक्खंतस्स य सामाश्याऽअद- प्रमाणे परदेसे वा उत्तिम वा पमिवज्जतो दिक्निज्जति । पढेतस्स लकं संमत्तं । ततो गुरुं वंदित्तानणति-देहि मे बते । तेण त्ति गतं । नि० चू० ११ उ० । वन्दनदोषविशेष, प्रव० । णणु दत्ताणि ते णाणाणि । तेण सम्भावो कहितो। ताहे गुरुणा हा- परस्स दिहि, वंदंते तेणियं हवइ एअं। दत्ताणि से वयाणि । पच्ग तेण एगिदियजीवसाहणा गोविं.
तेषो वि य अप्पाणं, गृह ओभावणा मा मे ॥१६॥ दणिज्जुत्ती कया । एस णाणतेणो । (एष चवार्थों ' गोविंदणि
(हाउं परस्सत्ति) परस्याऽऽत्मव्यतिरिक्तस्य साधुश्रावकाss ज्जुत्ति' शब्दे तृतीयभागे १०१२ पृष्ठे प्रदर्शितः) एवं दसणप
देष्टिं हित्वा वञ्चयित्वा वन्दमाने सति शिष्यैः स्तन्यवन्दनकं भावगसत्थट्ठा,ककडगमादिहेतुगट्टा वा जो णिक्खमति,सो दस
भवति । एतदेवोत्तरार्द्धन स्पष्टतरं व्याचष्टे-स्तेन च तस्कर इ. णतेणो। जो एवं करणट्राचरणं गेण्डति, भंमि वा गंतुकामो,
वान्यसाध्वाद्यन्त नेनाऽऽत्मानं गृहयति स्थगयति । कस्मादि. जहा वा रमो बहणट्ठा उदायिमारगेण चरणं गहियं । आदि.
त्याह-(भोभावणा मा मे त्ति ) नन्वसावप्यतिविधान किमसदातो मधुरकॉमश्ला, पते सम्वे चरित्ततेणा । एते दवा
न्येषां वन्दनकं प्रयच्चतीत्येवंभूताऽपभ्राजना मम मा भूदित्यर्थः। ऽऽदितेणा समणसाणाणं ग कप्पंति पब्बावेउं ।
प्रव०२द्वार। ध० वृ०। प्रा०चून( साधर्मिकाणामन्यधार्मिपवाविते इमे दोसा
काणां च स्तन्यं कुर्वन् अनबस्थाप्यो भवतीति 'अबवठप्प' वह बंधण उद्दवणं, व खिसणं आसियावणं चेव ।
शन्दे प्रथम नागे २९३ पृष्ठे उक्तम् ) णिन्धिसयं व परिंदो, करेज्ज संघंव से भट्ठो ।। ३६ पनड-विनवति-स्त्री। यधिकायां नबतिसंख्यायाम्, “ते. तस्स च, पब्वायगाऽऽयरियस्स वा, सवस्स वा गच्छस्सल
गणा, तेण उ गणधरा।" स. १२ सम। तकसाऽऽदिपहिं वहं करेन्ज, बंधणं णियलाऽदिपहि, न्हवणं
तेणग-स्तेनक-नि। चौरे, स्तेनकाचौरा विघ्नकरा भवन्ति । मारणं, खिसा-धिरत्यु ते पव्वज्जाए ति । श्रासियावणं-पब. ज्जातो, गामनगरातो वा धाडेज्ज । अहवा-णरेदो रुठो णिधि
ग०३ अधि०1 सए करेज्ज, कुलगणसंघ वा णिविसयं करेज्ज । कुलगणसं. तेणणाय-स्तेनहात-न। चौरोदाहरणे, पञ्चा०विव०। घाण वा वहाऽऽदिए वीए पगारे करेज्ज ।
ताप्पयोग-स्तेनप्रयोग-पुं० । स्तेनानां प्रयोगोऽभ्यनुज्ञानम्-दरकि चान्यत
त ययमिति हरणक्रियायां प्रेरणेति यावत् । अथवा-स्तेनोपकरअयसो य अकित्ती वा, नाहं वा तहिं पत्रयणस्स ।
णानि कुशिकाकर्तरिकाघघरिकाऽऽदीनि,तेषामर्पणं विक्रयणं वा तेसि पि होइ एवं, सब्वे एयारिसा समणा ।। ३७०।। स्तनप्रयोगः। तस्करप्रयोगे स्थूत्राऽऽदत्तादानविरते द्वितीयेऽतिपूर्ववत, गवरि तेणत्ये बत्तब्वा, तेणं जो पवावेति,तस्स आणा- चारे, ध०अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवं. जदया दोला।
प्रतिपननवस्य स्तनप्रयोगे व्रतमन एव, तथापि किमथुना यूयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org