________________
(१३५०) तेनलेस्सा
अनिघानराजेन्द्रः। तेजोमेश्या दि प्रशस्तलेश्योपलकणं, सा च सुखासिकाहेतु- तेगारपव्यय-त्र्याकारपर्वत-पुं० । स्वनामख्याते पर्वते, यत्र सह. रिति कारणे कार्योपचारात् तेजोलेश्याशब्दन सुखासि | सफपी पाश्वनाथः पूज्यते । ती.४ कल्प। का विवक्षितेति । (बीईवयंति )व्यतिवजन्ति व्यतिक्रामन्ति ।
तेगिच्च-चैकित्स्य-न० । चिकित्साकर्मणि, वृ० १ उ० । व्यः । (असुरिंदवज्जियाणं ति) चमरबलिवर्जितानाम्, (तेण परं
करपला"तिविहे तेगिच्चगम्मित, उज्जुय वाउलणसाणा चैव । ति) ततः संवत्सरात्परतः। (सुके त्ति) शुक्लो नामाऽजिन्न
पावणमणिच्छते, दिठंतो भमिपोपाहं ।।१॥" इति। न्य.१ वृत्तोऽमत्सरी कृतज्ञः सदारम्नी हितानुबन्ध इति, निरतिचारचरण श्त्यन्ये । (सुक्कानिजाय त्ति) शुक्लानिजात्यः, परम शुक्ल
उ० । नि. चू० । (आचार्याऽऽदीनां चिकित्सा 'पच्चित्त ' श्त्यर्थः । अत एवोक्तम्-"पाकिञ्चन्यं मुख्यं, ब्रह्मापि परं सदाग
शब्दे व्याख्यास्यते) मविशुद्धम् । सर्व शुक्लमिदं स्खलु, नियमात्संवत्सरादृर्द्धम् ॥१॥"
तेगिच्चायण-चैकित्सायन-त्रि० । चिकित्सगोत्रापत्ये, जं. ४ एतश्च श्रमणविशेषमेवाऽऽश्रित्योच्यते, न पुनः सर्व एवैवंविधो वक्ष०। भवतीति । भ०१४ श०९ उ०। अथ गोशालः प्रनुमागत्याप्राकी- तेगिच्छिदह-चैकित्स्यहद-पुं० । निषधपर्वतस्थे धृतिदेवताके त्-तेजोलेश्या कथं भवति ? । खाम्याह-नैरन्तर्येण षष्ठपारणके स्वनामख्याते हृदे, स्था० २ ठा• ३१०। मुष्टिमध्यगतकुल्माषपिएिककया एकेन च पानीयचुलुकेन यापय.
तेजलपुर-तेजलपुर-न० । सुराष्ट्रदेशस्थिते स्वनामख्याते पुरे, तीन तः षभिर्मासैनवति । आक०। वर्णतो-वहिवालाशुकमुखकिशुकतरुणार्कडिङ्गुल काऽऽदिरोहितजव्यसमानवणे, रसतः-प.
यत्र श्रीपार्श्वप्रतिमा पूज्यते । “ तेजपालमंतिणो गिरिनारत
से निअनामंकिअतेजलपुरस्स पुग्बदिसाए नग्गसेणगढं नाम रिणतामसुपक्ककपित्थाऽऽदिसमधिकरसैः, गन्धता-विचिकिलपाटलाऽऽदिसमधिकगन्धैः,स्पर्शतः-शाल्मनीफलतूलाऽऽदि.
पुगं जुगाश्नाहप्पमुह जिणमंदिरराहिलं विजन, तस्स य तिसमधिकस्पर्शः तेजोवर्णव्यैर्मिष्पन्नत्वात्तजसी संझा । (५ गा०)
पिण नाम विज्जाई पसिकाई। तं जहा- उग्गसेणगढं ति चा, तेजोवर्मव्यनिष्पन्न लेश्यानेदे, पा० । पं०व०। उत्त० स०।
खंगारगढं ति बा, जुम्ममुग्गं ति वा । गढस्स बाहि दाहिणदितेजोलेश्यायाः पुत्राः सचित्ताः, अचित्ता बेति प्रश्ने, उत्तरम्
साए चउरिअविश्लट्टयउवरिभाए सुवामयाइं गणाई चिटुं. लब्धिः
ति।" ती०४ कल्प। पुमसरूपा न भवति,शक्तिरूपाजवति, परं तेजोलेश्यापुमा ला जीवन मुखाजीवप्रदेशसहिता निष्कासिता,तस्माजीवप्रयो
तेजस्सिया-तेजस्विता-स्त्री० । प्रतिवादिकोभाऽऽपादिकायांश. गनिष्कासितत्वात्सचित्ता झायन्त इति । ७० प्र० । सेन०३ उद्वारा
रीरस्य स्फूर्तिमत्यां देदीप्यमानतायाम, न्य० १ उ० । तेउल्लेस्सालछि-तेजोमेश्यालब्धि-स्त्री०कोधाऽऽधिक्यात्प्रति. तेड़-पुं०। देशी शलभे, पिशाचे च । देना०५ वर्ग २३ गाथा। पन्धिनं प्रति सुखनाने कयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनदक- तेण-स्तन-त्रि०। चौरे, स्था०५ वा०३ उ०। प्राचा। सूत्र। तीवतरतेजोलक्यानिसर्जनशक्ती, प्रव० २७० द्वार।
आवतं० ध० । दश व्या "तेणा विहा तिविदा बा।" तेनसमुग्घाय-तैजससमुदात-पुं० । तेजसि विषये जवस्तैजसः,
व्य०२०। "णाणातिकारणेहि गममाणे अंतरा तेणा भवंति।" स चासो समुद्घातश्च तैजससमुद्घातः । प्रव०२३१ द्वार । ते.
नि० चू०५०।। पं० भा० । पं० चू० । ग०। जोलेश्याविनिर्गमकालजाविनि तेजसनामकर्म पुगल परिझातहे
श्याचं तेयोतो समुद्धातविशेषे, प्रशा० ३४ पद । तेजोलेश्याविनिगमकाल
अकंतितो य तेणो, पागतितो गामदेसअच्छायो। भाविनि तैजसशरीरनामकर्माऽऽश्रये समुदघातानेदे, प्रव. २३२ तकरखाणगतेणो, परूवणा होति कायव्वा ।। ३६१ ॥ द्वार । तथाहि-तेजोनिसर्गलब्धिमान् क्रुकः साध्वादिःसप्ताष्टी
अमामाए बला हरंतो अक्रतितो, राते हरतो पागतितो, पदानि अवष्वक्य विष्कम्भबाहल्याच्यां शरीरमानमायामतस्तु
अधवा-राउलवमास्स अकंतितो पागयजणस्स हरति । उपागसंख्येययोजनप्रमाणं जीवप्रदेशदएशरीराद् बहिः प्रतिप्य को- तिउमागतो हरंतो गामतेणो। सदेसे परदेसे व दरंतो देखतेणो। धविषयीकृत मनुष्याऽऽदि निर्दहति,तत्र च प्रजूतांस्तैजसशरी- गामदे संतरेसु हरंतो अंतरतेणो । पंथेसु हरंतो अकाण तेणो। रनामकर्मपुतान् शातयति । प्रव०२३१ द्वार । स्था। प्राचा। तदेविक करोतीति तकरो, नो अन्नं किंचि किसिमादि करोती('गोसामग' शब्द तृतीयन्नागे १०१६ पृष्ठे वैश्यायनबालतप
ति । खत्तं खणतो खाणगतेणो।। स्विना तेजोलेश्या गोशालकोपरि प्रयुक्ता, भगवता बीरेण वा
सो समासेण च विदो तेणोरितेति निदर्शितम)
दव्धे खेत्ते काले, नावे वा तेणगस्स निक्खेवो । तेउसीह-तेजःसिंह-पुं० । अग्निकुमारेन्योरग्निसिंहाग्निमान
एएसिं तु चनएहं, पत्तेअपरूवणं वोच्चं ॥ ३६२ ।। वयोर्दकिणदिग्लोकपाले, स्था०४ ठा० ११० । भ० ।
कंग। सेनसोय-तेजःशौच-न० । तेजसा अग्निना तद्विकारेण वा भस्म
इमो दब्बतेणोना शौचं तेजःशौचम । शौचनेदे, स्था० ५ ठा० २ उ० ।
सच्चित्ते अचित्ते, य मीसए होंति दव्यतेणा न । तेंमुअ-न० । देशी-तुम्बुरुाण, दे० ना०५ वर्ग १७ गाथा।
साहम्मिएणधम्मिय-गारथीहिं च नायव्वा ॥३६३ ।। तेंदुसय-तेन्ऽसक-पुं० । कन्डके, ज्ञा०१ श्रु० ८०।
सञ्चितंदुपदचउप्पदापदं, अञ्चित्तं-हिरनाऽऽदि, मिस्सं-सनंमबतंवरु-तेम्बुरु-पुं० । त्रीन्जियजीवभेदे, जी०१ प्रति ।
मत्तोवगरणं,अस्साऽऽदि फत्रादि व देसोव सचित्ताचितं,तं पुण तेकाल-काल्य-ना त्रयश्च ते कालाः, तेषां नावस्त्रकाल्यम्।। सचित्ताऽऽदि दवं साहम्मियाण अधम्मियाण गारत्थियामा वा अतीतानागतवर्तमानरूपे फाले, दर्श०५ सत्य।
अवहरंतो दन्यतो तेणो। सोतिविहो-चक्कोसो, मजिमो,जहयो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org