________________
(२३५३) तेतलिसुय अभिधानराजेन्छः ।
तेतलिसय विजूसियं सीयं पुरूहइ, दुरूहित्ता मित्तणातिसकिं संपरिवुमे अम्मधाई सद्दावेति, सद्दावेत्ता एवं बयासी-गच्छह एं साओ गिहाम्रो पमिणिक्खपति, पडिणिक्वमित्ता सबि. तुम देवाणुप्पिया! अम्मा! तेतलिपुत्तं रहस्सियं चेव सदाकीए० जाव रवेणं तेतलिपुरं एयरं मऊ मज्केणं जेणेव तेत- । बेहि । तए णं सा अम्मधाती तह त्ति एयमढे पमिसुणेति, लिस्स गिहे तेणेव नवागच्छद, नवागच्छित्ता पोट्टिनं दारियं अंतेउरस्स अवदारणं णिग्गच्छति, णिग्गच्छित्ता जेणेव तेतलिपुत्तस्स अमच्चस्स सयमेव नारियत्ताए दलयति । तए तेतलिस्स गिहे जेणेव तेतलिपुत्ते तेणेव उवागच्छति, उणं तेतलिपुत्ते पोट्टिनं दारियं भारियत्ताए उवणीयं पासति, वागच्छित्ता करयल जाव एवं वयासी-एवं खलु भो देपासित्ता हतुढे पोट्टिलाए सम् िपट्टयं दुरूहनि, दुरूहि- वाणाप्पिया! पनमावई देवी सहावेति । तए तेतसिपत्ते ता सेयपीएहि कलसेहिं अप्पाणं मज्जावेति, मज्जावे- अम्मधाईए अंतिए एयमह सोचा हट्टतुटे अम्मधाईए सकिं ता अग्गिहोमं कारेति, पाणिग्गहवं करेति, पोट्टि लाए साओ गिहाओ णिग्गच्छति, णिग्गच्छित्ता अंतेउरस्स भारियाए सकिं मित्तनाइ जाव परियणं विनलेणं असण- अवदारणं रहस्सियं चेव अणुप्पविसति, अणुप्पविसित्ता पाणखाइमसाइमेणं पुप्फवत्थ० जाव पदिविसज्जति । तते जेणेव पउमाई देवी तेणेव उवागच्छ, उवागच्छित्ता से तेतलिपुत्ते पोहिलाए भारियाए अणुरत्ते अविरत्ते उरा- करयल एवं क्यासी-संदिसह णं देवाणुप्पिए ! जं मए लाइंभोगजोगाईजाव विहरति । तते णं से कणगरहे राया कायव्वंतरण सा पनमावती देवी तेतलिपुतं अमच्च एवं रज्जेय रटे य बल्ले य चाहणे य कोसे य कोट्ठागारे य अंतेउरे य वयासी-एवं खलु कणगरहे राया जाब वियंगति, अहं च मुच्छिए गिछिए अभिसमयागए जाए पुत्ते वियंगेति, अप्पे- एं देवाणुप्पिया ! दारगं पयाया, तुमं च ण देवाणुप्पिया! गइयाणं हत्थंगुलियाई छिदति, अप्पेगइयाणं हत्ये अंगुट्ठए तं दारगं गएहाहि जाव तव मम समए जिक्खानायणे छिंदति, अप्पेगइयाणं पायंगुलियाओ बिंदति, एवं पायंगुट्ठए नविस्सति त्ति कह तेतलिपुत्तस्स हत्थे दनयति । तते गं वि, एवं कशासक्कुलीए वि, एवं नासापुमाइं फान्नेति, एवं अं- तेतलिपुत्ते पउमावतीए देवीए इत्थाओ दारगं गेएहति, गमंगाईवियंगेति। तए णं तीसे पनमावतीए देवीए अध्या नत्तरिजेणं पिहेइ, अंतेनरस्स रहस्सियं अवदारेणं कयाइं पुन्वरत्तावरत्तकाससमयसि अयमेयारूवे अन्नत्थिए णिग्गच्छति, णिग्गच्चित्ता जेणेव सए गिहे जेणेव पोहिला चिंतिए मणोगए संकप्पे समुप्पज्जित्था-एवं खलु कणगरहे जारिया तेणेव नवागच्कृति, नवागच्छित्ता पोटिलं च एवं राया रज्जे य जाव पुत्ते बियंगेति जाव अंगमंगाई वयासी-एवं खलु देवाणुप्पिया! कणगरहे राया रज्जे य वियगेनि, तं नइ पं अहं दारयं पयायामि तं जाब वियंगेति,अयं च णं दारए कणगरहस्स पुत्ते पउमावसेयं खलु ममं तं दारगं कणगरहस्स रहस्सियं ईए देवीए अत्तए, तं तुम देवाणप्पिए! इमं दारगं कण. चेव संरक्खमाणीए संगोवेमाणीए विहरित्तए ति कड गरहस्स रहस्सियं चेव अणुपुवेणं संरक्वाहि य, संगोवाएवं संपेहेति, संपेहेता तेतलिपुत्तं अमञ्च सदावेति, हि य, संबछेहि य, तए णं एस दारए उम्मुक्कबालनावे तव सहवित्ता एवं वयासी-एवं खलु देवाणुप्पिया ! य मम य पनमावईए य आहारे भविस्सइ त्ति कटु पोट्टिकणगरहे राया रज्जे य जाव वियंगति, तं जप लाए पासे णिक्खिवति, णिक्खिवित्ता पोहिलामो पासाणं अहं देवाणप्पिया ! दारगं पयायामि, तए एं ओ तं विणिहायमावलियं दारियं गएहति, उत्तरिजेणं तुमं कणगरहस्स रहस्सियं चेव भषुपुब्वेणं संर- पिहेश, पिहेइत्ता अंतेनरस्स अवदारेणं अणुप्पविसति, क्खमाणे संगोवेमाणे संवडि। तते से दारए उम्मुकबा
अणुप्पविसित्ता जेणेव पनमावती देवी तेणेव उवागच्छद, लभावे जाव जोवणगमणप्पत्ते तव मम जिक्खाभायणे
नवागरिकता पनमावतीए देवीए पासे ठावेति जाव पभविस्सति । तते णं से तेतलिपुत्ते पनमावतीए देवीए एय
डिनिग्गते । तए णं तीसे पनमावतीए देवीए अंगपमटुं पडिमुणेति, पमिणेत्ता पमिगए । तएणं पउमावती
डियारियाो पनमावति देवि विणिहायमावलियं देवी पोट्टिला य अमची सममेव गन्भं परिवहंति,
च दारियं पासंति, पासित्ता जेणेव कणगरहे राया करसममेव गम्भं परिवकृति । तए णं सा पउमावती
यल एवं वयासी-एवं खलु सामी ! पनमावतीए मतल्लियं देवी नवएडं मासाणं जा पियदंसणं सुरूवं दारगं
दारियं पयाया। तए णं कणगरहे राया तीसे मतसियाए पयाया, जं रयणि च णं पनपावती देवी दारगं पयाया तं
दारियाए नीहरणं करेति, बहई लोइयाइं मयकिच्चाई कचेव रयणि पोहिला अमच्ची नवाहं मासाणं वि-| रेति, करेश्त्ता कालेणं विगयसोए जाए । तए णं से तेणिहायमावम्पियंदारियं पयाया । तएप सा पउमावती देवी तलिपुत्ते कवं को डुंबियपुरिसे सहावइ, सद्दावेइत्ता एवं व
५न्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org