________________
(२३३७) तुयावइत्ता अमिधानराजेन्डः ।
तुला तुयावहत्ता-तोदायित्वा-अन्य । तोदं कृत्वा 'व्यथामुत्पाद्य' या तरियगड-त्वरितगति-स्त्री.मानसौत्सुक्यप्रवर्तितवेगवद्गती, प्रवज्या दीयते मुनिचन्मपुत्रस्य सागरचन्डेणेव सा तथा। भ०३ श०२ उ०। “तुरियगई खिप्पगई।" विकमारेन्योरप्रव्रज्याभेदे, स्था० ३ वा. २००।
मितगत्यमितवाहनयोः पौरस्त्ये लोकपाले, स्था० ४ ग० १ तुय्ह-युष्माकम्-त्रि० । “तु-वो-जे तुम्ह-तुम्नं0-"॥८।३।
उ०। भ०। १०.॥ इत्यादिना प्रामा सहितस्य युष्मदस्तुरह इत्यादेशः ।। तुरियनासि (ण)-त्वरितभाषिण-त्रि० । अविवेकनापिणि, प्रा० ३ पाद ।
| आचा०२ श्रु०१ चू०४ म०२ उ०। तुय्हे-यूयम्-त्रि० । “ भे-तुम्भे-नुज्ज-तुम्ह०." ॥८।३।१॥ तुरिया-त्रुटिता-स्त्री० । बादुरक्षिकायाम, औ०।
श्त्यादिना जसा सहितस्य युष्मदस्तुरहे इत्यादेशः। प्रा०३ पाद । तुरी-देशी-पीने, तूलिकानामुपकरणे, दे० ना.५ वर्ग २२ तुम्हेडिं-युष्माभिः-त्रि० । “भे-तुम्नहि-उज्केहि-उम्हेहि-तुरटे.
गाथा। दि."॥८।३।१५॥ इत्यादिना भिसा सहितस्य युष्मदस्तु
तुरुक्क-तुरुष्क-न० । सिहके, शा० १ श्रु० १ ० । जी• । रहदि इत्यादेशः। प्रा०३ पाद ।
प्रा. म. भ.। तुरंत-स्वरमाण-त्रि०। "तुरोऽत्यादौ"10१७॥ इति । तुरुक्कधूव-तुरुष्कधूप-पु० । सेहकलकणे धूपे, उत्त० १ ०। अत्यादा परतस्त्वरशब्दस्य तुर इत्यादेशः । संभ्राम्यति,
| तुरुक्ख-तुरुष्क-न। सिहकानिधाने गन्धमन्ये, स०३४सम01 प्रा० ४ पाद । शीघ्र, तं.।
औ• प्रज्ञा । जं. रा०। तुरग-तुरग-पुं० । अश्वे, अनु। कल्प• । ०। प्रव. रा.।। तुल-तुल-धा० । सन्माने । चुरा०-उभ० । पक्षे-यादि०तुरगा माटव्या महाकायाः पशवः परसरेति पर्यायान०११ पर०-सका सेट् । वाचा "तुलेरोहामः" 111५॥ श. ११ उ० ।
इति एयन्तस्य तुलेरोहाम इत्यादेशः। 'मोहामा पक्षे-'तुझतुरगमुह-तुरगमुख-पुं० । अनार्यदेशविशेष, प्रच० २७ द्वार ।
।'प्रा०४ पाद। "कैकयकिरीयहयमुह-खरमुह तह तुरगमेंढयमुहा य।" सूत्र.
| तुलग्ग-देशी-काकतालीये, दे० ना०५ वर्ग १५ गाया। २७.१०।
तुलणा-तुलना-स्त्री० । परिच्छेदे, " जहा श्मेहिं दसहिं अंगेतुरगढग-तुरगमेढ़क-पुं०। धर्मसंज्ञारहिते अनार्यदेशविशेष,
हिं पमलहि रिश्रो उट्ठति, तदा तं कालं तुलेति।" निo सूत्र० १ ० ५ ० १ उ०।
०२००। पञ्च तुलना जिनकल्पे उक्ताः, 'तवेण इत्यादि'तुलतुरगारोहणसिक्खा-तुरगारोहणशिक्का-स्त्री०। तुरगारोहण.
ना, भावना, परिकर्म चैकार्थाः। विशे० । व्य० । नि० चू०।
पं० चू०॥ध । स्था। उत्त। (द्रव्याऽऽदितुलनया तोलविषयकशिक्काभेदे, कल्प०७ कण।
यित्वैव प्रवाजनीयः शिष्य इति 'पन्चाजबा' शब्दे वच्यते) तुरतुंगव-तुरतुलव-पुं०। त्रीन्द्रियजीवभेदे, प्रज्ञा १ पद ।
तुलसी-तुलसी-स्त्री.। पत्रिकाविशेषे, प्रव० ४ द्वार। "रूढी तुरय-तुरग-पुं०। 'तुरग' शब्दार्थे, मनु।
आदर पाली, तुलसी तह माउलिंगा या" प्रका.१ पद । तुरा-स्वरा-स्त्री.। बेगे, अभीष्टलाभाथै विनम्बासहने च । स्था । पञ्चा० ।सरसलतायाम, दे० ना०५ वर्ग १४ गाथा । वाचा "प्रवरा सर्वकार्येषु, त्वरा कार्यविनाशिनी । स्वरमा
गुच्छविशेषे, प्राचा०१७.१.५ उ०।। न मोण, मयूरो बायसीकृतः ॥१॥" मा. चू०१०।।
तुला-तुला-स्त्री० । औपम्ये, सूत्र०२ श्रु०२०।" पतं तु.
लमसि शह संतिगया दचिया णावकंवंति।" का पुनरसौ तरिमिणी-तुरिमिणी-स्त्री० । भारतवर्षे स्वनामख्यातायां नग.
तुला?, यथाऽऽत्मानं सर्वथा सुखानिनाषितया रतसि, तथा योमा दर्श०३ तव । “पुरी तुरिमिणी तत्र, जितशत्रुनराधि
परमपि रक, वथा परं तथाऽऽस्मानमिति । प्राचा० १७० पः। भाजो द्विजो दत्तः, कालिकाऽऽचार्यजामिजः॥१॥"
१०७० | तोलनदएमे, वाच। मा..। तुरिमिणीनगर्यामुपसर्गकारी तरुणजनो पात् हतमथितविप्रारब्धः। ०४ उ०।
संप्रति तुलामानमाह
पणतीस लोहपलिया, बट्टा वावत्तरंऽगुला दीहा। तुरिष-स्वरित-न। "तुरोऽत्यादी"॥८।४ । ७१ ॥ इति
पंचपल धरणगस्स य, समायकरणे तुला हो॥ स्वरशब्दस्य 'तुर' इत्यादेशः। प्रा० ४ पाद । शीने, रा.प्राo म०प्र० मा अनुभका• स्वरा संजाता अस्यास्वरायुक्त,
सगालितानां पञ्चत्रिंशत्संख्यानां लोदपलानामत्यर्थ घनैः न श०२० । का० । रा० । जी० । औत्सुक्यवत्या
कुट्टनेन निर्मापिता, वृत्ता सुवृत्ता, विषमोश्चत्वहीना श्त्यम, कम्प० २कण । आकुले च । बाच०।
थः । द्वासप्तत्याला दीर्घा (पंचपल धरणगस्स य ति) ध्रियते
येन तद्धरणं, धरणमेव धरणकं,येन धृत्वा तोल्यतेतदित्यर्थः। तर्य-नि। मेरीमृदापटहकरतालतालाऽऽदिषु, उत्त० २५
तस्य प्रमाणं पञ्च पलानि कर्तव्यानि । ततः समाचकरणे धर० । द्वादशप्रकारस्तूसिकातः । स चायम्-"भभामकुंदन- जके तुलायां संयोजिते सति यत्र प्रदेशे तुला ध्रियमाणा सइल-करंबकचारगुडककंसामा । काहसतानमा बंसो, संखो मा भवति, नैकस्मिन्नपि पके अग्रतः पृष्ठतो वा नता उन्नता वा पणबो बबारसमो॥१॥"मा०म० १०१सएम। भवति, तत्र प्रदेशे समायकरणे-समतासमागमपरिज्ञान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org