________________
(२३३६) तुरणाग अन्निधानराजेन्द्रः।
तुयट्टियव्व तुपाग-तुभाक-त्रिका'तुमग' शब्दार्थे, मं० ।
तुमा.." ॥८३६४ ॥ इत्यादिना टासहित्तस्य युष्मदः 'तुमाई' तुमिय-तुनित-त्रि । तुकारणे स्वकसाकौशसतः पूरिते छि- इत्यादेशः। प्रा०३पाद । देवृ०१०।
तब-त्रि.। " तहतु-ते-तुम्ह-तुह-तुहं तुव-तुम-तुमे तुमो-तुमातुहिक-तृष्णीक-त्रिका "सेवाऽऽदौ बा" |ए | इति ३.-" ॥5३।९६ ॥ इत्यादिना षष्ठयेकवचनेन सह युष्मककारस्य षिकस्पेन द्वित्वम् । पक-' तुहिम ' ।प्रा.पाद।
दस्तुमाह इत्यादेशः प्रा०.३ पाद । मौनावलम्बिनि, प्रा० म० १ ० २ स्त्रयम । नि. च।।तुमाण-युष्माकम्-त्रि० । "तु बोभे-तुम्भ-तुम्भं तुम्भाण-तुवाणतूणीभाव भजमाने, नि० चू।"जह णाविए गंमूसं कौती तुमाण-" ॥८।३। १००॥ इत्यादिना प्रामा सहितस्य घेतूण नाम तुण्डिको।" नि.१ उ.। मृदो, निश्चले च ।। युष्मदस्तुमाण इत्यादेशः।प्रा. ३पाद । दे० ना.५ वर्ग १५ गाथा।
तुमातो-त्वत्त:-विका"श्रतो सेडातोमातू" ॥४॥३१॥ तुएही-देशी-सूकरे, दे० ना.५ वर्ग १४ गाथा ।
| इति पैशाच्यामकारात्परस्य सेहिती 'मातो-मात्' स्यादद-तोद-पुं०। प्रतोदाऽऽदिषु, "रहंसि जुत्तं सरयति बालं, मा.| शौ। प्रा०४ पाद । रुस्स विज्कंति तुदेण पिके। "कोपं कृत्वा प्रतोदाऽऽदिना | तुमे-त्वया-त्रिका "भे-दि-दे-ते-तह-तप-तुम तुम-तुमर तुमे" पृष्ठदेशे तं नारकं परवश नयन्ति । सूत्र० १ ० ५ १०२ उ०। ८।३।६४ ॥ इत्यादिना टासहितस्य युष्मदस्तुमे इत्यादेशः। तुप्प-तुप्र-पुंग। मृतककोवरं वशाध्ताऽऽदिभिः परिणामिते, वृ० । प्रा०३ पाद। १ उ० । नि० खून कौतुके, विवाद, सर्षपे, नक्किते, स्निग्धे, कु- तव-नि।" तह-तुंरते-तुम्ह-तुद-तुहें तुब.." ॥ ३ ए । तुपे च । दे० ना०५ वर्ग २२ गाथा।
इत्यादिना सा सहितस्य युष्मदस्तुमे इत्यादेशः । प्रा. ३ तुप्पग्ग-तुमाग्र--न । नकिता, कस्प. २ क्षण।
पाद। तुप्पोट्ट-तुपोष्ठ-त्रिका तुप्रा प्रक्विता मदनेन वा वेताशीतर तुम्ह-स्वया-त्रिका "तर-तु-ते तुम्हं0-110DAEE इत्यादिना टासक्षादिनिमित्तमोष्ठा येषां ते तुम्रोष्ठाः । प्रतितोष्टेष ग.२ हितस्य युष्मदस्तुम्हमित्यादेशः । प्रा०३ पाद । अधि० । अनु।
तुम्हकर-युष्मदीप-त्रि.। युष्माकमिदम् । वाच । " श्वमर्थतुबरी-तुबरी-स्त्री० । मासघकाऽऽदिप्रसिरे धान्यविशेष, ध० | स्य केरः"॥ ११४७॥ ति इवमर्थस्य प्रत्ययस्य केर २भधिः।
स्यादेशः । प्रा०२ पाद । "युष्मद्यर्थपरेतः"॥ ८।१।२४६ ॥ तुम्भ-स्वत्-त्रिका "तुम्ह-तुम्न.-"||३।१७॥ इत्यादिना - इति युष्मदर्थपरे यकारस्य तकारः। प्रा०१पाद । युष्म
संबन्धिनि, वाच। सिना सह युष्मदस्तुम्भ इत्यादेशः। प्रा० ३ पाद । तुम्जतो-स्वत्त:-त्रि०। " तश्तुव-तुम-तुद तुम्भा सौ ॥१३
तुम्हाण-युष्पाकम्-निका"तु-वो-भे-तुबम-तुम्भ-तुम्जाण-तुवाण
तुमाण-तुहाण-तुम्हाए..॥८।३।१.०॥ इत्यादिना मामा ९६॥ इति सि परतो युष्मदस्तुम इत्यादेशः। एवं 'तुम्ह
सहितस्य युष्मदस्तुम्हाण इत्यादेशः। "कस्वास्यादेणस्वोर्षा" तो इत्यपि। प्रा०३ पाद ।
॥८।१।२७॥ इति पक्केऽनुस्वारोऽपि । प्रा० ३ पाद । तुम्भाण-युष्माकम्-त्रिका "तु-यो-भे-तुम्भ-तुम्नं-तुम्भाण.."101 ३।१०० इत्यादिना मामासहितस्य युष्मदस्म्भाण श्स्यादेशः।
तुम्हारिस-वाहश-त्रि०ा “ युध्मधर्थपरे तः " ॥८।१।२४६॥
इति तकारः ।"दृशः किए टक्सकः " ॥८।१। १४२ ॥ प्रा.३पाद । तुम्जे-यूयम्-
त्रिने-तुम्भे तुज्मे०-" ||३९१॥ इत्यादिना इति कि टक्सक् पतदन्तस्य दशेर्धातातो रिरादेशः । जसा सहितस्य युध्मदस्तुम्भे इत्यादेशः। प्रा० ५ पाद।
स्वत्सरशे, प्रा० १पाद । सम-तव-त्रिका तह-तुं-ते.तुम्ह-तुह-तुदं तुव-तुम०-"॥5३।। तुम्हे-ययम-त्रिका "ने-तुम्ने-तुज्." ॥ ३॥ १॥ इत्यादिना २४ ॥श्त्यादिना षष्ठकषचनेन सहितस्य पुष्मदस्तुम इत्या
जसा सहितस्य युध्मदस्तुम्हे इत्यादेशे “भो-म्ह-उझो बा" देशः । प्रा० ३ पाद । बहुवचनोचारणयोभ्मे तिरस्कारप्रधान
॥८।३।१०४ ॥ इति वचनात् हकारः । प्रा० ३ पाद । कवचनान्ते, सत्र० १७.६०।"तुमं ति पत्ता भण। "तुम्हेश्चय-योष्पाक-लि । “युष्मदस्मदोन एच्चयः" ॥ ८॥२॥ श्राव.१५०। स्था।
२४६॥ इति युष्मदः परस्यदमर्थस्याज एचय इत्यादेशः । तुपद-स्वया-त्रिका "भे-दि-दे-ते-तइ-तप-तुमं तुम.." १४॥ प्रा०२ पाद। इत्यादिना टासहितस्य युष्मदस्तुम इत्यादेशः । प्रा० ३ पाद ।। तुयट्टण-स्वरवर्तन-न। शयने, नि० ० १. उ००। पि.। तमप-स्खया-त्रि०ा" ने.दि-दे-ते-त-तप-तम-तुम-तमप०." |
ज्य । दश । उत्त। स्थावृ० । संस्तारकं प्रस्तीर्य शयने, ।।३।१४॥ स्यादिना टासहितस्य युष्मदस्तुमर इत्यादेशः। वृ. ३० निषमाऽऽसीने, 'तुयहूति' निषमा आसते । म०१३ एवं 'तुम' इत्यपि । प्रा० ३पाद ।
श०६ उ०। तुमता-वत्त:- " तहतुवन्तुम.."।। ३।६॥ इत्या. तयट्रिय-स्ववर्तित-त्रि०वामपावतः परावृश्य दक्षिणपावन, दिना सि परतो युष्मदस्तुम इत्यादेशः । प्रा० ३ पाद । | दक्षिणपार्श्वतः परावृश्य वामपाइँन वा प्रतिष्ठमाने, रा.। तुमाइ-स्वया-त्रि०"भेद-दे-ते-तह-तप-सुम-नुम-तुमप-तुमेतयटियन-त्ववर्तितव्य-न। करव्ये शयने, भ.२१०१३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org