________________
तुला
निमित्त रेखाकर, तुला परिपूर्णा भवति । तस्यां चैवंभूतायां तुलायां समकरणीरेखामपहाय शेषा रेखाः पञ्चविंशतिर्भवन्ति ।
तथा चाऽऽह
सव्वगेण तुझाए, लेहाओ पंचवीस होंति । चत्तारि य लेढाओ, जाओ नंदीपिणद्धाओ ॥
(2130) श्रभिधानराजेन्द्रः ।
तुलायां तौल्यपरिमाणसूचिकाः सर्वाग्रेण सर्वसख्यया, रेखाः पञ्चविंशतिर्भवन्ति । तासां च पञ्चविंशतिसङ्ख्यानां रेस्वाणां मध्ये या रेखाः नन्दीपिनद्धाः फुलिकायुक्ताः, ताश्चतस्रो
वेदितव्याः ।
तत्र पञ्चविंशतिमेव रेखाः प्ररूपयति-समकरणि श्रद्धकरिसा, तो करिमुत्तरा य चत्तारि । तत्तो पलुचराओ, जाव यदसग ति लेहाओ | बारसिया पन्नरसी, बीसग एतो दसुत्तरा ग्रह | एवं सव्वसमासो, बेदाणं पनवीसं तु ॥
तुलायां प्रथमा रेखा तावत् समकरणी भवति, यत्र प्रदेशे धरणकसहिता तुला प्रियमाणा समा नवति तत्र प्रदेशे समतापरिज्ञानार्थमेका रेखा भवतीत्यर्थः। सा पञ्चविंशतिसया गणनेन गहयते, तस्याः समतापरिज्ञाननिमित्ततया तौल्यवस्तुपरिमाणेऽनुपयोगात् । ततः प्रथमा रेखा श्रकर्षा श्र कर्षरूपपरिमाणसूचिका नवति । ततः कर्षोत्तरा कर्षाऽऽद्येकैककवृद्धिसूचिकाश्वतस्त्रो रेखा भवन्ति । तद्यथा--द्वितीया कर्षरूपपरिमाणसूचिका, तृतीया द्विकसूचिका, चतुर्थी त्रिकर्षत्रिका, पञ्चमी चतुःकर्षसूचिका, पलसूचिकेत्यर्थः । ( तत्तो इत्यादि) ततः पञ्चमरेखात ऊर्द्ध रेखाः पल्योत्तराः, एकैकपल वृद्धिसूचि कास्तावदवसेया यावद्दकमिति दशपल सूचिका रेखा । तबथा षष्ठी रेखा द्विपल सूचिका, सप्तमी त्रिपलसूचिका, अष्टमी चतुःपक्षसूचिका, नवमी पञ्चपल सूचिका, एकादशी सप्तपलसूचिका, द्वादशी अष्टपल सूचिका, त्रयोदशी नवपलसूचिका, च तुर्दशी दशपलसूचिका । ( वारलेत्यादि ) ततः पञ्चदश । रेखा द्वादशपसूचिका, पोमशी पञ्चदशपल सूचिका, सप्तदशी विंशतिपत्रसूचिका ( पत्तो दसुतरा श्र त्ति ) श्रत ऊर्द्धमष्टौ रेखा दशोत्तराः, दशकवृद्ध्या पलपरिमाणसूचिकाः । तद्यथा-अष्टादशी रेखा त्रिंशत्वसूचिका, एकोनविंशतितमा च त्वारिंशत्सूचिका, विंशतितमा पञ्चाशत्पल सूचिका, एकविंशतितमा षष्टिपनसूचिका, द्वाविंशतितमा सप्तति पत्रसूचिका, त्रयोविंशतिनमा प्रशीतिपल सूचिका, चतुर्विंश तितमा नवतिपल सूचिका, पञ्चविंशतितमा सूचिका, शति के काण्डे पञ्चविंशतितमा रेखा जवतीत्यर्थः । एवमुक्तेन प्रकारेण रेखाणां सर्वसमासः सर्वसंक्षेपः, सर्वसंखेत्वर्थ । पञ्चविंशतिरिति ।
पत्त्रशत.
यदुक्तम् - पञ्चविंशतिरेखाणां मध्ये चतस्रो रेखा नन्दीपिनशिका इति, तदूव्याचिख्यासुराह
पंचमु य पन्नरसगे, तीमग पन्नासगे य लेहाभो । नंदीपिपद्धिकाम, मेसाओ नज्जुलेहाओ ।। पञ्चसु पञ्चत्रिंशति पञ्चाशति त्र या रेखास्ता नन्दी पिन[रूकाः । किमुक्कं भवति ? - पञ्चपल परिमाणसूचिका, पञ्चदशप
Jain Education International
तुलय लपरिमाण सूचिका, त्रिंशत्पलपरिमाणसूचिका, पञ्चाशत्पलपरिमाणसूचिका, पताश्चतस्त्रो रेखाः फुल्लडिकायुक्ताः, शेषा एकविंशतिसङ्ख्या श्रृजवः । तदेवमुक्तं तुलास्वरूपम् । ज्यो० १ पाहु० । गृहायां दारुबन्धकाष्ठे, पलशते नाथमे, मेषावधितः सप्तमे राशौ, वाच० ।
तुलासम - तुलासम-पुं० । श्ररक्तद्विष्टे, यथा तुला समस्थिता न चाग्रतो न वा पुरतो नमति, सा इवाभ्यं रागद्वेषविमुक्तो मा नापमानसुख दुःखाऽऽदेिषु समः । गृ० ६ ० । नि० चू० । तुलिय-तुलित त्रि० । गुणिते, तं० । उत० ।
1
तुलेऊय - तोलयित्वा - अव्य० । सभ्य निश्चित्येत्वर्थे, बृ०१ ० तुल-तुल्य - न० । सदृशे, औ०। समाने, विशे० । एककाले, नं० । प्रज्ञा० ।
तुलचरित- तुझ्यचरित्र - त्रि• । समानसामायिकाऽऽदिसंयमे, बृ० ६ उ० ।
तुझट्ठिय तुल्यस्थित त्रि० । परस्परापेक्षया समानाऽऽयुके,
भ० ३४ श० १ ८० ।
तुल्य - तुझ्यक- त्रि० । तुल्यमेव तुल्यकम् । समे, प्र० १० श०
७ उ० ।
अथ तुल्यताऽभिधानार्थमाह
रायगिहे जाव परिसा पभिगया, गोयमाऽऽदि ! समोभगवं महावीरे भगवं गोयमं आमंतेचा एवं वयासी - चिरसंसिडोसि मे गोयमा !, चिरसंधुतो सि मे गोयमा !, चिरपरिचितो सि मे गोयमा !, चिरजुसि सि मे गोयमा !, चिरा
गोमा, चिराणुवत्ती सि मे गोयमा !, अणंतरं देवझोए, अणंतरं माणुस्सए भवे, किं परं मरणा कायस्स भेदा इतो चुता दो वि तुल्ला एगट्ठा अविसेसमणाणता भविसामो । जहां जंते ! एयमहं वयं जाणामो पासामो तहा णं णुत्तरोत्रवाड्या देवा एयमहं जारंगति पासंति । । हंता ! गोयमा ! जंहा णं वयं एयमहं जाणामो पासामो तहा णं णुत्तरोचवाझ्या देवा एयमहं जाणंति पासंति । से केलणं० जाव पासंति ? । गोयमा ! अणुत्तरोत्रवाइया णं अंता मरणोदव्ववग्गणाओ बद्धाओ पत्ताओ अभिसमागयाओ जवंति से तेलट्ठे गोयमा ! एवं वुच्चइ० जापासंति । कवि जंते ! तुलए पत्ते ? । गोयमा ! I for तुए पत्ते । तं जहा - दव्बतुलए, खेचतुल्लए, का तुल्लए, भवतुलए, भावतुए, संताणतुलाए । से केणणं भंते ! एवं बुच्चइ-दब्बतुलए, दव्वतृलए । गोयमा ! परमाखुपोग्गले परमाणुपोग्गलस्स दव्त्रत्र्य तुले, परमाणुपोग्गले परमाणुपोग्गलवरित्तस्स दव्व णो तुले । दुपदेसिए खंधे दुपदेमियस्स खंधस्स दव्वओ तुल्ले, दुपदेसिए खंधे दुपदेसिवरितस्स खंधस्स दव्वओं को तुल्ले । एवं० जाव दसपएसिए । तुल्ल संखेज्जप एसिए खंधे संखेज्जपएसियस्स स्वपस्स
For Private & Personal Use Only
www.jainelibrary.org