________________
(२३३०) अभिधान राजेन्द्रः ।
तिहि
अष्टमी यशोमती, नवमी सर्वसिका, दशमी शुभनामा । ततः पुनरप्येकादशी उग्रवती, द्वादशी भोगवती, त्रयोदशी यशोम
चतुर्दशी सिद्धा, पञ्चदश गुमनामेति । उकं च चन्द्रमहादेव"ता कई ते इति आहिषति वा ता ए गमेगस्स णं पक्खस्स पारस राइतिही पाता। तं जड़ा-"लगघई भोगवई, जसोवई सम्वसिद्ध सुइनामा ।" पुणरवि-"लम्गवई जोगवई, जसोवई सम्बसिक सुहनामा । " पुणरबि-उभावई जोगवई, जसेोवई सम्वसिद्ध सुहनामा एवं तिगुणा पया, तिठोड सास राइ०ि प्र०१०पा०) तदे मुक्तानि तिथीनां नामानि प्रसङ्गतो मालदिवसरात्रीणामपि । संप्रति याप्रमाणातिथिस्ता प्रमाणां तिथि प्रतिपादयति
उता मुद्दा सोमतो सिद्धी हो । भागा वि य बत्तीसं, वासधिकरण देणं ॥ सोमतश्चन्द्रमल उपजायते तिथिः, सा च तत उपजायमाना एकोनत्रिंशत्परिपूर्णमुहूर्ता, एकस्य मुहूर्तस्य द्वाषष्टिकृतेन बेदेन प्रविभक्तस्य क्त्वा द्वात्रिंशद् भागाः । तथादि - अहोरात्रस्य द्वाषष्टिभागीकृतस्य सत्का ये एकषष्टिभागाः तावत्प्रमाणा तिथिदियुकम। तत्रैकजातान्यष्टादश शतानि त्रिंशदधिकानि १८३० । एते च किस द्वाषष्टिभागीकृत सकलतिथिगतमुरका ततोऽन नामोते ते भागे लग्या कोनत्रिशम्मुतौः द्वात्रिंश
भागा मुहूर्त तावन्मु प्रमाणां तिथिः। एतावता हि कालेन चन्द्रमण्डलगतः पूर्वादितप्रमाणः षोमशो भागो हानिं चोपगच्छति वर्द्धते वा, तत एतावानेव तिथेः परिमाणकान्नः । ( चं० प्र० १० पाहु० )
साम्प्रतमतिदिने तिथिपरिमाणज्ञापनार्थे करणमाहतिहिरासिमेव बाव- हीनइयं सेसमेगसद्विगुणं । बावडीए नए, सेसे सा तिहिममत्ती ॥ ईप्सिततिधिराशिष्ट भागैः परिपूरहोत्रा भवन्ति ततः परिपूर्णाहोपनाविभागः क्रियते वि भागे च कृते पलभ्यते तदेणं कियते कथास्तिताहोरात्र प्रभागप्रमाणत्या रा विभवतेद्वाष्याः परिपूर्ण
दोरीत्रस्य पतनादू द्वाषष्ट्या च भागे कृते ये अंशाः राशेः पश्चा. नितिथिपरिताप्रमाणे तस्मिन दिने तिथिरित्यर्थः । यथा वा कोऽपि पृच्छति द्वाषष्ट्या च भागे कृते. प्रथमेान् संवत्सरेमा केपी कियत्प्रमाणेति ? । तत्र किल तिथिः तावदंशप्रमाणा, तस्मिन् दिने तिथिरियर्थः । राशिरादित आरभ्य पञ्चमीपर्यवसानो 3शीतिसंख्या इत्यशीतिर्धियते, तस्या द्वापष्टचा भागो दियते, स्थिताः पश्चादष्टादश, ते एकषष्टधा गुण्यन्ते, जातानि दशशतानि अष्टनवत्यधिकानि २०६८। तेषां या भागो हि बस्तात् चतुश्चत्वारिंशदेशाः आगतमेतावदेव प टिनागप्रमाणा तस्मिन् दिने पञ्चमी तिथिः। एवमन्यत्रापि भाबनीयम् । (१) ज्यो० ४ पाहु• । चं० प्र० । सू० प्र० । व्य० | आo म० । प्रा० चू० । ( कालतो ये दिवसा वर्जनीयास्ते' आलोया द्वितीया ४२० पृष्ठे दिवसेभ्यस्ति
,
Jain Education International
तिदि
थयो बलिष्ठा:-" दिवसा व तिही पलिश्रो, तिहिओ ब लियं तु सुच्च रिक्खं । " ६० प० । अथ पञ्चदशतिथिफलमाह
•
परिवार पमिवती, नरिथ विवची जयंति बीआए । सध्याएँ अत्यसिकी, विजयग्गी पंचमी भणिया ॥ ४ ॥ जा एस सचमी साज बहुगुणा इत्य संसभो नरिथ । दसमीऍपत्यया भवंति निकंटगा पंथा ॥ ए ॥ आगमवि खेमच इकारसिं त्रियाणाहि । जेबि हु हुति अमित्ता, ते तेरसिपट्टियो जिइ ॥ ६ ॥ चादसि पनरसिं, जिजा अपि नवमिं च। छद्धिं च चउत्थि वा-रसिं च उन्हें पि पक्खाणं ॥ ७ ॥ पदमी पंचमि दसमीपभरभिकारसी विय तहेब । एएमु य दिवसेसुं, सेहस्स निफेडणं कुज्जा ॥ 5 ॥ नंदा जद्दा विजया, तुच्छा पुन्ना य पंचमी हो । मासेण य बच्चारे, इक्किक्का वत्तए नियए ॥ ए ॥ नंदे जए य पुत्रेय, सेहनिक्खमणं करे ।
नंदे भरे सुजदार, पुत्रे असणं करे ।। १० ।। द०प० धर्मकर्माssदिषु तिथिरुदया तिथिरेव प्राह्मातिथिश्व प्रातः प्रत्याख्यानवेलायां या स्यात्सा प्रमाणम, सूर्यो दयानुसारेणैव लोकेऽपि दिवसाऽऽदिव्यवहारात् । श्रडुरपि"उम्मविर नायया । ताम्रो तिहिओ जालिं, उदेश सूरो न अष्ठाओ ॥ १ ॥ पूषा, पडिकमणं तद् य निमगच । जीए उदेश् सूरो, ती तिहीए उ कायव्वं ॥ २ ॥ उदयम्मि जातिदी सा, पमाणमिश्रराऍ कीरमाणीए । आणाभंगऽणवत्था, मिच्छत्तविराहणं पावे " ॥ ३ ॥ पारासरस्मृत्यादावधि"आदित्योदयवेलायां या स्तोकाऽपि तिथित् सा संपूर्णेति मन्तव्या प्रजुता नोदयं विना " ॥ १ ॥ उमास्वातिवाचकप्रभूते"कये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा । श्रीमा, कार्य कानुगरि " ॥ १ ॥ इति । एवं पौषधाऽऽदिना पर्वदिवसा आराध्या इति पर्वकृत्यानि । ध० २ अधि० । द्वितीयाऽऽदिपञ्चपर्वी श्राद्ध विध्यादिस्वीयग्रन्थातिरिक्त इति प्रझे, उत्तरम्-द्वितीयादिपञ्चपयां उपादयेवं संविग्नगीतार्थाचीर्णतया संभाव्यते, अराणि तु श्राऊविधेरन्यत्र दृष्टानि न स्मरन्ति । १५० । “मासम्म पव्वत, तिथि पापक्त्रस्मि" इतिगायोच्य चतुर्थी सर्वधा काम किया पाउित्तर"मासम्म पक्कं तिनि य पन्चाइँ पक्खम्मि ।" इति गाथो सेव चतुर्थी सर्व सम्मान्यतेन तु पधाधिकारी १६ प्र ० ही ०२ प्रका० ॥ यदा पञ्चमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यतिथी किते मतियां कुत्र इति प्र, उत्तरमा पञ्चमभिनिःपूर्व तिथौ क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः कित्रयोविद कमा
For Private & Personal Use Only
3
www.jainelibrary.org