________________
(२३२५) तिहि अनिधानराजेन्डः।
तिहि तावश्या होति तिही, तेसिं नामाणि वोच्छामि॥ बकामसमृद्धः,सप्तम इन्जमूभिषक्तः,अष्टमः सौमनसः,नयमो ह यावता कालेनैकश्चन्मएडलस्य षोमशो भागो द्वाषष्टिभा
धनञ्जयः दशमोऽर्थसिकः, एकादशोऽनिजातः, द्वादशोऽव्यस. गसत्कचतुर्भागाऽऽत्मकः परिहीयते,वईते वा, तावत्कालप्रमा
नः, त्रयोदशः शतञ्जयः, चतुर्दशोऽग्निवेश्म, पञ्चदश उपशमः । णा एका तिधिरिति प्रागुपपादितम् । ततो यावतो जागान् चन्द्र- तथा चोक्तं जम्बूद्वीपप्रज्ञप्ती.." एगमेगस्स ण भेत! पक्खस्स मसो राहुविमानं कृष्णपक्षे हापयति, यावतश्च भागानानुपूर्ध्या
कह दिवसा पन्नना ?। गोयमा ! पारस दिवसा पन्नत्ता । तं क्रमेण शुक्लपके परिवर्द्धयति, तावतप्रमाणाः शुक्लपके कृष्ण
जहा--पमिवादिवसे, विइयादिवसे० जाव पन्नरसीदिवसे । पत्ते च तिथयो भवन्ति । तत्र पश्चदश भागान् कृष्णपक्षे हापय
पपसि णं भंते ! पम्नरसएई दिवसाणं का नामधिज्जा प.
म्नत्ता?। गोषमा! पारस नामधेजा पपत्ता । तं जहाति, पञ्चदशैव नागान् शुक्लपके परिवर्द्धयति; ततः पञ्चदश कृष्णपके तिथयः, पञ्चदश शुक्वपक्षे च । सम्प्रति तासां ति.
"पुगे १ सिद्धमणो-रमे भरतत्तोमणोहरे चेव ३।
जसभद्दे य ४ जसदरे, सव्वकामसमिद्धे य ६॥१॥ थीनां नामानि वक्ष्यामि।
इंदमुकाभिसित्तेय ७, सोमणस धणंजप य बोधब्बे ९। प्रतिज्ञातमेव निर्वाहयति
अत्यसिके१०अभिजाए११, अब्धसणे१२ सयंजए चेव १३।२। पामविग चिइय तश्या, य चनत्थी पंचमी य छट्ठी य । अम्गिवेसे १४ उवसमे १५, दिवसाणं नामधिलाई ।" सत्तमि अट्ठमि नवमी, दसमी एगारसी चेव ॥
(जं०७वक०)
एकैकस्मिश्च पके पश्चदश रात्रयः । तद्यथा-प्रतिपत्रात्रिः, बारसि तेरसि चान-इसी य निवाणिगा य पन्नरसी ।।
द्वितीयारात्रिः, यावत्पञ्चदशीरात्रिः। तासां च रात्रीणां क्रमेणाकिएहम्मि य जोएहम्मि य, एसेव विही मुणेयव्वा ॥
मूनि नामानि । तद्यथा-प्रथमा उत्तमा, द्वितीया सुनतत्रा, तृतीकृष्णपके प्रथमा तिधिःप्रतिपद्, द्वितीया द्वितीया,एवं यावन्नि-1 या ऐलापत्या, चतुर्थी यशोधरा,पञ्चमी सौमनसा, षष्ठी श्रीसठापनिका परिसमाप्तिकारिका पञ्चदशी, अमावास्या इत्यर्थः।
म्भूता, सप्तमी विजया, अष्टमी वैजयन्ती, नवमी जयन्ती,दशमी ज्योत्स्न्येऽपि,पके इत्यर्थः । एष एवानन्तरोदितो नाम्ना विधिा- अपराजिता,एकादशी इच्छा,द्वादशी समाहारा,त्रयोदशी तेजाः, तव्यः । तद् यथा-प्रथमा प्रतिपत्, द्वितीया द्वितीया, तृतीया चतुर्दशी अतितेजाः,पश्चदशी देवानन्दा । तथा चोक्तम्-"पगमेगतृतीया । एवं यावत् परिसमाप्तिकारिका पञ्चदशी, पौर्णमासी सणं नंते ! पक्खस्स कराईयो पत्ताओ ?। गोयमा! पारसइत्यर्थः। इद विचित्रो विधिनाम्नामागमे मासाऽऽदीनां तिथि.
राईनो पहात्ताओ । तं जहा-पमिवाराई, बीयाराई जाव पक्षमापर्यन्तानामुक्तः, ततस्तिथिनाम्नां प्रस्तावाद मासोऽपि विनेय- रसीराई। एएसिणं भंते ! पारसएहं राईणं का नामधेजा जनानुग्रहार्थमुपवर्यते-इह च पकैकस्मिन् संवत्सरे द्वादश परमत्ता? । गोयमा ! पन्नरस नामधेजा पम्मत्ता । तं जहाभासाः, तेषां च नामधेयानि द्विविधानि । तद्यथा-लौकिकानि, "उत्तमा य सुनक्खत्ता, एमावच्चा जसोधरा । लोकोत्तराणि च। तत्र लौकिकान्यमूनि । तद्यथा-श्रावणः,भाजप- सोमणसा चेव तहा, सिरिसंनूया य बोधवा ॥१॥ दः, आश्वयुजा,कार्तिका, मार्गशीर्षः,पौषः,माघः,फालानः,चैत्रः, विजया य वेजयंती, जयंति अपराजिया य इच्छा य । वैशाखः, ज्येष्ठः, आषाढ शति । लोकोत्तरापयनि । तद्यथा-प्र. समाहारा चेव तहा, तेश्रा य तहाइतेया य ॥२॥ थमः श्रावणे अजिनन्दितः,द्वितीयः प्रतिष्ठितःप्रतिपत्तव्या,तृती. देवाणंदा राई, रयणीए नामधिजाई।" (जं०७बक०) यो विजयः, चतुर्थः प्रीतिवर्द्धनः, पञ्चमः श्रेयान, षष्ठः शिवः,
एकैकस्मिश्च पक्षे पञ्चदश तिथयः। ताश्च द्विधा। तद्यथा-दिसप्तमः शिशिरः,अष्टमो हेमवान,नवमो वसन्तमासा,दशमः कु
वसतिययः,रात्रितिथयश्च । तत्र दिवसतिथीनाममूनि नामानि । सुमसंभवः,एकादशो निदाघः, द्वादशो वर्णविरोहः। तथा चोक्तं
तद्यथा-प्रथमा नन्दा,द्वितीया नद्रा,तृतीया जया,चतुर्थी तुच्छा, जम्बूद्वीपप्रज्ञप्ती-" एगमेगस्स णं भंते ! संबच्चरस्स कति
पञ्चमी पूर्णा । ततः पुनरपि-षष्ठी नन्दा, सप्तमी नका, अष्टमी मासा पत्ता ? । गोयमा! दुवालस मासा पन्नत्ता। तेसिणं
जया, नवमी तुच्छा, दशमी पूर्णा । ततः पुनरप्येकादशी नन्दा, दुविदा नामधिज्जा पन्नत्तातं जहा-लोश्या, लोउत्तरिया य ।
बादशी जमा, त्रयोदशी जया, चतुर्दशी तुच्छा,पञ्चदशी पूर्णा। तत्थ लोइया नामा इमे। तं जहा-सावणे,भइवएन्जाव प्रासाढे।
तथा चोक्तं चन्नप्राप्ता-"ता कहं ते तिहीओ आहिया ति वरजा?। लोगुत्तरिया नामा श्मे। तं जहा
तत्थ खलु श्मा विहा तिही पमत्ता । तं जहा-दिवसतिही, "अनिणंदिते पट्टे य, विजए पीइवणे।
राइतिही य । ता कहं ते दिवसतिही आहिया ति वएज्जाता सेयंसेय सिवे चेव, सिसिरे य सहेमवं ॥१॥
पगमेगस्स पक्खस्स पन्नरस दिवसतिही पम्मत्ता । तं जहानवमे वसंतमासे, दसमे कुसुमसंभवे ।
" नंदे भद्दे जर तुच्छे, पुम्से पक्खस्स पंचमी। एकारसे निदाहे य, वमविरोहे य वारसमे।"(जं०७वक्ष०)
पुणरविएकैकस्मिश्च मासे द्वौ पक्की, तयोश्च नामधेये गुणनिष्पन्नेश्मे । नंदे भद्दे जए तुच्छे, पुरो पक्खस्स दस्समी ॥१॥ तद्यथा-बहुलः पक्कः, शुक्लपक्रश्चतत्र योऽन्धकारबाहुलः पक्षः
पुणरविस बहलपक्का । यस्तु ज्योत्स्नाधवलिततया शुक्ल पकः सश- नंदे भहे जए तुच्छे, पुणे पक्खस्स पहारसी। क्लपक्कः। उक्तं च-"पगमेगस्स णं मंते! मासस्स कर पक्वा एवं तिगुणा तिगुणा, तिहीन सम्वेसि दिवसाणं ॥२॥" पन्नता । गोयमा! दो पक्वा पपत्ता । तं जहा-बहुसपक्खे.
(चं०प्र०१० पाहु.) य, सुषकपक्ष ।" (जं०७ वक्क०) एकैकमिश्च पक्षे पञ्चदश यास्तु रात्रितिथयस्तासामेतानि नामानि । तद्यथा-प्रथमा दिवसाः । तद्यथा-प्रथमः पूर्वाङ्गो, द्वितीयः सिद्धमनोरमः,त. उग्रवती,द्वितीया नोगवती,तृतीया यशोमती,चतुर्थी सर्वसिद्धा, ठीयो मनोहरः, चतुर्थों यशोभा, पञ्चमो यशोधरः, षष्ठः स पञ्चमी शुभनामा। पुनरपि षष्ठी उग्रवती, सप्तमी भोगवती,
५८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org