________________
(2225) अभिधानराजेन्
तिहि
दिनानि एकविंशत्युत्तरतं चतुर्विंशत्युत्तरनामानदिनस्य नालिशा जानने के चान्द्रमासोत तदपेक्षा विश्यमाने परिपूर्णत्रिशतिध्यात्मकत्वात् लोके व्यवहारपथं चरतीति ।
तिथिपरिमाणज्ञापनार्थमिदमुपक्रम्यते, तत्र तिथिस्वरूपज्ञानार्थे पन्निमित्ता अहोरात्राः, यन्निमित्ताश्च तिथयस्तदेतत्प्ररूपयतिसूरस्स गमणमंगल-विभागनिष्फाइया अहोरता । साकिरा निष्फल वही ॥
सूर्यस्याऽऽदित्यस्य गमनयोग्यानि यानि मण्डनानि तेषां प्रत्येकं यो विनागो, विशिष्टः समभागतया जाग इत्यर्थः । तेन नियादित दोरात्राः किमुक्त एकैकस्मिन् ममले काले मलाई गमनेन पुरयति तावत्कालप्रमाणेनाहोरात्राः ॥ चन्द्रस्य चन्द्रमएमन्त्रस्य पुनः हानिवृषिकृतेन कालपरिमाणेन निष्पद्यते तिथिः । अत्रायं जावार्थ:- चन्द्रमएकलस्य कृष्णपक्षे यावता कालेनैकः पोमशभागो द्वाषष्टिजागचतुष्टयप्रमाणो हानिमुपपद्यते, यात्रता व कालेन शुक्लपक्षे एकः षोभशभागः प्रागुक्तप्रमाणः परिवर्द्धते तावत्कालप्रमा पास्तिथयः । एतावांश्चाहोरात्राणां तिथीनां च परस्परं काल विशेष:- अहोरात्रो द्वाषष्टिभागपरिच्छिन्न विधीयते । तस्य सत्काये एकषष्टिभागाः, तावत्प्रमाणा तिथिः । हेदमुम्बस्य वृद्धिहानिने निष्प
दमोह-कथं चन्द्रस्य शायकितयोपय पर्यमानस्ततः शिष्याणां संमोद करूपणार्थमाद
काम
चंदस्स नेत्र हाथी, न विबुवा अडियो चंदो । सुकिलजावस पुणणे, दीसइ बुढी य दाणी य ॥ चन्द्रस्य चन्द्रमएलस्य स्वरूपतो नैव हानिर्नाऽपि वृद्धि:, कि स्ववस्थित एव सदा चन्द्रः, चन्द्राऽऽदिविमानानां शाश्वतिकत्वात् । यद्येवं कथं साक्षात प्रत्यक्क्त उपलभ्येते वृद्धिहानी ? । तस्यादिशुद्धावस् कृतायाः दर्शनपथप्राप्तस्यैव कृता दृश्यते वृद्धिहीनिर्वान तु स्वरूपतश्चन्द्रमण्डलम् । किमत्र कारणम् ?, तदकिए राहुविमानं देहा चउरंगुलं च दस्त । तो चंदो, परिवनु वा विनायव्वो । द्विविधः तद्यथापराः भुवरा राहुस्तकता चिन्ता क्षेत्रसमासीकायां कृता । यस्तु ध्रुवराहुस्तस्य विमानं कृष्णं तच चन्द्रमण्डलस्याधस्तात् चतुरङ्गु· लमसंप्राप्तं सत् चारं चरति । तश्च कृष्णपके आत्मीयेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं भागं द्वापभागीकृतस्य चन् भएमन्नस्य सका ये चत्वारो भागास्तावत्प्रमाणमावृणोति । शकरके प्रतिदिवस सायन्तमेकैकं भागमारमायेन प न [ पञ्चदशेन] भागेनापसरत् प्रकटीकरोति । तेन कारणेन चन्द्रः कृष्णपके अपने हीयते जपके परिवइति किमुक्तं जवति ? - तेन कारणेन चन्द्रमएमलस्य वृद्धिहानी प्रतिनासेते, न तु ते ताविकयौ स्त इति ।
।
एतदेव स्पष्टुं भावयतिमरिस-प्यस्य चंद्र
राहनुभगस्त ।
* प्रथमभागे 'अभिवह्निय' शब्दः ७२७ पृष्ठे द्रष्टव्यः ।
Jain Education International
तिहि
बोए तिहि ति निययं, भाइ हाणीऍ बुट्टीए ॥
घोड
यत एवं चन्द्रमफलस्य राहुविमानकृतावरणानावरणजनि वृद्धिहानी, तत् तस्मात् कारणात् चन्द्रस्य रजतकुमुद पुष्पतुउपप्रभस्य रात्रिसुभगस्य रजन्यामतिमोदारिता प्रतिभासनशीलस्य, हानौ वृद्धौ यथोदितस्वरूपायां, यथोदित जागप्रमापायां च लोके तिथिरिति नियतं निश्चितं प्रपयते । सम्पति भागप्रमाणमेव निदरासोलसभागे काऊ - ण नमुबई हायतेऽत्य पन्नरसे । तत्तियमेत्ते जागे, पुणो वि परिवई जोएहे ॥ कुपति चन्द्रमरमलमित्यर्थः, षोमराजागोनं राहुदेवः कृत्वा बुया परिकल्प्य तयाजगत्स्वाभावयात् कृष्णपके, अत्र पषु शसु नागेषु मध्ये प्रतिदिवसमेकैकमानहानिकरक कृ sorपके पञ्चदश भागानू हापयति । ज्योत्स्न्ये ज्योत्स्नासमन्विते, शुक्रपके इत्यर्थः प्रतिदिवसमेकभागपरि परिपके तावन्मात्रान्, पञ्चदश संख्यानित्यर्थः । भागान् पुनरपि परिवयति । इयमंत्र जावना-इह चन्द्रविमानं द्वाषष्टिसंख्ये जागे: प रिक परिकल्प्य च तेषां भागानां पञ्चदशोषिते, ते मागेही भाग, तौ च सदाऽनावृतौ । एषा किन चन्द्रमसः षोमशीकन्नाप्रसिद्धिः। तत्र कृष्णपक्षे प्रतिपदि रामचन्द्रमा भागे न चतुरङ्गमसंप्राप्तं सत् चारं चात्मीयेनपद भागे भागी सावरणस्वावी मुक्त्यारोपापास भागाऽऽत्मकस्य चन्द्रमण्डलस्य सत्कं चतुर्भागाऽऽत्मकं पञ्चदशभागमा वृणोति । द्वितीयायामात्मीयाच्यां (?) पञ्चदशभागानाघृणोति । ततः शुक्लपक्के प्रतिपदि पञ्चदशभागान् अनावृतान् करोति, तदा व सर्वाऽऽत्मना परिपूर्ण चन्द्रमएम लोके प्रकट भवति । उक्तं च--" कविदे णं भंते! राहू पन्नसे ?। गोयमा ! 5. विहे राहू पन्नते । तं जढ़ा-धुत्ररा य पञ्चराहू य । तस्थ णं जे से घुवराहू से णं बहुनस्ल पक्खस्स पारित्रए पन्नरसतिभागणं पन्नरसभा लोगमापरमा आवजापढमा पढमं भागं विश्याप विश्यं भाग०जाब पनरसेसु पन्नरसं जागं चरमसमए चंद्रे रसे भव, अबसे से समय चंदे रसे घाविरते वा भवतं चेत्र सुकपक्खस्स तवदं सेमाणे उवदलेमा
चि । तं जड़ा-पढमार पढमं भागं, विश्या विश्यं भाग० जाव पन्नरसेसु पन्नरसं भागं । " इति । (भ० १२ श० ६ उ० )
तत्र
काले जे हाय सोझनजागो य सा विदी होइ तं चैव पबुद्धी एवं विडियो] समुप्पत्ती ॥ यावता कालेन कृष्णपके पोमशो जागो द्वाषष्टिभागः सचतुर्भागा
को हानि एतावान कालविशेषधिभवति । तथा चैवं वृद्ध्याऽपि तिथिर्भवति । किमुक्तं नवति ?-या पता का पतिवत्प्रमाणः कालविशेषस्तिथिरिति अहोरात्रस्य द्वाषष्टिनागाः, तावत्प्रमाणा तिथिरित्यर्थः । एवंविधैर्भगवद्भिस्तीर्थकर समुत्पतिराश्यता ।
कियरयाकास्तास्तिथय इति रानिकपणार्थमुपपसिमाह
Were परिहार, भाजे वय आदी ।
For Private & Personal Use Only
www.jainelibrary.org