________________
तिहि अन्निधानराजेन्द्रः।
तीसल्लनिस्सल्ल विदेदेषु कल्याणकतिथ्यादिकमिदमेघ, अन्यद्वा?, इति प्रश्ने,उत्त. शक-धा०1 सामर्थे । स्वादि०-पर-मक०-अमिट । "शकेरम्-महाबिदेदेषु कल्याणकतिथ्यादिकमिदमेवेति म सम्नाव्य. श्चय-तर-तीर-पाराः" ॥८॥४॥८६॥ इति शक्नोतेस्तीर त्याते,यदाऽत्रत्यतीर्थकृतां च्यवनाऽऽदिकल्याणकं तदा तत्र दिवसस
दशः। 'तीरह।' शक्रोति । प्रा.४ पाद । द्भावात्. तत्प्रतिपादकान्यक्कराण्यपि नोपलभ्यन्त १७प्र०ा ही.
तृ-धा० । तरणे, प्लवने, अभिभरे च । स्वादि०-पर-सक१प्रका० । तिन एव पूर्णिमा पर्वत्वेन संगीर्यते, सर्वा अपि
वा आप सेट् । “कृन्त-जामीरः" ॥८॥४।२५० ॥ इति तृधातोरन्त्यत्यत्र प्रभे, उत्तरम-"छन्नं तिहीण मज्झम्मि, का तिही अज पासरे।" इत्याद्यागमानुसारेणाऽविच्छिन्नवृरूपरम्परया च
| स्य ईर इत्यादेशः। 'तीर'तरति । प्रा.४पाद । सर्वा भपि पूर्णिमाः पवेत्वेन माम्या पवेति।२प्र०ाही०१ प्रका।
तीरंगम-तीरङ्गम-त्रि० । तीरं गच्छन्तीति तीरजमा, खच्, मुपूर्णिमामावास्ययोर्चको पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवहि
मागमश्च । पारगामिनि, प्राचा.१६०२ ० ३ ००। पीति केनाचे दुक्तम,श्रीतातपादाः पूर्वतनीमाराध्यत्वेन तीरह-तिरस्थ-त्रि० सम्यक्त्वाऽऽदिप्राप्तः संसारपरिमाणात् प्रसादयन्ति, तत्किमिति प्रश्ने,उत्तरम-पूर्णिमाऽमावास्ययोद्यकी। तटस्थे, दश० २ ० । श्रादयित्येव तिथिराराध्यत्वेन विकेया । ५ प्र० । ही तीटि(ण)-तिरार्थिन-त्रिका तीरं पारं भवार्णवस्यार्थयत ३. ३ प्रका. । “कृनं तिहीण मम्मि, का तिही अज्ज स्वशीलस्तीरार्थी. तीरस्थायी घा, तीरस्थितिरितिवा प्राकृत. वासरे ? । " इत्याद्यागमवाक्यम, तत्कुत्राऽऽगमेऽस्ति, स स्वात् 'तीरही' इति । स्था४ ठा०१ उ०। सूत्र० भवार्णवनामग्राहं प्रसाधः, यतोऽत्र स्तनिकाः राजसमकमेव बदन्ति, तितीर्षों, दश०१००। यज्जैनजीर्णग्रन्थमध्ये द्वितीयैकादशीप्रमुखतिथीनां चतुःपर्वी.
तीरदुत्त-तीरजक्त--पुं० । विदेहजनपदेषु, "इहेब भारदे बासे नां मानमाराध्यत्वेन नास्तीति प्रश्ने, उत्तरम-"ग्नं तिहीण म. ज्जाम्म, कातिही अज्ज वासरे?"इत्यादि गाथा श्राद्धदिनक
| पुवदसे विदेहो नाम जणवो, संपकाले तिरहुत्सदेसो ति स्थसूत्रेऽस्ति, तव्याल्यानं च -१४-१५ाएता: सितेतरजेदात्,
| जराणति ।" ती०१ कल्प। षद् तिथय इति । द्वितीयकादशीप्रमुखतिथीनामकराणि तु|
तीरित्ता-तारयित्वा-श्रव्य०) यावज्जीवमाराध्येत्यर्थे, कम्प. श्रारूविधेरन्यत्र न सन्ति, तथा ज्ञानपश्चम्यकराणि महानिशीथे।
एवण । सन्तीति । १८० प्र०।सेन. ३ उल्ला० । “बहुसु यतिहीसु य
तीरिय-तारित-त्रि० । पूर्णेऽपि प्रत्याख्यानकालावधी किश्चिपन्धणीसु या" मदनादित्रयोदश्यादितिथिषु, भ०६०३३301
दधिककालावस्थानेन तीरं नीते, प्रव० ५ द्वार । प्राचा.। तिहिबुष्ठि-तिथिदृषि-स्त्री० । अष्टम्यादितिथिको अग्रेतन्या
"एता भिक्खुपडिमा तीरिया भवह।” पूर्णेऽपि तदवधी पाराधनं क्रियते, यतस्तहिने प्रत्यास्यानवेसायां घटिकाद्विका
स्तोककामावस्थानात्तीरिता भवति । दर्श०१ तव । मा०चू।
समाप्ते, व्य१ उ०।। सा भवति, तावत्या पवाराधनं भवति, तदुपरि नवम्यादीनां भवनात्, संपूर्णायास्तु विराधनं जातं,पूर्वदिने भवनात्।अथ यदि
तीसमुहत्त-त्रिंशन्मुहर्त-त्रि.। त्रिंशतं मुहीश्चन्द्रभागो येप्रत्याक्यानवेझायां विलोक्यते, तदा तु पूर्वदिने द्वितयमप्यम्ति,
पां तानि तथा। त्रिंशन्मुहर्तानि यावधयेण सह युज्यमाननकप्रत्याश्यानबेलायां समग्रदिने उपाति स्पष्टमाराधनं भवतीति
त्रे, स्था० ६ ग०। प्रश्ने, उत्तरम्-"क्कये पूर्वा तिथिः कार्या, वृक्षौ कार्या तथोत्त
तीसगत्त-तिष्यगुप्त-पुं०। राजगृहनगरवास्तव्यस्य वसुनामारा।" इति उमास्वातिवाचकवचनप्रामाण्याद् वृद्धौ सत्यां स्व
|चार्यस्य स्वनामच्याते शिप्ये, स च जीवप्रादेशिकानां निवानां ल्पाऽप्यप्रेतना तिथिः प्रमाणमिति । १८५ प्र० सेन.३ चला।
धर्माचार्यः । विशे० प्रा० क । उत्त० । स्था.। प्रा० म01 तिही-तिथी-स्त्री०। तिहि' शब्दार्थे, चं० प्र० १० पाहु.। । पा० चू०। (तद्वक्तव्यता लेशतो 'जीवपएसिय' शब्देऽस्मितिहु-कुतस्-अव्य० । “कुतसः कर कहं तिहु" ॥८।४।।
नेव भागे १५५४ पृष्ठे उक्ता) ४१६ ॥ इत्यपभ्रशे कुतःशब्दस्य ' तिहु' इत्यादेशः। कस्मादि
तीसजद-तिष्यभ-पुं० । माउरसगोत्रस्याऽऽयंसंभूतविजयत्यर्थे, प्रा०४ पाद।
स्थविरस्य स्वनामख्याते शिध्ये, कल्प०८ कण । तिहयण-त्रिभुवन-न० । अधस्तिर्यगूर्वलोकभेदे, आव०४० तीसशनिस्सस-त्रिशस्यानिःशस्य-त्रि.। मायानिदानमिथ्यादतिहुयण तिलग-त्रित्तुवनतिन्नक-पुं० । श्रीनासिक्यपुरे श्रीजी
शनरूपशव्यत्रयरहिते, पा०।
.................तीसदनिस्सलो (२३) वितचन्द्रप्रनस्वामिप्रतिमायाम, ती०४३ करप । तिहुयण नाणु-त्रिनुवननानु-पुं० । अहिच्छत्रापूजितायां स्व
शख्यते बाध्यते प्राणी एभिरिति शट्यानि । व्यतस्तोमरा35नामख्यातायां पार्श्वजिनप्रतिमायाम्, ती०४३ कल्प।
दीनि, भावतस्तु मायादीनि । निर्गतानि शव्यानि यस्य स तीय-अतीत-त्रि०। अतिशयेन इतो गतोऽतीतः,पिधानवदका
निःशल्यः। स चैकशल्यापेकयाऽपि स्यादित्याह-त्रीणि च तानि
शल्यानि च त्रिशल्यानि, तेषु विषये निःशल्यः त्रिशल्यनिःशरखोपः। वर्तमानत्वमतिक्रान्ते,स्था०३ ०४ २०षो। आच०।
ख्यः। तत्र मायाशल्यम-माया निकृतिः, सैव शल्य मायाशल्यतीयवयण-अतीतवचन-न० । कृतवानित्येवरूपे षोडशवचनेषु
म । नितरां दायते व्यते मोक्षफलमनिन्द्य ब्रह्मचर्याऽऽदिसायद्वादशे वचने, प्राचा० २ श्रु.१०१ अ० १ उ01
कुशल कर्मकल्पतरुवनमनेन देवादिप्राधनपरिणामनिशि. तौर-तीर-पुं० । पर्यन्ते, नि० चू० १ २० । तटे, सूत्र०२ श्रु० १. तासिनेति निदान, तदेव शल्यं निदानशल्यम् । मिथ्यादर्शनशअपारे, स्था०४पा.१ उ० प्रवाहात्परकूट, विशे"द. ज्यम्-मिथ्या विपरीतं, दर्शनं तत्वानवबोधलकणं मिथ्यादशं. कतीरम्मिचिट्टित्तए।" उद कतीरं उदकोएकपटम् । वृ०१ तानं तदेव शख्यं मिथ्यादर्शनशल्यमिति । (२३) पा०।
n
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org/