________________
(२३२५) तिविह अभिधानराजेन्द्रः।
तिविद्ध देव्यास्तस्य च जलायाः, बलदेवः सुतोऽनवत् ।
गलोचे रक शावीस्त्वं, सिंहाजाजाऽऽझयैष सः। चतुर्भिः सचिता स्वप्नै-रचनोऽचनसौष्ठवः ॥३॥
राजोवाच सुतावेत-फनं दूतखलीकृतेः ।। २० ॥ मृगावती च पुज्यासीद्, रूपातिशयशालिनी ।
अवारकेपि यदभू-दादेशः शालि रकणे । जगाम जनकं नन्तुं, सोद्भिन्ननवयौवना ॥४॥
इत्युक्त्वा प्रस्थितं नूपं, प्रतियोध्य गतौ सुतौ ॥ २६ ॥ दृष्ट्वा तामनुगगेण, स्वाङ्कपर्यङ्कां व्यधात् ।
कियकालं कथं सिंह-मन्ये ऽरक्षन्नृपा इति । विवोढुं तामथोपाय, चिकीर्विससर्ज च ॥ ५ ॥
त्रिपृष्ठ पृष्टः शिष्टं तैः, शालीनां परिचारकैः ॥ ३० ॥ पुरप्रधानाम्याहूया-ऽप्राक्षीदेतत्ततो नृपः।
पत्यश्वेभरथैर्वप्रं, कृत्वाऽरक्कन् कितीश्वराः। वह यज्जायते रत्नं, स्यात्तत्कस्येति कथ्यताम् ॥६॥
कर्षणग्रहणं याव-दागता वारकक्रमात् ॥ ३१ ॥ अवोचस्ते तवैवेति, त्रिरुपादाय तद्वचः।
स्थास्यतीयश्चिरं कोऽत्र, त्रिपृष्ठः स्माऽह तान् प्रति । भानाययत्ततस्तत्रो-दोई राजा मृगायतीम।। ७॥
दर्यतां मम सिंहः स, येनैकोऽपि निदन्मि तम् ॥ ३२ ॥ ययुस्ते वीडया सर्वे, पुत्रीमपि मृगावतीम् ।
तुङ्गाऽऽचलगुहायां तै-दर्शितः केशरी ततः। गान्धर्वण विवाइन, राजा स्वयमुपायत ॥७॥
रथाऽऽरूढी कुमारौ ता-वयासिष्टामुभी गुदाम् ॥ ३३ ॥ जका विरक्ता प्रोगेज्य-स्त्यक्त्वाऽनाचारिणं नृपम् ।
तां गुहामभितो लोका-श्वकुः कलकलाऽऽरवम् । सुतमादाय निर्गत्य, प्रययौ दक्विणापथम् ॥९॥
तं च पश्चाननः श्रुत्वाऽ-भ्यागाज्जम्नापराननः ।। ३४ ।। विरचय्याचलस्तत्र, पुरी माहेश्वरी नवाम् ।
अहं रथी पत्तिरसी, यको नौ नैप संगरः। संस्थाप्य जननी तत्र, तातोपान्तं ययौ स्वयम् ॥ १०॥
रथात्ततोऽवततार, त्रिपृष्ठः फलकासिनृत् ।। ३५ ॥ अग्रे च तत्पितुझेकै-मौवं नाम व्यलोप्यत।
फलकासी मम करे, एष दाढानखाऽऽयुधः। खप्रजायाः पतित्वेन, प्रजापतिरितीरितम् ॥११॥
तदप्यनुचितं भाति, तत्तावपि मुमोच सः ॥ ३६ ॥ विश्वनूतिश्च्युतः शुक्रा--मृगावत्या अथोदरे ।
दध्यौ त प्रेक्ष्य सिंहोऽथ, धाएचोदेको यदागमत् । कथितः सप्तभिः स्वप्न-र्विषारित्यवतीर्णवान् ॥१२॥
यद्यानशस्नमुक्तिश्चा-हंयुहन्मि तदेणबत् ।। ३७।। पुण्येष्वहःसु संजझे, तनुर्विष्णुरादिमः ।
विचिन्त्यैवं महाकोपा-दजानानो हरि हरिः। त्रिकरएमक(ए)ष्ठत्वात, त्रिपृ(ए) 8 इति संझितः ॥ १३ ॥ दवा फालो कराला स, त्रिपृष्ठोपान्तमापतत् ॥ ३० ॥ प्रशीतिधनुरुच्चाङ्गः, खेनन् चात्रा बलेन सः।
एकेनेव करेणौष्ठा-धरौ धृत्वा हरि हरिः। द्विसप्ततिकलाऽभिः, क्रमाद्यौवनमासदत् ॥ १४॥
पाटयामास तं जीर्ण--पट्टांशुकमिव कणात् ॥ ३६॥ विशाखतिजीवश्च, नवं भ्रान्त्वाऽथ के लरी ।
पुष्पाभरणवस्त्रैश्च, वृष्टं देवतया हरी । जझे तुङ्गगिरी हाल-पुरदेशनिघूद कः ॥ १५॥
शौर्येण विस्मितमोकै-स्तुष्टुवे स स्फुटन्मुखैः ॥ ४०॥ प्रतिविष्णुः पृच्छति स्मा--श्वग्रीवो मे कुतो मृतिः ? ।
पकाकिना मारितोऽह-मिति सिंहः स्फुरस्तदा । भाविनीति निमित्तइं, सोऽप्याचख्याचिदं तदा ॥१६॥
गौतमजीवस्तत्सुत-स्तम्चेमा स्म खिद्यथाः॥४१॥ हप्तस्ते भौचरामवेग, यो दृतं धर्षयिष्यति ।
पशुसिंहो नृसिंहेन, मारितोऽसीति का व्यथा ?। यस्तुगिरिसिहं च, हेझयेव हनिष्यति ॥ १७ ॥
प्रीतस्तद्वचसा मृत्वा, तुर्योया नारकोऽभवत् ॥ ४२ ॥ ततः शपुरे शाली-नश्वनीयोऽध्यवापयत्।
कुमारावासतस्कृती, बलिती नगरं निजम । बारकेण महीपालान, तत्राणार्थमथाऽऽदिशत् ॥१८॥ ग्राम्यरूचे हयग्रीवं, स्वैरं तिष्ठ रिपोर्धधात् ॥४३॥ राः प्रजापतेः पुत्री, स शुश्राव महोजसौ।
तत् श्रुत्वा सोऽथ साशङ्कः, प्रैषीद् दूनं प्रजापतेः। ततोऽप्यर्थाश्चरामवेग, दूतं तस्मै प्रयुक्तवान् ॥१५॥
सुती प्रेषय मत्पाचे, कुर्वेऽमू यत्पृथग्नपी ॥४४॥ तदा प्रजापतेरग्रे, संगीतिरङ्गमागते ।
प्रजापतिर्वभाषेऽह-मेष्यामि न सुतौ तु मे। अकस्मादागतश्चराम-वेगस्तानदः ॥ २० ॥
दूतोवादीद् न चेदेवं, सज्जो युद्धाय तद्भव ॥४५॥ अत्युत्तस्थे भूभुजाऽसौ, तदीयस्वामिशङ्कया।
इत्युक्ते धर्षयित्वा तं, कुमारी दूतमूवतुः। मन्त्री पृष्टः कुमाराज्या-महंयुः कोऽयमाद सः ॥ २१॥
यत् शिक्षितमरे ! कुर्याः, दुदन्तिोऽद्यापि ते प्रतुः ॥ ४६॥ अश्वग्रीवस्य दूतोऽय, राजराजस्य ऽदमः।
दूताऽऽख्यातो इयग्रीवः, सर्वोघेणा उचलाधि। गच्चन्नय निवेद्यो ना-विति तावूच तुनजान् ।। २२ ।।
त्रिपृष्ठः साचलश्चाद्री, रथावर्तेऽमिलत्स्वयम् ॥१७॥ प्रजापतिस्तमन्येशु-य॑सृजत्कृतगौरवम।
नभयोः सैन्ययोर्युद्धे, जायमानेऽतिनितुरे। स्वनटै पितो तो च, कुनारायन्वधावताम् ॥२३॥
दोलारूढेव तत्कालं, जयक्षदमीः समाभवत् ॥ ४८॥ तमर्द्धमार्ग प्राप्य स्व-हस्तयोश्चक्रतुः सुखम ।
ऊचे त्रिपृष्ठोऽश्वग्रीवं, वीक्ष्यानेकजनकयम्। काकवद् लगुमाऽऽपाते, तत्सहायाश्च नेशिरे ॥२४॥ (?)
युष्मस्त्वावयोरेव, बराकैः किं तेजेनैः ? ॥ ४६॥ झास्वा प्रजापतिस्तञ्च, दूतमानीय तं गृहे।
प्राङ्गाङ्गिन्युझेऽश्वग्रीवः, खिन्नश्चक्रं विमुक्तवान् । सत्कृत्योचे नियं, माऽऽख्यः कौमारमीशितुः ।। २५ ॥ त्रिपृष्ठोरसि तुम्बेन, चक्रं निपतति स्म तत् ॥५०॥ आमेत्युक्त्वा ययौ दृतः, दमापतेः परमग्रतः।
त्रिपृष्ठस्तच्छिरस्तेनै-पाक्छिनत्तरकणात्तयोः। पलाय्य यातैः कथितं, सर्व दूतस्य धर्षणम् ॥ २६॥
पुष्पवृष्टिः कृता देवैरायो विष्णुबलाविति ॥५१॥ ततोऽपि तथवाऽऽख्य-दलीकाम्मा कुपन्नृपः।
सदैव प्रणतो तो च, समस्तैरपि राजभिः। अश्वग्रीवो.ऽनुशिष्यान्य, दुतं प्रैषात्प्रजापतेः ॥२७॥
बरतक्षेत्रपाम्या, चऋतुलीसया वशे ॥ ५२ ।। ५८२
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org