________________
तिल
(१३२४) अन्निधानराजेन्द्रः।
तिविद्य तिन-तैन-नातिलस्य विकारः,अ । “तिक्षाऽऽदिस्निग्धवस्तूः | तु देववशाद्वाधा संनवति, तदात्तरोत्तरबाधायां पूर्वस्य पूर्वस्य -
ना, स्नेहस्तैझमुदादृतम् ।" इत्युक्ते तिलसर्षपातसीकुसुम्भानां बाधा रक्षणीया। तथाहि-कामबाधायां धर्माययोर्वाधा रकणीया, स्निग्धवस्तूनां स्नेहरूपे विकारे, वाचा प्रश्नासं चतुर्धा, तयोः सतोः कामस्य सुकरोत्पादत्वात् । कामार्थयोस्तु बाधायां तिलातसीकुसुम्भसर्षपभेदात् । स्था० ६ ठा०।
धर्मो रकणीयः, धर्ममूलत्वादर्थकामयोः । उक्तं च-"धर्मश्चेतिलग-तैलक-त्रि० । तैलविक्रयकारके, वृ०१301 प्रव० ।
नावसीदेत, कपालेनाऽपि जीवतः । भाल्योऽस्मीत्यवगन्त
व्यं, धर्मवित्ता हि साधवः ॥ १॥" ध१ अधि० । तिद्वोदा-तैमोदा-स्त्री०। शशकाऽऽस्येन धूर्तेन परिकल्पिते वृष्टितिलसमुद्भुते नदीभेदे, नि. चू०१०।
तिवणी-त्रिवनी-स्त्री० । औषधिविशेषे, ती०६ कल्प। तिव-तथा-अव्य० । प्राकृते तथेत्यस्य तिमादेशें,"मोऽनुनासिको | तिवारिस-त्रिवर्ष-पुं० । न । प्रव्रज्यापर्यायेण यस्य त्रीणि वपोवा" ॥८॥४३५७॥ श्त्यपन्नशानादौ वर्तमानस्यासंयुक्तस्य | पाणि नाधिकमित्येष त्रिवर्षो नवति । प्रवज्यापर्यायण त्रिवर्षमकारस्यानुनासिको वकारः। प्रा०४ पाद । तेन प्रकारेणेत्यर्थे, जाते नवे, व्य० ३ उ० वाच.।
तिवारिसपरियाय-त्रिवर्षपर्याय-पुं०। स्त्री० । त्रीणि वर्षाणि पतिवई-त्रिपदी-स्त्री०। मवस्येव रङ्गनूम्यां गतिविशेषे, का० १
यायः प्रवज्यापर्यायो यस्य स निवर्षपर्यायः । प्रवज्यापर्यायण शु०१६ अ० । भूमौ पदत्रयन्यासे, औ० । मल्ल इव रहनुमौ
| त्रिवर्षजात नवे, व्य०३ १०। त्रिपदीच्छेदं करोति। भ०३ श०२ उ०। हस्तिनां पादबन्धनार्य
तिवालिय-त्रिवलिक-त्रिका रेखायोपेते,रा। शाम । रज्जुभेदे, वाच । तिवग्ग-त्रिवर्ग-पुं० । यो वर्गाखिवर्गाः । धर्मार्थकामये, तिवल्ली-त्रिवली-खी । पलित्रये, प्रश्न० ३ माघ द्वार ।
| विपा। लोकवेदसमयत्रये, सूत्रार्थतदुभयत्रये च । प्रा० चू० १० । भा• • । प्राचा।
तिवलीविणीय-त्रिवनीविनीत-त्रि० । तिम्रो घलयो बिनीता तिवग्गसाहण-त्रिवर्गसाधन-न । त्रिवर्गस्य वक्ष्यमाणस्व. | विशेषतः प्रापिता यत्र तत् त्रिवलीविनीतम् । पलित्रययुक्त, रूपस्य, न त्वेकैकस्य, साधन सेवन त्रिवर्गसाधनम्। त्रिगिसे- | जी० ३ प्रति०४ उ० । घने, ध।
तिवस्सजाय-त्रिवर्षजात-त्रि०ा त्रीणि वर्षाणि जानायालिवअन्योन्पानुपघातेन, त्रिवर्गस्यापि साधनम् । (२३) ।
पजाता। "कालो द्विगोपमेयैः "॥३।१।५७॥ इति तत्पु. त्रिवों धर्मार्थकामाः, तत्र यतोऽभ्युदयनिःश्रेयससिकिः रुषः । ज्यो०२ पाहु । जन्मतो वर्षत्रयाणि जातानि यस्य स स धर्मः, १ यतः सर्वप्रयोजनसिद्धिः सोऽर्थः २, यत मानि- त्रिवर्षजातः । जन्मतः प्रवज्यातो वा त्रिवर्षजाते, तं०। मानिकरसानुविका सन्धियप्रीतिः स कामः ३। ततोऽन्यो
तिवारखलणा-विवारस्खाना-स्त्री० । श्रीन वारान यावत.. न्यस्य परस्परस्याऽनुपघातेनापीडनेन त्रिवर्गस्याऽपि उक्तस्वरूपस्य, नखेकैकस्येत्यपिशम्दार्थ साधनं सेवनम् । त्रिवर्ग
प्रतिहतो. पञ्चा० १२ विव० । साधनविकलस्योभयभवम्रपत्वेन जीवननैरर्थक्यात् । यदाह- |तिविंदु-त्रिबिन्दु-न । बिन्दुत्रयसमाहारे, मनु.। "यस्य त्रिवर्गशून्यानि, दिनान्यायान्ति यान्ति च । स लोहकार
तिविट्ठ-त्रिपृष्ठ-पुं० । प्राकृतत्वादापत्वाच 'तिवि' इति निर्देशः। प्रस्त्रव, श्वसनपिन जीवति" ॥१॥तत्र धर्मार्थयोरुपघातेन ता.
प्रव.२द्वार । वत्तमानप्रथमवासुदेवे, ति० । प्रा. म. प्र. दात्विकविषयसुखलुब्धो वनगज श्व को नाम न जवल्यास्पदमा.
श्न० । प्रा० क०। कल्प० । माव०। प्रव० । प्रा० चू०। पदामीन च तस्य धन, धर्मः, शरीरं वायस्य कामेश्त्यन्तास.
"तिविणं बासुदेवे असीई धणू उर्फ़ उश्चत्तेणं होत्था।" क्तिः । धर्मकामातिकमारुनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं
"तिबिट्टे णं चासुदेवे असीइवाससयसहस्साई महाराया हो. पापस्य भाजन, सिंह श्व सिन्धुरवधात् । अर्थकामातिक्रमेण च
स्था।" स०८० समात्रिपृष्ठवासुदेवस्य चतुरशांतिवर्षशक्षाणि धर्मसेवा यतीनामेव धर्मों, न गृहस्थानाम न च धर्मबाध
सर्वाऽऽयुरिति चरवारि सवाणि कुमारत्वे, शेषं तु महाराज्ये याऽर्थकामा सेवेत, बीजभोजिनः कुटुम्बिन श्च नास्यधार्मिक
इत्यादि । स०. सम. । “तिविणं वासुदेवे चनरासी स्याऽऽयत्या किमपि कल्याणम् । स खलु सुखी योऽमुत्र सुखावि
पासलयसहस्साई परमाउयं पामरसा अप्पट्ठाणे नरप नेररोधेनेहझोकसुखममुभवति । तस्मानाबाधनेन कामार्थयोर्म
यत्साए उवयने ।" (तिविठ्ठत्ति) प्रथमवासुदेवः श्रेयांतिमता यतितव्यम् । एवमर्थयाधया धर्मकामौ सेवमानस्य
सजिनकामनावीति, अप्रतिष्ठानो नरकः सप्तमपृथिव्यां पश्चाशुणाधिकत्वम् । कामबाधया धर्मार्थो सेयमानस्य गाईस्थ्या.
नां मध्यम इति । स०८४ सम। नावः स्यात्। एवं च तादात्विकमूलहरकवर्येषु धर्मार्थकामानामन्योऽन्यबाधा सुसभैव । तथाहि-यः किमप्यसंचित्योत्पन्नमर्थ
पुत्तो पपावश्स्सा, मिश्रावईकुच्छिसंनवी जयवं । मपन्यति स तादास्विका १,यापितृपैतामहमधमन्यायन जक्कय. नामेण तिविछत्ती, आई आसी दसाराणं ॥१॥ ति स मूलहरः१,यो भृत्याऽऽत्मपीमाभ्यामथै संचिमोति, न तु
अत्र कयाकचिदपिव्ययते स कदर्यः ३। तत्र तादात्विकमलहरयोरर्थ- “पदास्ति पोतनपुरं, नगरं जितसागरम। शेन धर्मकामयोविनाशानास्ति कल्याणम् । कदर्यस्य त्वर्थसं- भूरिश्रीजिनसंशोभि, श्रावृताखिलजन्तुकम् ॥१॥ महो राजदायादतस्कराणां निधिः, न तु धर्मकामयातुरिति। राजा रिपुप्रतिशत्रु-यप्रतापमहाग्निना। अनेन निवर्गवाचा ग्रहस्थस्य कर्तुमनुचितेति प्रतिपादितमा यदा। भासीदाः शत्रवः सर्वे, ज्वलदूर्णायुतां ययुः ॥ २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org