________________
तिल
(२३२३) अभिधानराजेन्डः।
तिलोदग एकत्रिंशे महाग्रह, सू०प्र०२० पादु०। कल्प० । “दोतिलया।" | तिसपीमकवत तिनपीडक श्व निरुकाक्तिसंचारस्तिलयन्त्रस्था० २ ठा० ३ उ०।
वाहनपरो, यथा ह्ययं नित्यं भ्राम्यत्रपि निरुद्धाविनया न तत्प. तिलकुट्टी-तिलकुट्टी-स्त्री० । तैविकृतौ विकृतिभेद, प्रव० रिमाणमवबुध्यते, एवमेतेऽपि वादिनः स्वपक्कानिनिवेशान्धावि४ द्वार । " तिलमल्ली तिलकुट्टी, दद्धतिलं तहोसहव्वरिय ।।
चित्र बदन्तोऽपि नोच्यमानतवं प्रतिपद्यन्ते ति । द्वा०२३ द्वान लक्वाइदब्वपक, तिवं तिल्लम्मि पंचेध ॥१॥"ध. २ अधिः । | तिलपुप्फरम-तिलपुष्पवर्ण-पुं० । चन्धमूर्यग्रहनकरतारारूपे तिलग-तिनक-पुं० । वृतविशेषे, न.१ श• १०। स० औ प्रहभेवे, सू० प्र० २० पाहु.। चं० प्र०ाद्वात्रिंशत्तमे महाग्रहे, कल्प० । रा० । जं. । यः स्त्रोकटाक्कनिरीक्षितो विकसति "दो तिलपुष्फवमा । " स्था० १ ठा० । कल्पम् । तत्पुष्पे, जं. ३ वक्त। विशेषकापरपर्याये ललाटाऽऽभरणवि- तिलभद-तिमनट-पुंनअन्तर्दुटवणवत्कुधितहृदयाया उन्मत्तशेषे, औ० ज० । का। सूत्र० । तं । पुण्मे, स. ७ समः ।
| रामायाः पत्या, तं०। तं। ज्ञा०। सू०प्र०ा च० प्र०प्रथमवासुदेवस्य त्रिपृष्ठस्य प्रतिशत्री, स.ए सम । ति। स्वनामख्याते द्वीपे, समुच।।
तिलमदी-तिलमसी-स्त्री.तैविकृती विकृतिभेदे, प्रव. ४ प्रशा०१ पद । बसन्तपुरनगरवास्तव्ये स्वनामण्याते श्रेष्ठिनि, द्वार । ध। यस्य सुदर्शना नाम भार्या। पिं० । (अस्य 'पब्वय' शब्दे कथा | तिलयसीह-तिलकसिंह-पुं० । तामनन्दनामनगरवास्तव्यस्य वक्ष्यते ) देवपूजनाबसरे तिलकं क्रियते,न वेति प्रश्न उत्तरम्- तालध्वजनामराजस्य स्वनामस्याते युवराजे, दर्श०१ तस्व । देवपूजावेलायां तिलककरणनिषेधो ज्ञातो नास्त्यात्मीयगच्छे।
गच्छ| तिलविगइ-तिलविकृति-स्त्री० । तैलविकारे, " तिलमल्ली १ इति । ७६ प्र० । सेन. ४ उल्ला । तिलगकरणी-तिलककरणी-स्त्रा० । तिलकः क्रियते यया सा
तिलकुट्टी २, दक्षतिनं ३, तहोसहुब्बारयं ४ । लक्खाइदम्बपर्क,
तेल्लं ५ तिवम्मि पंचेव ॥१॥" ध०२ अधि। तिलककरण।। दन्तमरयां सुवर्णाऽऽत्मिकायां वा शलाकायाम, सूत्र.। यया गोरोचनाऽऽदियुक्तया तिलकः क्रियते । यदि वा
तिनसंगलिया-तिलसंगलिका-स्त्री० तिलफलिकायाम, भ. गोरोचनया तिलकः क्रियते, सा च तिलककरणीत्युच्यते । गो
१५ उ०। रोचनायाम, अथवा-तिलकाः क्रियन्ते पिध्यन्ते वा यत्र सा | तिलसक्कुलिया-तिनशकुलिका-स्त्री० । तिलप्रधानायां पि. तिसककरणी। तिलकपेषणोपकरणे, सूत्र० १ ० ४ अ. | एमयपोट्टलिकायाम, प्राचा० १ श्रु० १०५० जी० ।
तिलागणि-तिमाग्नि-पुं० । तिला धान्यविशेषाः,तेषामवयवा तिलगायण--तिलकरत्न-ना पुण्मूविशेषे,जं०१ पक्का "तिल-|
अपि तिलाः,तेषामग्निस्तद्दहनप्रवृत्तो वहिस्तिलाग्निः। तिलाव. गरयणऽमचंदचित्ते।" तिलकरत्नानि पुएरकविशेषास्तैरर्क- यवदहनप्रवृत्ते वही, स्था०८ म०। चन्द्रश्च चित्राणि नानारूपाणि तिलकार्द्धचचित्राणि । जी० १प्रति०।
| तिलिविनिय-तिनिविलिक-पुं०। जलचरजीवविशेषे, कल्प. तिलगसरि-तिनकसरि-पुं० । वैक्रमीये संवत्सरे १३६० मिते ३ कण । विद्यमाने हर्षपुरीयगच्चीये राजशेखरसूरिशिध्ये, जै० इ०।
| तिलोग-त्रिलोक-पुं० । त्रयो सोकाः समाहतास्त्रिनोकाः। स.
मादृतेषु त्रिषु लोकेषु, नं० । तिलगायरिय-तिनकाचार्य-पुं० । स्वनामख्याते आचार्य, येन जज्बादुविरचितस्य यति जीतकल्पस्योपरि टीका कृता ।
तिलोगचूड़ामणि-त्रिलोकचूमामणि-पुं० । त्रिभुवनशिरोरत्नजीत०। अयमाचार्यः शिवप्रभसूरिशिष्यः, तेन च वैक्रमीये सं
कलो, पञ्चा०८विवा। वत्सरे १२९६ मिते आवश्यकलघुवृत्तिर्नाम ग्रन्यो विरचितः; तिनोगदंसि (ए)-त्रिलोकदर्शिन-पुं० । त्रिलोकमूर्वाधस्तियदशवकालिकसूत्रटीका, प्रत्येकवुद्धचरित्रं, प्रतिक्रमणसूत्रलघु- | ग्लकणं द्रष्टुं शीनं येषां ते त्रिलोकदर्शिनः। तीर्थकत्सु सर्वश्रेषु, वृत्तिश्चेत्यादयो ग्रन्था अप्यनेन कृताः । जै००।
सूत्र. १ श्रु० १ अ.२००। तिलचुन्न-तिनचूर्ण-न०। चूर्णिकाभेदे, “से कि तं चुनियाभे.
तिमोगपुज्ज-त्रिलोकपूज्य-पुं० । सुरनराऽऽदिलकणभुवनत्रितदे।चुन्नियानेदे जणं तिलचुनाण बा,मुग्गचुनाण वा।" प्रशा. ___यपूजनीय, पञ्चा०६ विव० । १ पद।
तिलोगमहिय-त्रिलोकमहित-पुं०। त्रिलोकमहिते तीर्थकृति, तिलथंज-तिस्तम्ब-पुं० । तिलवृक्तगुल्मे, कुम्भग्रामे तिल
वृ० त्रयो लोकाः समादृताः, समवसरणे त्रयाणामपि संजस्तम्ब दृष्टा गोशाकस्य वीरस्वामिनं प्रति तज्जीवपृच्छा । भ०
वात् । तथाहि-समागच्छन्ति नगवतां तीर्थकृतां समवसरणे१५श । श्रा० म० । ( एतच ' गोसालग' शब्दे तृती- वधोलोकवासिनो भवनपतयः, तिर्यग्लोकवासिनो वाणमन्तयनागे १०१५ पृष्ठे उक्तम)
रतियंगपञ्चेन्द्रियज्योतिषकाः, ऊर्द्धलोकवासिनः कल्पोपपन्नतिमपिट्ठ-तिनपिष्ट-न० । कुट्टिततिमचये, आचा० २ श्रु० १
का देवाः,त्रिलोकेन महिताः पूजिताः, त्रिभिर्वा सोकैमहिताचू० १०० उ०।
स्त्रिलोकमहिताः । वृ०१ उ० । तिलपीमग-तिनपीमक-त्रि० । तिलयन्त्रवादनपरे, द्वा०।।
तिलोदग-तिलोदक-न। निस्वचिततिलधावनजले, कल्प० वादाँश्च प्रतिवादाँश्च, वदन्तो निश्चितं तथा ।
३ मधिल ए क्षण । तित्रैः केनचित्प्रकारेण प्राशुकीकृते उदके, तवान्तं नैव गच्छन्ति, तिलपीमकवातौ ॥५॥
ग०२ अधि० स्था०। प्राचा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org