________________
(२३२२) तिरियग अन्निधानराजेन्दः ।
तिल त्तरजाग वा न प्रकाशयतीति । नत इत्थं यथाक्रममैरा
नक्तंचवतजारतसूर्यों पूर्वपश्चिमभागौ तिर्यक् कृत्वा यो भारत:
"मज्जणुभावं खेत्तं, जंतं तिरियं ति वयणपजयो। सूर्यः, स उत्तर पश्चिमे मामलचतुर्भागे उदयमासादयति । यश्चै. भन्न तिरिय विसालं, अतो व तं तिरियलोगोति ॥१॥" गवतः, स दक्षिणपौरस्त्ये मगझलचतुर्भागे इति । एतदेवोप- (वयणपज्जवउ त्ति)मध्यानुभाववचनस्य तिर्यगध्वनेः पर्यादर्शयन्नुपसंहारमाह ( ते णमित्यादि ) भारतैरावती सूर्यो यतामाश्रित्यत्यर्थः । अनु० । तिर्यम्सोकविभक्तिस्तु जम्बूद्वीपप्रथमतो यथाक्रममिमौ दक्किणोत्तरौ जम्बूझोपभागौ, ततो
सवणसमुख्यातकीखएमकालोदसमुद्रस्यादिद्विगुणद्विगुणवृकया यथायोग पूर्वपश्चिमी जम्बू द्वीपभागौ, भारतः पश्चिम भागं, द्वीपसागरस्वयम्तूरमणपर्यन्तस्वरूपनिरूपणम् । सूत्र०१ ७० ऐरावतः पूर्वभागमित्यर्थः । तिर्यग् कृत्वा जम्बूद्वीपस्योपरि यद्वा
५१०१३० । आव०। तद्वा मगमनं चतुर्विशत्यधिकेन शतेन निस्वा भूयश्च प्राचीनप्रतीचीनाऽऽयतया नदीच्यदक्षिणाऽयतया च जीवया प्रत्यञ्चया,
तिरियलोगचूला-तिर्यग्लोकचूमा-स्त्री । तिर्यग्लोकस्य चूमा दवरिकया इत्यर्थः । चतुर्भिविभज्य यथायोगं दक्किणवारस्त्ये
तिर्यग्लोकचूमा, तिर्यग्लाकातिक्रान्तत्वात् । अथवा-तिर्यउत्तरपश्चिमे वा मरामलचतुर्भागे अस्या रत्नप्रभायाः पृयि
ग्लोकप्रतिष्ठितस्य मेरोरुपरि चत्वारिंशद्योजना चूमा तिर्यव्या बहुसमरमणीयाद् भूमिजामादृवम् अौ योजनशतानि
ग्लोकचूडा । तिर्यग्लोकोपरिजागे, नि० चू. १ उ० । नत्प्लुत्यास्मिन्नवकाशे प्रातही सूर्यावाकाशे उत्तिष्ठत उक
तिरियवसइ-तिर्यग्वसति-स्त्री० । तियग्योनौ, प्रश्न० १ आ. यतः, य उत्तरभागं पूर्वस्मिन्नहोराने प्रकाशितवान्, स दक्षि- | श्रद्वार। पौरस्त्ये मण्डनचतुर्भागे गति । यस्तु दकिणभागं | तिरियवाय-तिर्यग्वात-पुं० । तिर्यग्गच्छन् यो वाति बातः स
मस उत्तरपश्चिम मएमले बतुभागे। एवं सकल- | तियग्बातः । तियेनिमज्जति वायुभेदे, प्रशा० १ पद । काल जगतः स्थितिः परिजावनीया। चं० प्र०१ पाहु.। तिरियतिग-तियक्तिक-न० । तिर्यगतितिर्यगानुपूर्वीतिय
| तिरियविग्गहगइ-तिर्यविग्रहगति-स्त्री० । गतिभेदे, स्थाo गाऽऽयुलक्षणे, कर्म०२ कर्म०।।
१० ठा। तिरियदिसा-तिर्यगदिशा-स्त्री०। पूर्वाऽऽदिकासु दिक्कु,प्राव०६
तिरियसंसारविनस्सय-तिर्यक्संसारव्युत्सर्ग-पुं० । संसारव्युअ० । एताश्चाप्रापि रुचकात्तिर्यक्प्रव्यूढत्वात्तिर्यग्दिश शति व्य.
त्सर्गभेदे, औ०। वहिवन्ते । प्रा०म० अ०२खण्ड ।
तिरियसत्त-तिर्यकसच्च-न० तिर्यग्योनिजन्तुषु,पश्चा०२ विव तिरियदिसिप्पमाणाइक्कम-तिर्यग्दिममाणातिक्रम-पुं० । सि
तिरिश्च-तिरश्चीन-त्रिका प्राकृतलकणेन निष्पन्ने 'तिरिच्च' शब्दे यग्दिशि यावत्प्रमाणं परिगृहीत तस्यातिलबने, आव. ६
"उस्य श्चोऽनादो" ॥८॥४॥ २६ ॥ शति मागध्यामनादौ वर्तअ०। उपा।
मानस्य छस्य तालव्यशकाराऽऽक्रान्तश्चकारो भवति । प्रा०४ तिरियदिसिवय-तिम्दिगवत-नातिर्यग्दिशः पूर्वाऽऽदिका- |
पाद । तिर्यग्नवे, वाच। स्तासां संबन्धि तासु वा व्रतं तिर्यदिखतम् । एतावती दिक
तिरीम-किरीट-
पुंना शेखरक्षाणयुक्त,ौ० । प्रका०।मुकुटे, पूर्वेणावगाहनीया, एतावती दक्विणनेत्यादि, न परत इत्येवं
सशिरोवेष्टने, वाच । नृते दिग्वते, श्राव० ६ अ०।
तिरीट-पुं० । वृक्तविशेष, वृ०२ उ० । तिरियग-तिर्यगद्रिक-नातिर्यग्गतितिर्यगानुपातिके कर्मः तिरीमपट्टग-तिरीटपट्टक-न० । तिरीटो वृत्तविशेषस्तस्य यः पठो ५ कर्म ।
वल्कनलक्षणं,तन्निष्पन्नं वा तिरीटपट्टकम् । वृ०२४०। वृक्तत्वतिरियपव्यय-तिरश्चीनपर्वत-पुं० । तिरश्चीनं पर्वतं तिरश्चीन
मये वस्त्रे, स्था. ५ ठा०३००। पर्वतम् । गच्चतो मार्गावरोधके पर्वते, भ० १४ श० ५ उ० ।
तिरोनाव-तिरोभाव-पुं० । अन्तर्धाने, विशे। तिरियनित्ति-तिय ग्जित्ति-स्त्री० तिरश्वीनायां प्राकारवरण्ड
तिरोवई-देशी-वृत्त्यन्तरिते, दे० ना.५ वर्ग १३ गाथा। काऽऽदिभिती, न. १४ श. ५०० । श्राचा० ।
तिरोहिअ-तिरोहित-त्रि०। अन्तर्हिते, आच्छादिते, वाच ।
आचा। निरियस्रोग-तिर्यग्नोक-पुं० । सातिरेका सप्तरज्जुप्रमाणोऽधो
तिल-तिन-धा० । गतौ, त्वादि०-पर-सक०-सेट् । तेस्रति, लोकोवनोकयामध्ये अष्टादशयोजनशतप्रमाणस्तियम्भागावस्थितत्वात्तिर्यग्लोकः । स्था० ३ ०२ उ० । लोकभेदे, अनु०।
प्रतेलीत् । वाचा पुवाणुपुवी अहोलोए, तिरियलोए, उस्रोए ।
तिल-धा। स्नेहे, तुहा०-पर--अक०-सेट। तिलति, अतेलीतयोश्चाधोसोको नोकयामध्ये अष्टादश योजनशतानि निर्य
त् । वाच०। ग्लोकः, समयपरिजापया नियमध्ये व्यवस्थितो लोकस्ति. निल-पुं० । स्वनामख्याते धान्यभेदे, “ साली बीही गो. यंग्लोकः । अथवा--तियशब्दो मध्यमपयांयः, तत्र च केत्रा- हुम-जवा कलमसूरितिलमुग्गा ।" प्रा०१ पद । आचा। नुभावात्प्रायो मध्यमपरिणामवन्त्येव व्याणि संभवन्त्यतस्त- प्रव.। . । .क० । विपा० । स्था० । तत्फले च। द्योगात्तिर्य मध्यमो लोकस्तियग्लोकः । अथवा-स्वकीयोद्ध- न. । वाच० । वर्णेन तिसदृशकाले, " जंपियतिलधोनागात्तिर्यग्भाग एवातिविशारतयाऽत्र प्रधानम, अतस्तेन कीडगा यत्ति । " यापिताः कालान्तरं प्राप्ता ये तिला धान्य. व्यपदेशः कुतः, तिर्यगनागप्रधानो लोकस्तिर्यग्लोकः । विशेषास्तद्वद् य वर्णलाधा ते तथा । शा०१ श्रु०१७ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org