________________
(२३२१) तिरियग अभिधानराजेन्डः।
तिरियम कान्तादू,प्रातः सूर्यो मोकप्रसिकोदेधतारूपो भास्करः,तथाज. योऽकाये पूर्वसमुझे उत्तिष्ठति उच्चति । एवं सकनकासमगत्स्वानाम्यादाकाशे उत्तिष्ठति उत्पद्यते, सचोत्पन्नः सन् श्मं पि। अत्रैवोपसंहार:-(पगे पवमा.सु)७। एके पुनरेवमाहु:प्रत्यकत उपलश्यमानं मनुष्यलोक तिर्यक्करोति तिर्यक्परिन्न- पौरस्यालोकान्तादूर्व प्रथमतो बहनि योजनानि, ततः कमेगा मात, लोकं प्रकाशयतीत्यर्थः। तिर्यकत्या पश्चिमे लोकान्ते सायं बहूनि योजनशतानि, तदनन्तरं क्रमेण बहूनि योजनसहमाणि सान्ये समये भाकाशे विध्वंसते । अत्रोपसंहार:-(एगे एवमा- दूरमूर्द्धमुत्युत्य बुद्ध्या गत्वा, अत्रास्मिन्नवकाशे प्रातः सूर्यो देव. इंसु)२। पके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्दू, प्रातः सूर्यो तारूपः सदाऽवस्थायी उत्तिष्ठति उद्च्चति,स चोद्तः सन् मं देवतारूपः सदाऽवस्थायी तथाविधपुराणशास्त्रप्रसिद्ध प्राकाशे दक्षिणार्द्धलोकं दक्षिणदिग्भाविनमर्द्ध लोकं, दक्किलोकस्यारउत्तिष्ठति उद्गच्छतिस चोद्गतः सन् श्मं प्रत्यक्कत उपलभ्य
मित्यर्थः तिर्यक करोति,तिर्यकारिभ्रमन्निमं दक्किणमोकार्द्ध प्रका. मानं मनुष्यलोकं तिक्त्वा सायं सान्य समये अधः आका- शयतीत्यर्थः दक्षिणं चाईनाकं तिया कुन् तदेवोत्तरमईलोशमनुप्रविशति, प्रविश्य च अधः प्रत्यागच्गति,अधोलोकं प्रका. कंरात्रौ करोति, ततःस सूर्यः क्रमेणेममर्कलोकम उत्तरमधमोकं शयन् प्रतिनिवर्तते इत्यर्थः । तम्मतेन हि भूरियं गानाऽऽकारा,मो. तिर्यक करोति, तत्रापि तिर्यकपरिभ्रमन् उत्तरमर्द्ध लोकं प्रकाशकोऽपि च गोलाऽऽकारतया व्यवस्थितः । इदं च सम्प्रति तीर्था
यतीत्यर्थः। उत्सरं चासोकं तिर्यकपरिचमणेन प्रकाशयन् त. न्तरीयेषु विजृम्नते, ततस्तद्गतपुराणशास्त्रादेतत् सम्यगव
देव दक्षिणमझोकं रात्रौ करोति, ततः स सूर्य इमो दक्षिणोसेयम् । अस्य च प्रयो जेदाः। एके एवमाहु:-प्रातः सूर्य प्राका- तरालोको तिर्यक कृत्वा भूयोऽपि पौरस्त्यालाकान्तादर्दू प्रथ शे उद्गचति । अपरे पाहुः-पर्वतशिरसि । अन्ये पाहुः-समुझे
मतो बहूनि योजनानि गत्वा, ततः क्रमेण यहूनि योजनशतानि, इति । तत्र प्रथमानामिदं मतमुपन्यस्तम । अधः प्रत्यागत्य च तदनन्तरं बहूनि योजनसहस्राणि दूरमूर्द्धमुत्प्लुत्य बुद्ध्या गपुनरप्यवरजुवोधो नुवः,पृथिव्या अधोभागेन विनिर्गत्येत्यर्थः। स्वाऽनास्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति उच्चति । पौरस्त्यावलोकान्तादूर्वमाकाशे प्रातः सूर्य उद्गच्छति । एवं एवं सकलकालप । अत्रोपसंहारमाह-(एगे एवमासु)। सर्वदावि मरव्यम् । भत्रोपसंहारः-(एगे पवमासु)३ । तदेवं परप्रतिपत्तीरुपदश्य सम्प्रति स्वमतमुपदर्शयति-(वयं पुण एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तार्द्ध प्रातः सूर्यो देवरूपः इत्यादि) वयं पुनरुत्पन्न केवलज्ञानाः केवलज्ञानेन यथावस्थित तथाविधः पुराणप्रसिकः पृथिवीकायमध्ये उदयभूधरशिरसि वस्तूपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः । तमेव प्रकारमादउत्तिष्ठत्युदगच्छति । स चोत्पन्न: सनिमं मनुष्यलोकं तिर्यक- (ता इत्यादि) 'ता' इति पूर्ववत् । जम्बूद्ध पस्य द्वीपस्योपरि यद्धा करोति, प्रकाशयतीत्यर्थः । तियेक कृत्वा पश्चिमे लोकान्ते सायं तवा मामलं चतुर्विशत्यधिकेन शतेन लिखा,चतुर्थशत्यधिक सान्ये समये सूर्यः पृथिवीकार्य अस्तमयनूधरशिरसि (वि. शतसंख्यान मण्डलान् परिकल्प्येत्ययः। भूयश्र प्राचीनप्रतीनी. खंसति) विध्वंसमुपयाति । एवं प्रतिदिवसंसकसकासं जगतः नाऽध्यतया नदीच्यदकिणाऽऽयतया जीवया प्रत्यश्चया,दवरिकस्थितिः परिभाषनीया । अनोपसंहार:-(एगे पषमासु)। या इत्यर्थः । तत्तन्मएम चतुर्विशतिभागैर्विनज्य दक्किणपौरएके पुनरेवमाहुः-पौरस्त्यात लोकान्तादृर्द्ध प्रातः सूर्यो देव- स्त्ये उत्तरपश्चिमे च चतुनांगमामले चतुभांगे एकत्रिशद्भागतारूपः सदाऽवस्थायी पृथिवीकाये उदयभूधरशिरसि उत्तिष्ठ- प्रमाणे पताबति किन चतुरशीत्यधिकमपि मामलशतं सूर्य.. ति सच्चति, स चोफतः सन् श्मं प्रत्यक्कत उपलभ्यमान स्योदये प्राप्यते इति ।" चउन्धीसेणं सपणं छित्ता च उभाग. मनुष्यलोक तिर्यग् करोति, तिर्यकृत्वा पश्चिम लोकान्ते मंडलसि" इत्युक्तम् । अस्याः प्रत्यकत उपलज्यमानाया रत्नसायं साध्ये समये पृथिवीकायमस्तमयभूधरमनुप्रविशति, प्रभायाः पृथिव्या बहुसमरमणी या भूमिजागादू_म,अष्टौ योप्रविश्य चाधः प्रत्यागमति, अधोभागवर्तिनं लोकं प्रकाशयन् जनशतान्युत्प्लुत्य बुद्ध्या गत्वा,पत्रान्तरे प्रातही सूर्यो उत्तिष्ठत प्रतिनिवर्तते। ततः पुनरप्यवरभुवोऽधो भुवः, पृथिव्या अधो- उसकतः, दकिणपौरस्त्ये मण्डनचतुर्भागे भारतः सूर्य - प्रागाद्विनिर्गत इत्यर्थः । पौरस्त्याल्लोकान्तादृर्द्ध प्रातः सूर्यः ति,अपरोत्तरस्मिन् मरामलचतुनांगे ऐरावतः सूर्यः। तो चैव. पृथिवीकाये उदयभूधरशिरसि उत्तिष्ठति-पद्चति,भूतभूगोल. मुरुतौ भारतैरावती सूर्यों यथाक्रममिमौ दक्षिणोत्तरी जम्बूद्वी. वादिनः परं पूर्वे आकाशे उत्तिष्ठतीति प्रतिपन्नाः, एते तु पर्व. पभागौ तिर्यक् कुरुतः किमुक्तं जवति?-भारतः सूर्यो इक्किण पी. तशिरसीति विशेषः । अत्रैवोपसंहारः-(एगे पवमासु) ५। रस्त्यमएमसचतुर्भागे उकतः सन् तिर्यक परिभ्रमति,तिर्यकपरिएके पुनरेवमाहुः-पौरस्त्यालोकान्तादृर्द्ध प्रातः सूर्योऽकाये पूर्व | भ्रमन् मेरो किणभाग प्रकाशयति । ऐरावतः पुनः स्योंऽपरोस. समुछे उत्तिष्ठति उत्पद्यते, स चोत्पन्नः सन्निमं प्रत्यक्कत उपल- रदिग्विभागे उच्चति,स चोकतः सन् तिर्यक्परिभ्रमति, तिर्यभ्यमानं लोकं तिर्यक्करोति,तिर्यग् कृत्वा पश्चिमे झोकान्ते सायं परिजमन् मेरोरुत्तरभागं प्रकाशयतीति । इत्थं च भारतरावती सानग्ये समये सूर्योऽकाये पश्चिमसमुद्रे विश्वसते, विध्वंसमा | सूर्यो यदा मेरोदक्षिणोत्तरौ जम्बूद्वीप नागौ तिर्यक कुरुतः, तदैव याति। एवं सर्वदापि । अत्रोपसंहार:-(एगे पवमासु) ६। तो पर्वपश्चिमी जम्बद्धीपभागी रात्री कुरुतः । एकोऽपि सूय. एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादर्द्ध प्रातः सूर्यः सदाऽवस्था- स्तदा पूर्वभामं.पश्चिमनागं वा न प्रकाशयतीत्यर्थः। दक्किणो. यी पुराणशास्त्रप्रतिकोऽकाये पूर्वसमुद्रे उत्तिष्ठति उद्गच्छति, त्तरीच भागौ तिर्यक् कृत्वा ताधिमा पूर्वपश्चिमै जम्बूद्वीपभागी स चोरुनः सन्त्रिम लोकं तिर्यक करोति, तिर्यकपरिभ्रमन्निम | तिर्यक्रुतः। श्यमत्र नावना-पेरावतः सूर्यो मेरोरुत्तरजागे ति. सोकं प्रकाशयतीत्यधः । तिर्यक कृत्वा पश्चिमे लोकान्ते सायं यकपरितम्य तदनन्तरं मेरोरेव पूर्वस्यां दिशि तिर्यक्परिभ्रमति। सान्ध्ये समये सूर्योऽपकायं पश्चिमसम्मनुप्रविशति, प्रवि- नारतः सूर्यो मेरोदक्षिणतम्तिर्यक्परिभ्रम्य तदनन्तरं मेरारेच श्य चाधा प्रत्यागच्छति, अधोभागवर्तिनं लोकं प्रकाशयन् पश्चिमे नागे तिर्यकपरिभ्रमतीति । इत्थं च यदा ऐरावतभारतसू. प्रतिनिवर्तते इति भावः। अधः प्रत्यागत्य चावरन्नुवोधःप्रथि- यो यथाक्रम पूर्वपश्चिम भागौ तिर्यक् कुरुतः तदेव दक्किणोत्तरी ध्यधोनागाद्विनिर्गस्येत्यर्थः । पौरमयाकान्ताद, प्रातःसा जम्बद्रीपभागी रात्री कुपनः । वकोऽगि यस्तदादाकणभागए
| ԱԵԼ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org