________________
(२३२६) तिविह अभिधानराजेन्खः ।
तिव्वाभिलास मौलौ छत्रमिवाधार्षीत, शिलां कोटिशिलाभिधाम् । तिव्वकसायपरिणइ-तीनकषायपरिणति-स्त्री० । उत्कृष्टानां उत्पाट्य दोष्णकेनाऽपि. लीलया विष्णुरादिमः ।। ५३॥ दीर्घकालान्तरावस्थायिनां वा क्रोधाऽऽदिकषायाणां परिणाम, सोऽथागात्पोतनपुर, जगज्जित्वरविक्रमः ।
पं० चू.। अभिषिक्तो नृपैर्देवैरर्फचक्रिपदे ततः। ५४॥
तिब्बखिसण-तीनखिसन-न० । मत्यर्थनिन्दायाम, औ० । एकदा गायनाः केऽन्य-गायनिशि हरेःपुर।
प्रश्न। तादिपक स्माद मय्येते, विसाः शयिते त्वया ॥ ५५॥ पामित्यूचे विसृष्टास्ते-ऽनेन सुप्तेऽपि न प्रभौ ।
तिब्बगिध-तीव्रगृक-त्रि० । प्रत्यर्थमनुपपन्ने, प्रश्न० ३ श्राभ उत्थितः प्रनुरूचे तान्, श्रुत्वा तं किं न वारिताः ॥ ५६ ॥
द्वार। सोऽवदगीतल्लोभेन, तदाकाऽकुपन्नृपः।
तिब्बगिमाण-तीव्रग्लान-त्रि० । प्रात्यन्तिकव्याधिमति, पञ्चा. तत्कर्णयोःप्रगेऽक्वेप्सी-तप्तं पु मृतश्च सः ॥७॥ ४विषः। वेद्य व्यकाचयकर्मा-सातं तेन हरिस्तदा ।
तिब्बचरितमोहणीय-तीनचारित्रमोहनीय-न । कषायव्यतिनिखिशः क्रियया स्वात्म्याद, दुष्कर्म प्राज्यमार्जयत् ॥ ५८॥ रिक्त नोकषायलकणे मोहनीये कर्मणि, भ. श० उ०। महापरिग्रहाऽऽरम्भ-हिंसाऽऽयैः कलुषाऽस्मकः ।
तिव्वतरग-तीव्रतरक-न० । अतिशयोत्कटे, पश्चा० १५ विव। चतुरशीस्यदलकं, राज्यं कृत्वाऽऽद्यकेशवः ॥ ५ ॥ मृत्वा सप्तमनरक-पृथ्व्यां नैरयिकोऽभवत् ।
तिब्वदंसणमोहणिज्ज-तीव्रदर्शनमोहनीय-न० । मिथ्यात्वतया अचलस्तहियोगाऽऽत्त-व्रतो मृत्वा शिवं ययो"||६०॥प्रा०क०।।
दर्शनमोहनीये, भ० ८०६ उ०। नविष्यदष्टमवासुदेवे, ती०२० करप । स०।
तिब्बपरिणाम-तीव्रपरिणाम-त्रि० । तीवो पुःसहः परिणामः
परिणतियेषां ते तीवपरिणामाः । दुःसहपरिणतिकेषु, भाचा. तिविमी-देशी-पुटिकायाम्, दे. ना०५ वर्ग १२ गाथा।
१९०५ अ०१०। तिविह-विविध-त्रि तिम्रो विधा यस्य स त्रिविधः प्रा. म तिव्वपावानिमय-तीव्रपापाभिचत-त्रि० । तीवेणातिदारुणेन १०२खएमा त्रिप्रकारे, व्य० १००। प्रश्न।ध० । पा। पापेन मिथ्यात्वाऽऽदिनाऽभिभूतः परतन्त्रोकृतस्तीवपापानिभू
आव०। मनोवाकायलकणे,कृतकारितानुमतिलकणे च । सूत्र०१ तः। अतिदारुणेन मिथ्यात्वाऽऽदिना परतन्त्रीकृते, यो० वि०। श्रु०२१०६०। (“तिविहं तिविहेणं पच्चकवामि" इति तिबजाव-तीवभाव-पु. । गाढसंश्लिष्परिणामे, पञ्चा० ३ 'सामाश्य' शम्दे व्याख्यास्यते)
विव। तिविहाऽऽहार-त्रिविधाऽऽहार-पुं० । आहारत्रये, त्रिविधाss- || तिव्वरागा-तीवरागा-स्त्री०। उत्कटविषयानुबन्धायां भाषायाहारद्विविधाऽऽहारप्रत्याख्याने श्राकानां पानीयतुर्याऽऽहारी | म, ध०३ अधिः । किं भयो, न वेति प्रश्ने, उत्तरम्-श्राद्धानां त्रिविधाऽऽहारद्वि
उत्तरम्-श्राद्धाना त्रिविधाऽऽहारद्वि-तिब्बवेर-तीववैर-त्रि० । अविच्छिन्नोत्कटवैरे, प्रश्न० १ मा. विधादारप्रत्याख्यानेऽपि पानीयताऽऽहारी नचयो शेयौ;
| श्र. द्वार। का। परमयं विशेष:-येन प्रातस्त्रिविधाऽऽहारप्रत्याख्यानं कृतं स्यात्तस्यैकाशनादिकरणसमये तुर्याऽऽहारं कल्पते, न तु
तिव्वसंकिलेस-तीसंवेश-पुं० उत्कृष्टपुष्टपरिणामे, उत्कृष्टदुस्थानानन्तरमिति, पानीयं तु उभयत्राप्यचित्तं कल्पते। द्विविधा
रभ्यवसाये, पञ्चा० १६ विव०। ऽऽहारप्रत्याख्याने तु वयोरपि भक्ष्यतया संबोस्ति, संध्यायो
तिब्बसंवेग-तीसंवेम-पुं० भृशं दुःखन्नक्षाऽऽकुशनवनये,स.। तु त्रिविधाहारप्रत्याख्याने पानकाऽऽकारानुच्चारणात सचि
'तीवसंवेगसंजातश्रद्धा'-तीसंवेगेन भृशं पुःख लकाऽऽकुलत्तमपि पानीयं कल्पतेन तु तुर्याऽऽहारः। द्विविधाहारमत्या
| भवजयेन संजाता सम्यगुत्पन्ना श्रद्धा श्रद्धानं धर्मादिषु यस्य ख्याने नूभावपि भको संभवत इति ।१०। सेन• २ नहा।
स तथा । तं। तिब्ब-तीन-नारोके, सूत्र.१०५०१ उ01 उत्कटे,मा०
तिवसढ-तीव्रशठ-त्रि• । तीनैरुपसगैरभित्रुते शठानुष्ठाने, सू. म.२ म०। आव० । दुःसहे, सूत्र० १६.५.१ उ० ।
प्र.१७.३.१०। आत्यन्तिकसदनुष्ठान करणरुची, प. त्यर्थे, सूत्र.१७०२५. १०। औ० । असो, सूत्र०२०
श्वा०४विव। ६० "कसा, पगाढा, चंडा, दुहा, तिव्वा, दुरहियास
तिवाजिताव-तीत्राजिताप--त्रि० । दुःसहसन्तापवति, "ति. ति "एकार्थाः ।विपा०१७०१०। गाढे, प्रव०६द्वार ।
ग्वाभिताबे नरए पलते।" तीवो दुःसहः खदिराकारमहारातीवानुभवगन्धजनिते, प्रश्न.१ आश्र० द्वार । नि.चु.।
शितापादनन्तगुणोऽभिताप: संतापो यस्मिन् स तथा । सूत्र०१ प्रबले, द्वा० २१ द्वा० । रौद्रे, प्रा. म० १ ० २ खण्ड ।
भु०५ अ०१०। तीवकर्मबन्धरूपे,स्त्र०१ श्रु० ३ ० ३ उ०। उत्कटे, प्राचा० १ ० ३ ०१०। सुर्विषह, दे.
नातिनाजितावि (ण)-तीब्राजितापिन-त्रिका तीवोऽसह्यो योऽ. बगे ११ गाथा । प्रकृष्टे, स० ११ अङ्ग । निम्बादिवत् तिक्त, । | भितापः क्रकवपाटनकुम्भीपाकतप्तत्रपुपानशास्मल्यालिङ्गनाऽऽत्रि.जि.शि. ३४१० । “तिम्वे रोगायके पानग्नूए ।" | विरूपाल विद्यते यस्याऽसौ तीवाभितापी। तीववेदनाऽभिजूते, सामान्यस्य झगिति मरणहेती, प्र० १५ श० ।
सूत्र. २ श्रु०६ अ०। तिव्यमणराग-तीवानराग-पुं० । अत्यन्ताध्यबसाये, ध०२ तिव्बानिलास-तीव्रानिबाप-पुं० । अत्यन्ताध्यवसायिस्वे, अधिक।
आप० अ० 1 उपा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org