________________
गोयरचरिया
(ए७६) अभिधानराजेन्छः।
गोयरचरिया
ततः किं कर्तव्यमित्याह
परः प्राहतम्हा च ण गंतव्वं, तहिं भोत्तव्यं ण वा वि भोत्तव्वं ।। एवं पिपरिच्चत्ता, काले खमए असहुपुरिसे य । इतरा मे ते दोसा, इति नदिने चोदगं भवति॥ काले गिम्हे न नवे, खमनो वा पढमवितिएहिं ।। तस्मादाचार्यसमीपे भक्तपानेन गृहीतेन न गन्तव्यं, किन्तु तत्रै| यतस्ते बुभुक्तितृषिता नाराकान्ताः शीतलवातातपैरजिहताः व बहिर्गामे भोक्तव्यम्,एवं नाराऽदयो दोषाः परिहृता भवन्ति।। पन्थानं बहन्ति यूयं तु शीतलच्छायायां तिष्ठत, एवमपि ते (न वा विनोत्तन्वं ति) वाशब्दः पक्कान्तरद्योतकः। अथ भवतो। परित्यक्ताः । सूरिराह-तेषामपि कालं कपकमसहिषापुरुष च भणियन्ति-नैव बहिमे जोक्तव्यं तत एवम । इतरथा (भे)। प्रतीत्य प्रथमालिकाकरणमनुज्ञातम, तत्र कारो नामनकणस्तभवतां त एव भारादयो दोषाः परिहृताः। एवमुदिते भणिते स. स्मिन् प्रथमालिकां कृत्वा पानकं पिबन्ति, तपको वा प्रथमति सूरिनोंदकं नणति-यदि तत्र समुद्दिशन्ति ततो मासलघु,
द्वितीयपरीषहाभ्यामतीव बाधितः प्रथमालिकां कुर्यात् । जवतोऽप्येवं भणितो मासलघु, तैश्च तत्र प्रायोग्यं समुहिशद्धि
अत्र परः प्राहराचार्यादयः परित्यक्ताः, तेषां प्रायोग्यमन्तरेण परितापनादि
जइ एवं संसटुं, अप्पत्ते दोसियाइणं गहणं । संभवात्।
संवण निक्खा मुविहा, जहममुक्कोस तिय पणए । आइ-किमित्याचार्यमन्तरेण न सिध्यति यदेवं तदर्थ प्रायोग्यमानीयते ?, इत्याह
यद्येवमसौ बहिरेव प्रथमालिकां करोति ततो जक्तः संसष्ट
भवति, संसृष्टे च गुादीनां दीयमानेऽभक्तिः कृता नवति ?। जद एयविप्पहूणा, तबनियमगुणा नवे निरवसेसा ।।
गुरुराद-अप्राप्ते देशकाले दोषात्तादेर्ग्रहणं कृत्वा येषु वा कुलेषु आहारमाइयाणं, को नाम कहं पि कुब्वेजा। प्रभाते चालाने पर्यटन्तःप्रथमालिकां कुर्वन्ति,भोजनस्य च कल्पं यद्यतेनाऽऽचार्येण विहीणाः, एनमन्तरेणेत्यर्थः । तपोनियम- कुर्वन्ति । प्रथमालिकाप्रमाणं च द्विधा-लम्बनतो, भिक्वातश्च । गुणा निरवशेषा भवेयुः, तत आचार्यप्रायोग्यानामाहारादीनाम
तत्र जघन्येन त्रयो लम्बनाः कवलाः, तिरश्च भिक्का, उत्कर्षतः न्वेषणे को नाम कथामपि कुर्वीत ? , न कश्चित् । इदमत्र
पञ्च लम्बनाः पञ्च वा भिकाः। शेषं समपि मध्यमप्रमाणम् । हृदयम्-सोऽपि तपोनियमादिकः प्रयासोऽस्माकं संसारनि
अथ तैः कुत्र किं ग्रहीतव्यामिति निरूपयतिस्तरणार्थ, ते च तपःप्रभृतयो गुणा गुरूपदेशमन्तरेण न सम्यग्
एगत्थ होइ भत्तं, वितियम्मि पडिग्गहे दवं होति । गम्यन्ते, न वा निरवशेषा अपि यथावदनुगन्तुं शक्यन्ते, अतः गुरुमादी पाउग्गं, जत्तं विश्ए उ संसत्तं । संसारनिस्तरणार्थमाचार्याणां प्रायोग्यनयनादि कर्तव्यमेव वै.
साधुद्वयस्य द्वौ प्रतिग्रहौ, द्वौ च मात्रको भवतः, तत्रैकस्मिन् यावृत्यमिति ।
प्रतिग्रहे भक्तं प्रतिग्रहीतव्यं,द्वितीये एवं पानकं भवति। तथैकअपि च
स्मिन् मात्रके प्राचार्यादीनां प्रायोग्यं गृह्यते, द्वितीये तु संसजति ताव लोइयगुरू, से लहुय सागारिय पुढविमादी। । तं भक्तं वा पानकं वा प्रत्यपेकतो यदि शुरूः ततः प्रतिग्रहे श्राणयणे परिहरिया, पढमा आपुच्छ जतणाए ।
प्रक्षिप्यते। यदि तावल्लौकिकोऽपि यो गुरुः पिता ज्येष्ठबन्धुर्वा कुटुम्वं
जति रिको तो दवम-त्तगम्मि पढमालियाएँ गहणं तु। धारयति तस्मिन्ननुक्तेन भुञ्जते, यश्चोत्कृष्टं शाल्योदनादिकं तत्त- संसत्तगहण दव-सभे य तत्थेव जं पंता ।। स्य प्रयच्छन्ति, ततः किं पुनर्यस्य प्रनाबेन संसारो निस्तीर्यते यदि रिक्तोऽसौ ज्वमात्रकः, ततः तत्र प्रथमालिकाया ग्रहण तस्य प्रायोग्यमदत्त्वा एवमेव भुज्यत । यस्तु भुते, तस्य मासल- वक्तव्यम, एवं संसृष्टं न नवति । अथवा-तस्मिन् 5वमात्रके घु । वसतेरभावात् तत्र भुञ्जानान् सागारिको यदि पश्यति | संसक्तं नवं गृहीतं, वं वा तत्र क्षेत्रे दुर्लनं, ततस्तत्रैव नक्ततदा चतुर्लघु, आझादयश्च दोषाः। अस्थगिमले च समुद्दिशता प्रतिग्रहे यत्प्रान्तं, तदेकेन हस्तेनाकृष्यान्यस्मिन् हस्ते कृत्वा पृथिव्यादिविराधना, प्रानयने तु सर्वेऽप्येते दोषाः परिदता | समुद्दिशति, एवं संसृष्टं न भवति। भवन्ति, अतो गुरुसमीपमानतव्याः । द्वितीयपदे प्रथमालिकां| कुर्वन्तो गुरुमापृष्ठय गच्छन्ति । यतनया च यथा संसृष्टं न जव
विइयपयं तत्थेव, सेसं अहवा वि होज्ज सव्वं पि । ति तथा प्रथमालिका कर्तव्या ॥
तम्हा तं गंतव्वं, संसहूँ जति वि तहवि सुद्धो॥ चोदगवयणं अप्पा-Sणुकंपिओ ते य भेय परिचत्ता।
द्वितीयपदमत्रोच्यते-अतीव बुद्धक्वितास्तत्रैवात्मनः सविभागं
शुजते,शेषं सर्वमप्यानयन्ति। अथवा-तत्रैव सर्वमात्मपरमं नागं आयरिए अणुकंपा, परसाए इह पसंसाणया ।।
भुजते, यत एष एवंविधो विधिस्तस्माद्विधिना गन्तव्यम,विनोदकवचनं नाम-परःप्रेरयति-यावत्ते ततो ग्रामात्प्रत्यागच्छन्ति | धिना आनेतव्यं,विधिना वा तत्रैव जोक्तव्यम् । एवं सर्वत्र विधि तावत् तृषाकुधाक्लान्ता अतीव परिताप्यन्ते, एवं प्रस्थापय-| कुर्वन् यद्यपि दोषैः स्पृष्टो नवति तथाऽपि शुरुः। द्भिर्भवद्भिरात्मा अनुकम्पितः,ते च साधवः परित्यक्ता जयन्ति।।
कथं पुनः सर्व वा भिक्काचर्यागतेन भोक्तव्यमित्याहगुरुराह-ननु मुग्ध!त एवानुकम्पिताः । कथमित्याह-(प्रायरिए। इत्यादि) ते यदाचार्यवैयावृत्यनियुक्ताः, एषा पारलौकिकी तेषा
अंतरपदीगहितं, पढमागहियं य भुंजए सव्वं । मनुकम्पा इहलोकेऽपि ते अनुकम्पिताः,यतो बहुभ्यः साधुसा
संखमिधुवनंभे वा, जं गहियं दोसिणं वा वि । ध्वीजनेभ्यः प्रशंसामासादयन्ति ।
यदन्तरपछिकायां गृहीतं, प्रथमपौरुषीगृहीतं वा, तत्सर्वमपि Jain Education International For Private & Personal Use Only
www.jainelibrary.org