________________
( ७७) गोयरचरिया अभिधानराजेन्द्रः।
गोयरचरिया भुले, यत्र वा जानन्ति संखड्यां ध्रुवो लानो भविता सत्र यत्पूर्व | पं० जाव साइमं पडिग्गहित्ता परं वत्तीसाए कुक्कुडिअंडगृहीतं तत्सर्वमपि भोक्तव्यम्, यद्वा दोषात्तं गृहीतं तदशेषमपि
गप्पमाणमेत्ताणं कवनाणं आहारमाहारेइ एस णं गोभोक्तव्यम्।
यमा ! पमाणाइते पाणभोयणे । अट्ठकुक्कुमिअंमगप्पमाणदरहिंमिए व भाणं, भरियं जुत्तं पुणो वि हिंमिज्जा।
मेत्ते कवले आहारमाहारेमाणे अप्पाहारे । दुवालस कुछकालो वाऽतिक्कमई, मुंज्जा अंतरा सव्वं ॥
डिअंमगप्पमाणमेत्ते कवले आहारमाहारेमाणे । अवकोअथवा-दरहिएिमते अर्द्धपर्यटिते एव भाजनं भृतं, ततोऽल्प
मोयरिया। सोलसकुक्कुमिअंगप्पमाणमत्ते कवले पाहासागारिके तत्पर्याप्तं नुक्त्वा पुनरपि हिएडेत । अथवा-याव
रमाहारेमाणे नागपत्ते । चन्बीसं कुक्कुमिअंमगप्पदाचार्यान्तिके प्रागच्चति तावत्कारोऽतिकामति-चतुर्थपौरुषी लगति, सूर्यो वाऽस्तमेतीत्यर्थः । ततः सर्वमप्यन्तरा तत्रैव माणे० जाव आहारमाणे ओमोदरिया । बत्तीसं कुक्कुचुजीत।
मिश्रमगप्पमाणमेत्ते कवले आहारमाहारेमाणे पमाणपरमहजोयणातो, नजाण परेण जे भणियदोसा। ।
पत्ते । एको एकेण विघासेण कणगं आहारमाहारेमाआहच्चुवातिणाविऍ, ते चेवोस्सग्गअववातो॥ णे समणे निग्गंथे नो पकामरसभोइत्ति वत्तव्यं सिया, एस मथारूयोजनात्परेणातिकामयति तदा ये उद्यानात्परतोऽति- णं गोयमा ! खेत्ताइक्कतस्स कामाकंतस्स मग्गाइककामणे दोषाः पूर्व भणितास्त एव अष्टव्याः। अथवा-पाहत्य
तस्स पमाणाश्कंतस्स पाणनोयणस्स अट्टे पाते। ज० कदाचिदनानोगादिना अतिक्रामन्ति ततस्तावेघोत्सर्गापवादो। सत्सर्गतस्तन्न भोक्तव्यम, अपवादतः पुनरसंस्तरणे भोक्तव्य
७श०१ उ० (मूलपारस्य सुगमत्वात् टीका नात्र गृहीता) मिति भावः। वृ०४००।
अत्रैव दृष्टान्तमभिधित्सुराहजे जिक्ख पढमाए पोरिसीए असणं वा पाणं वा खा- दिटुंतोऽमच्चेणं, पासादे गं तु रायसंदिहे। इमं वा साइमं वा पडिग्गाहेत्ता पच्छिम पोरिसिं उवाइणावेइ, दवे खेत्ते काले, भावेण य संकि से। उवाइणावंतं वा साइज्जइ ॥ ३७ ॥ नि० चू० १२ न० । गाथाक्षरयोजना सुगमा । भावार्थस्त्वयम्-केनापि राका वितियाउ पढमपुचि,उवातिणे चउगुरू य आणादी। ०४उ01 |
अमात्य आइप्तः-शीघ्रं प्रासादाः कारयिष्याः । स चामात्यो " दिवसस्स पढमपोरिसीए नत्तं पाणं घेत्तुं चरिमति
कच्ये सुब्धस्तान् कर्मकरान् द्रव्यतः केत्रतः कालतो भावचउत्थपोरसी, तं जो संपावेति, तस्स चतुल हुं, भाणा
तश्व संक्श यति । दिया य दोसा"। नि० चू० १२ उ० ।
कथमित्याह
प्रलोयणसक्कयं सुक्खं, नो पगामं च दबतो। ने निक्खू परं अजोयणमेराओ परेण असणं वा पाणं
खित्ते अणुचियं उएहे, काले उस्सूरजोयणं ।। बा खाइमं वा सामं वा वाणावेश, उवाश्णावंतं वा साइन्जइ ॥ ३८॥
भावे न देति विस्सामं, निहुरेहिं च खिंसइ ।
जियं नितिं च नो देश, नट्ठा अकरें दमणा ।। परमद्धजोयणाओ, असणादी जे उवातिणे भिक्खू ।
न्यतोऽलवणसंस्कृतं विशिष्टसंम्काररहितं,शुष्कं वातादिना सो आणा अणवत्थं, मिच्छत्तविराहणं पावे ॥१७॥
शोषं नीतं, बबचणकादि, तदपि न प्रकामं न परिपूर्ण ददाति । पुगालयं अजोयणं, जो तो खेत्तप्पमाणो परेण अस- केत्रतो-यत्तस्मिन् केत्रे अनुचितं भक्तं पानं वा तद् ददाणार संकामेइ, तस्स चतुलढु, प्राणादिया य दोसा नि०० ति, तथा नष्णे कर्म कारयति, काले उत्सूरे भोजनं दापयति । १२ उ०।
भावतो-न ददाति विश्राम, निष्ठरैश्च वचनैः खिसयति । जितअहते! खत्ताइकंतस्स कालाइकंतस्स मग्गाश्कंत- मपि च कर्मकरणतो लज्यमपि भृति मूख्यं न ददाति । स्स पमाणाइकंतस्स पाणभोयणस्स के अटे पसते ? ।।
एवं च सति ते कर्मकराः प्रासादमकृत्वाऽपि नाः पलायिगोयमा ! जे गं निग्गथे वा फासुएसणिजं असणं पाणं
ताः, स्थितः प्रासादोऽकृतः. राज्ञा चैतत् ज्ञातं, ततोऽमात्यस्य
दण्डना कृता । अमात्यपदाच्यावयित्वा तस्य सर्वस्वापहरणं खा पं साइमं अणुग्गए सूरिए पडिग्गहित्ता नग्गए सूरिए
कृतमिति । एष रष्टान्तः। प्राहारमाहारेइ, एस णं गोयमा ! खेत्ताश्कते पाणभोय
साम्प्रतमुपनयमाहथे। जे णं निग्गंये वा० जाव सामं पढमाए पोरिसीए अकरणें पासायस्स उ, जह सोऽमच्चो उ दमितो रन्ना। पमिग्गहेत्ता पच्छिमं पोरासिं उवायणाबित्ता आहारमा- एमेव य आयरिए, उवणयणं होति कायव्वं ॥ हारेइ एस णं गोयमा ! कालाश्कंते पाणलोयणे । जे एं यथा प्रासादस्याकरणेऽमात्यो राज्ञा दगिमतः, एवमेवाचार्य निग्गंथे० जाव साइमं परिग्गहित्ता परं अफजायणमेराए
उपनयनं जयति कर्तव्यम् । तथैव राजस्थानीयेन तीर्थकरेण बीकमावइत्ता आहारमाहारेइ, एम णं गोयमा ! मग्गा
अमात्यस्थानीयस्याऽऽचार्यस्य सिफिप्रासादसाधनार्थमादेशोद
तः, सच कर्मकरस्थानीयानां साधूनां व्यादिषु तत् करोति इकते पाणनोयणे । जेणं निग्गंथे वा फासुएसणिजे- । यथा ते सर्वे पालयन्ति | २४५
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only