________________
गोयरचरिया
परवितिय सो घरसा सममि " थारार्थःप रिमिताने तिच्यादगारी स्तोकस्तोकमपह रति प्राचूर्णकस्य च विकाले आगमनं ततो गृपतिषि तया तस्याऽऽश्वासना कृता, ततः प्राघूर्णकस्य भक्तपानदानमकारि ॥
एवं पीवुडी, विवरीयsोण होइ दिहंतो । लोगुत्तरे विसेसो, असंचया जेण समणाओ ||
(१५) अभिधान राजेन्द्रः ।
मायेतयोः सुहृदो परस्पर प्रीतिवृद्धिरुपजायते विप रीतश्चान्येन प्रकारेण दृष्टान्तो भवति । तत्र यदि परमितभक्तमयादगार स्तोकस्तोकं नापहरति ततः सुहृदादेः प्राक स्य स्नेहच्छेदो नवति, एवं यदि गृहस्था श्रागमनं चिन्तयततः कुशिम् साधुभिः सुतरामनागतं चिन्तनीयम् अ पिलोको वेग असंचयः श्रमणास्तेन कारणेन विशेषतः क्षेत्रं रक्षणीयम् ॥
जावो परगामे, हिंडमार्णेति सहि इह गाये । देन बाह्यादी कारणजाते व सुलनं तु ॥ जनस्यास्मीपदेषु प्राममध्ये या मिलितस्यालापः प्रवादो भवति साचवः परमे हिमित्या निक्षामिहानयन्ति तत केवलं वसतिरेवेह ग्रामे श्रमीषाम् । एवं श्रुत्वा गृहपतयः स्वस्वमहला आदिशन्ति ये बालादयोऽत्र हिण्डन्ते तेषामादरेण सविशेषं प्रयच्छत विधायां विन्तायां प्रापूर्णकादिकारणजाते च सुलभं तु, यदि देशकाले प्रदेशकाले वा दिएमन्ते तदा शुभं भवति ॥
पाहुणविसेसदाणे, णिज्जर किती य इहर विवरीयं । पुत्रि चढण सिग्गा, न देति संतं पि कज्जेसु ॥ प्राघूर्णकस्य विशेषेणाssदरेण प्रक्तपाने दीयमाने परलोके निर्जरा सोच कीर्त्तिर्भवति तवृद्धि, परस्प रोपकारिता च भवति । इतरथा प्राघूर्णकस्याक्रियमाणे पतदेव विपरीतं भवति, निर्जरादिकं न भवतीत्यर्थः । कथं पुनस्तान नवतीत्याह-पूर्वमा दिने २भूमिः समानि परिभ्रान्तानि स्थापनाकुलानि सदपि गृहे वि द्यमानमपि घृतादिकं इव्यं प्राघूर्णकादिकार्येषु उत्पन्नेषु न प्रयच्छन्ति । एवं गुणदोषान् विज्ञाय क्षेत्रं प्रयत्नेन रक्षणीयमिति प्रक्रमः ।
,
Jain Education International
श्रयं चापरस्तगुणो भवति
बोरी इह दिहंतो गच्छे वायामों वा च पतिरिकं । केड पुरातत्थ जण आणेवाये नणिय दोसा ।। बदियां निकारने क्रियमाणे प्रानृतं यदध्यादिकं प्रायोग्यं प्राप्यते । तथा चात्र वदरीदृष्टान्तो भवति । श्रपि च गच्छे एचैव सामाचारी गणितज्ञा मटनीयं, व्यायामश्च मोहचिकित्सानिमित्तं तैः कृतो भवति । तत्र बहिर्ग्रामे चशब्दादिह वा परग्रामे ' परिक्कं 'एकान्तं भावति मुत्कमित्यर्थः । यद्वा [ पतिरिकं ति] प्रचुरं प्रकपानं सायाप्राचार्यदेशीया यते तत्रैव बहिश्रमे भो जनं कर्त्तव्यं यतो ये पूर्वमानयतो भारवेदनाऽयो दोषा भषि शास्ते पत्र परिता नयन्ति निराकरिष्ये)
गोयरचरिया
अथ बदरीदृष्टान्तमाह
गामभासे बदरी, नीसंद कमुष्फला व कुज्जा य । पक्कामालमचेमा, स्वायंतियरे गता दूरं ॥
सिग्घरं ते गा, तेसऽएदेसि च दिति सयमेव । खायंति एव इह इ, आायपरसुहावड़ा तरुणा || कस्यापि ग्रामस्यान्यासे प्रत्यासन्ती बदरी, सा ग्रामनिन्द पानीयेन संवर्द्धिता, ततः कटुकफला संवृत्ता । अन्यश्च सा स्वभात सुखा रोहा तस्यां च कानिचित् फलानि प कानि कानिचित्कटुकानि । अथवा (पक्रमेति मन्दपक्कानि, तत्र ये श्रवसाचेटका बालकाः, ते तां वदरीं सुखारोहामारुह्य कटुकान्यपि वदराणि भक्तयम्ति, तान्यपि स्वल्पतया न पर्याप्तानि भवन्ति, इतरे नाम अनलसा उत्साहवन्तःश्वेटका बालकाः, ते दूरमटवीं गताः, तत्र महावदरीवनेषु परिपक्कानि वदराणि यथे
खादन्ति । ततो यावत्ते अलसास्तस्यां कटुकवदय विश्यमाना असते, तावते दूरगामिनो बालका श्रात्मनः पर्याप्तं त्या पोलकनारामातः शीघ्रतरमागताः तेषामा नामन्येषां च गृहे स्थितानां स्वजनानां वदराणि पर्याप्त्या ददति स्वयमेव च भवन्ति पमिहापि गच्छवासे तरुणा निकष वीर्यसंपना उत्साहयतो बहियोंमे हिमा नः परेषां च बालवृद्धादीनां सुखावहा भवन्ति ।
कथम् ?, इति चेत्, उच्यते
स्वीरद हिमादियाण य, खम्भा सिम्पतर पदम परिके । उगमदोसा विजढा, भवंति यणुकंपिया वितरे ॥
यथा ते अल साश्टकास्तथा बालवृद्धादयोऽपि कटुबदरीकल्पे समिर मे प्रत्यहमुज्यमानतया चिरमपि दिवममानाः कोकूरादिकमेव लभन्ते, तदपि न पर्याप्तं, ये तु तरुणा ब हित्रां गच्छन्ति ते मनसः ततःयादीनां प्रायोग्यद्रव्याणां लाजस्तेषां बहिर्ग्रामे नवति, शीघ्रतरं च ते स्वच्छति पदम सि) प्रथमासिकां स्वयं कुर्व म्ति बालादित्यः प्रथमतरं वा समागच्छति (पति) प्रचुरपानमुत्पादयन्ति उमदोषा विजया परिस्ता भवन्ति, इतरे च बालाऽऽद यो अनुकम्पिता जवन्ति ।
4
अमुमेवार्थ सविशेषमाद
एवं
एवं उग्गमदोसा, चिज परिक्कया अणोमानं । मोहतिमिच्छा य कता, विरियायारो य अणुचिठो ॥ द्भिस्तैरुरुमदोषा प्राथाकर्मादयः परित्य का भवन्ति (पकिय सि) प्रचुरस्य प्रपानस्य लाभो भवति गावं पापमानेन भवति मोहचिकित्सा च परिश्रम पोयात्यादिभिमोहस्य निप्राकृतो भवति । बीयरनुष्ठितो भवति ।
"
अथ परः प्राह
लग्यायतो परे उपाणिं तम्म पुग्न जे नणिता । नारदीया दोसा, तचैव इहं तु सर्विसेसा ॥
नतु शोभनमिदं यदयोजनं गम्यते किन्तु तेषां भरितारासामाचार्य सकाशमागच्छतां ये पूर्वमुद्धातात्परेणातिकामपति पारादयो दोषा भणितास्त एवेह सविशेषा भवन्ति ।
For Private & Personal Use Only
www.jainelibrary.org