________________
गोयरचरिया
(०४) अभिधानराजेन्द्रः ।
अनि तानि वक्ष्यमाणकारणानि
सज्जायलेक्सीव्वण-नायणपरिकम्मसट्टरादीहिं । सहस अणाजोगेण व उपादि होज जा परिमा || स्वाध्याये श्रतीवोपयोगाद्विस्मृतम्, एवं लेपपरिकर्मणं कुर्वतो, बासी भाजनं वा परिकर्मयतो देशादिकं वा स माजानं कुर्वतः आदिशब्दः सहरस्थाने कजेदसूचकाए तेषु यदयं सहसाकार, अनाभोगोऽत्यन्तविस्तृतिः। एवं सहसाकारेानभोगेन वा चरम चतुर्थी या मितं भवति ।
च्वाणापि विचिण परिसंचरंतम्मि । अमस्सगेरह जाएं च असती तरसेव ॥ यतैः कारणैरादत्य कदाचिदतिक्रामितं जवेत्ततो विगिव्य परि स्वस्थ परिक्षा दिवसचरमं प्रत्याख्यानं कर्तव्यम्। अथन - स्तरति ततः काले पूर्वमा अन्नस्यासनादेर्यहणं नोजनं च कर्तव्यम् । अथ कालो न पूर्यते, न वा तदानीं पर्याप्तं लश्यते ततो यतनया, यथा-अगीतार्थाः तदेवेदमनादिकमिति न जानन्ति, तथा तस्यैव परिप्रोगः कर्तव्यः ।
वियपरण गिलाण - रस कारणा अधव वातिले ओमे । अाण परिसमाणो, मज्जे ग्रहवा वि उत्तिष्ठे | द्वितीयपदे यानस्य कारणात्यायोग्यं भादिकमतिरिक्तमि कालं धारयेत् जानकृत्ये वा ताच व्यापूतः यावस्वमपी अथवा अपने पर्यटन एव चतुर्थी संजाता, अवनि या प्रवि शन् सार्थवोऽतिकमयेत्। एवमभ्यनो मध्ये वर्तमानः ततो या उतीय संस्तरभातिक्रमजीत था, न कश्चिद्दोषः। व्याख्यातं कालातिकान्त
अथ केत्रातिक्रान्नसूत्रं व्याख्यानयतिपरम जोयणाश्र, उज्जाणपरेण च गुरू होंति । आयादिनो व दोसा चिराया संगमाता || प्रयोजनं द्विगम्यूतं ततः परमनादिकमतिक्रम्यतश्चतुर्गुरुकाः स्युः । अप्रोद्यानादपि परेणातिक्रमयतश्चतुर्गुरुकाः, भाज्ञादयश्च दोषाः, संयमात्मनश्च विराधना ।
तामेवाह
भारेण वेदणार, या पेहती खाणुमादि अभिपाओ । इरिया पगलिय तेग, भाषणभेदो व बकाया ॥ मारेकान्तो बेदनाभितः कादीनि तैः कीलकादिभिर्वा अनिदम्यते । अथवा (अभिघाओ चि) वटशाखादिना शिरसि वा न शोधयति, नयनेन म रूपाने पतिते पृथिव्यादिविराधना, स्तेनैर्वा स समुद्देशो हियेत,
पिपासार्तस्य वा शीलस्य प्राजनभेो भवेत् । तत्र कायचिराधना, आत्मनः परस्य च तेन विना परिहाणिः।
परः प्राद
उज्जाणारएणं, तर्हि किं ते एा जायते दोसा ? | परिहरिया ने होज्जा, जंति वि तहिं खेत्तमावज्जे ॥ उद्यानादारतो प्रामादेरानीयमाने भक्तपाने किं ते दोषा न जायन्ते यदेवमुचानात्परत इत्यभिधीयते । सूरिशद-ते दोषा
Jain Education International
गोयरचरिया
तथाऽप्यननुज्ञात
स्तीर्थकरवचनप्रामाण्येन परिहृता भवन्ति, क्षेत्रे तान् दोषानापद्यन्ते ।
पुनरपि परः प्रेरयति
एवं सुत्तं अफलं, सुत्तनित्रातो इमो तु जिएकप्पो । ཞུ་ गच्छम्म अकोण, केसि ची कारणे से पि ॥ मनुद्यानात परतो नातिक्रामयितव्यं ततो यव " परमद्धजोयणे मेराठ ति ” सूत्रं भणितं, तदफलं प्राप्नोति । भाचार्यः प्राह यदप्रोद्यानात्परतो नातिक्रमयितव्यमित्युच्यते स एप सूत्रार्थनिलो जिनकल्पिक विषयो मन्तव्य ना परत इत्यादि सूवासविषयम्। केाचिदाचार्याणा यमप्रायः यथा गवासिभिरयुत्सर्गतरा तिक्रामणीयम् कारणात्तु तदप्यर्द्धयोजनं नेतव्यम् । एवमापनादिकं सूत्रम यथा "केसिचि कारणे तं पि त्ति" । अन्यथा व्याख्यायते-पाचार्यबालवृद्धादीनां कारणे तद्यथेयोजन
गम्यते ।
इदमेव भावयति
1
सखेचे जहण सम्मति भत्तो दूरे वि कारणे जतति । मिडिणो विचितमाणाऽऽगतम् गच्छे किमंग ! पुछा है। स्वत्रे स्वग्रामे यदा न लगते तदा दूरेऽप्याचार्यादीनां कार से मानणार्थं यतते प्रयोजनमपि गति पिच यद्यपि स्वग्रामे प्रायुर्वेलज्यते, तथायुत्सर्गतस्तन दिण्डनीयम् । कुतः, इत्याह-यदि तावद् गृहिणोऽपि क्रयविक्रयसम्प्रयुक्ता अनागतं प्रापूका घृतगुडलवणादीन चिन्तां कुर्वन्ति, किम येषां विक्रयः प्राकाद्यर्थमनागतं न चिन्तनीयम् ।
ततः---
संपायेंगे उपणाकुले सेसे बालबुद्वादी तरुणा बाहिरगामे, पुच्छ दिनंतऽगारीए ।
स्वग्रामे यानि दानश्रद्धादीनि स्थापनाकुलानि तेषु गुरूणां संघाटक एकः प्रविशति, यानि स्वग्रामे शेषाणि कुलानि तेषु बासहिष्प्रभृतयो हिण्डन्ते ये तु तस्यास्ते बां पर्यटन्ति । शिष्यः पृच्छति-किमादरेण क्षेत्रं प्रत्यपेक्षा रकते ?| गुरुराह - श्रगार्या दृष्टान्तो ऽत्र क्रियतेपरिमियमचपदाणे, जेहादवहरति योग योगं तु । पाहुवा विद्याल प्रागत, विसय आसासणा दाणं ॥ दो कविजयणिश्रो अगारीय विस्त एकमेवादियं दिवसपरिचयपरिमितं देति घरे किंवा धारेति गारी चिंता आदि पयस्स अहितो, मिलो वा वा पदोसार आगमति तोकि दाई है। बुद्धि थिय तंदुलाविया घोषयो फेमिति काले बहु संप अश्या तस्स मित्तो पदोसकाले श्रागतो, श्रावणं श्रारस्त्रियभया गंतुं न सकति, वणियस्स चिंता जाया, विसनो, कहमेतस्स [असं] दाहामीति अगारी दिवस भणमितं भावं जाणा भणाति मा विसादं करेहि, सव्वं से करेमि । तीए श्रजंगादिया पहावे विसिडमादारं भुजाविधो मुझे मितो पजाब पुणो जेमे गतो शियो वि तुझे नारियं अप रिमियं देमि, कतं ति। तीय सव्वं कहियं । तुठेण बाणिपण सा
For Private & Personal Use Only
www.jainelibrary.org