________________
(७३) गोयरचरिया अन्निधानराजेन्फः।
गोयरचरिया त्याख्यातः, आत्मार्थिका वा ते, तत इतरदविनाशि कन्यं भिक्खादिवियारगते. दोमा पमिणीयमाणमादीया। शुञ्जते।
उप्पज्जते जम्हा, ण हुलब्जा हिंडितुं तम्हा ।। अमुमेवार्थ व्याचष्टे
भिक्काविचारादों गतानां प्रत्यनीकश्वानगवादयो बहवो दोषा जइ पोरासिं पवन्ना, गर्मेति तो सेसगाण ण विसजे ।
यस्मादुत्पद्यन्ते तस्मान्न हि नैव साधुना हिण्डितुं लभ्यम् । अगौताऽजिम्मे वा, धरेंति ते मत्तगादीसुं ॥
अहवा आहारादी, णेव णिययं हवंति घेत्तव्वा । यदि पौरुषीप्रत्याख्यानवन्तस्तद् अव्यं सर्वमपि गमयन्ति नि
णेवाऽऽहारेयव्वा, तो दोसा वज्जिया होंति ॥ र्षाहयितुं शक्नुवन्ति, ततः शेषाणां पूवार्डप्रत्याख्यानिनां न
अथवा-आहारादयो नियतं सर्वदा न गृहीतव्या भवन्ति, किविसर्जयेयुर्न दधुः । अथ ते सर्वमपि न गमयन्ति, ततः पूर्वार्द्ध
न्तु चतुर्थषष्ठादिकं कृत्वा सर्वथैवाशक्तेनाऽऽहारो ग्राह्यः। यद्वाप्रत्याख्यानिनामपि दीयते । अथ तेषामप्यजीर्ण, ततो मात्रका
नैव कदाचिदप्याहारयितव्यम्, एवं दोषा अपायाः सर्वेऽपि दिके धारयन्ति ।
वर्जिता जवन्ति।
एवं परेणोक्ते प्रिराहअथवा अमुना कारणेन धारयत्
भषति सज्झमसकं, कज्ज सज्कं तु साहए मतिमं । तं काउ कोइ न तरइ, गिलाणमाईण दाउमच्चुएहे।
अविसज्कं साधेतो, केलिस्सति ण तं च साधेति ।। नाउं व वहुं वियरइ, जहासमाहिं चरिमवज्जं ।।
जायते अत्र प्रतिवचनम्-कार्य द्विविधम्-साध्यमसाध्यं च, तदशनादिकं कृत्वा जुक्त्वा कश्चित् ग्लानादीनां प्रायोग्यमादाय | तत्र मतिमान् साध्यमेव कार्य साधयति, नासाध्यं, तुशब्द दातुमत्युष्णे अतीवाऽऽतपे चटिते न शक्नोति, एतेन कारणेन एवकारार्थः । यस्तु युष्मादृशोऽविसाध्यं साधयति, स केवलं धारयतू । यद्वा-बहु प्रभूतं भैक्षं लब्धं ततो न परिष्टापयितव्यं क्लिश्यति; न च तत्कार्य साधयति । यथा मृत्पिएमेन पटादिभवेदिति ज्ञात्वा गुरवोऽशनादेधारणं वितरन्ति,अनुजानन्तीत्य- साधनाय प्रवर्तमानः पुरुष इति, असाध्यं चात्र निक्काचर्यार्थः। (जहासमाहि ति) प्रथमपौरुष्यां लब्धं परमथाप्यजीम,ततो दावपर्यटनम् । यावज्जीयते तावत् धारयेदपि, एवं यथा यथा समाधिर्भवति
कुत शति चेत् ?, उच्यतेतथा तथा जुञ्जीत,परं चरमवर्ज चतुर्थी पौरुषर्षी नातिक्रमयेदि
___ जति एयविप्पहूणा, न च णियमगुणा भवे निरवसेसा । तिनावः।
आहारमादियाणं, को नाम कह पि कुवेज्जा ? | तत्रावधार्यमाणा श्यं यतना
यद्येतैराहारादिनिर्विविधं प्रकर्षेण हीना रहितास्तपोनियमगुसंसज्जिमेमु बुन्नइ, गुलाइ लेवाम इयरे लोणाई। णा निरवशेषा भवेयुः, तत आहारादीनां को नाम कथामपि जं च गमिस्संति पुणो, एमेव य भुत्तसेसे वि ।। कुर्यात्, अत आहारग्रहणार्थ निकामटमीयमिति प्रक्रमः, पतेन ( संसज्जिमेसु) संसक्तियोग्येषु लेपकृतेषु गोरसादिद्रव्येषु
"अहवा आहारादी" इत्याद्यपि प्रत्युक्त अष्टव्यम् ।
इदमेव सविशेषमाहगुडादिकं प्रतिप्यते येन न संसज्यते, इतरत्राम लेपकृतं, तयदि संसक्तियोग्यं,तदा लवणादिकं प्रक्षिपेत्,न गुमं, यश्च प्रथ
मोक्खपसाहणहऊ, णाणाती तप्पसाहणो देहो। मपौरुण्यां द्वितीयपौरुष्यांचा नुक्त्वा पुनर्गमिष्यन्ति, कियतीम
देहचा आहारो, तेण तु कालो अणुमातो। पिवेलांप्रतीक्ष्य नूयो भोक्ष्यन्त इत्यर्थः। तत्रापि भुक्तशेषेधार्य- इह मोक्षप्रसाधनहेतवो ज्ञानादीनि ज्ञानदर्शनचारित्राणि, तेषां माणे एष एव गुडादिप्रक्षेपणरूपो विधिर्भवति ।
च प्रसाधनो देहो भवति, अतो देहार्थमाहार इष्यते, सच चोएइ धरिजंते, जइ दोसा गिएहमाणि किंन नवे।
काले गृह्यमाणो धार्यमाणश्चारित्रस्यानुपघातको भवति, तेन
कारणेन कालोऽनुज्ञातः । नस्सग्ग वीसमंते, उन्नामादी नदिक्खंते ॥
कथमित्याहनोदयति प्रेरयति-प्रागेव यद्येवं जक्तपाने धार्यमाणे दोषाः,ततो भक्तादौ गृह्यमाणे किमिति श्वानगवादयो दोषा न जवन्ति?,भ
काले अ अणुएणाए, जति वि हु बग्गेज तेहि दोसेहिं । बन्त्येव । तथा कायोत्सगे कुर्वतोऽपि त एव बहुपरितापनादयश्च
सुको उवादिणंतो, लगते उ विवज्जऍ परेणं ॥ दोषाः। पवं विश्राम्यतोऽपि त एव दोषाः। नझामकभिक्काची ये
आद्यप्रहरप्रयलकणो द्वितीयादिपौरुषीत्रयात्मको वा कालो गतास्तदादीनपि [उदिक्खंतेत्तिप्रतीकमाणस्य तएव दोषा:?
भक्तपानादेर्धारिण अनुज्ञातः, एवंविधे अनुझाते काले यद्यपि तैः पर एवं प्राह
पूर्वोक्तदोबैलग्येत स्पृशेत, तथापि शुद्धः। अनुज्ञातकालात्परे।
णातिकामयन् विपर्ययः, अविद्यमानेष्वपि दोषेषु स प्रायश्चित्तो एवं अवातदंसी, थूले वि कहं ण पासह अवाए। मन्तव्यः। इंदी णिरंतरोऽयं, भरितो लोगो अवायाणं ॥
पढमाए घेत्तुएं, पच्छिमपोरिसि उवादिणति जो तु। यद्येवं यूयमपायदर्शिनः सूक्ष्मानपायानपि प्रेक्षध्वे,ततः स्थूला- ते चेव तत्थ दोसा, वितियाए जे जणिऍ पुनि ।। नपि भिक्षाचर्यादिविषयानपायान् कथं न पश्यथ ?, 'हदि' प्रथमायां पौरुष्यां गृहीत्वा पश्चिमां पौरुषी योऽतिकामयति, इत्युपदर्शने, पश्यन्तु भवन्तः-यदेवं निरन्तरोऽप्ययं लोकोऽ- | तत्र ते दोषाः, ये पूर्व प्रथमायां गृहीत्वा द्वितीयामतिकामयपायानां भृतः । कथमिति चेत् ?, उच्यते
तो जिनकल्पिकस्य भणिताः। २४४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org