________________
(७२) गोयरचरिया अभिधानराजेन्सः ।
गोयरचरिया अस्य सूत्रद्वयस्य संबन्धमाह
न्ति तदा गृहिण श्व संचयिनो भवन्ति, चिरं वाऽवतिष्टमानं भावस्स उ अतियारो, मा होज्ज इती तु पत्युते सुत्ते ।
तद्भक्तपानं संसज्येत, संसक्तं च साधूनामुपभोक्तुं न कल्पते,वि
वेक्तुं च परिष्ठापयितुं तद् दुःखं भवति, यतस्तत्र परिष्ठाप्यमाने कालस्स य खेत्तस्स य, दुवे उ सुत्ता अतीयारो॥
यैः प्राणिभिः संसक्तानं विनाशमाप्यते। जावस्य ब्रह्मवतस्य परिणामस्यातिचारः अतिक्रमो मा भूदित्यनन्तरप्रस्तुते सूत्रे प्रतिपादिते। अथ कालस्य च केवस्य
एमेव सेसएसु वि, एगतरविराहणा उभयतो वि । चातिचारोऽतिक्रमो मा नूदिति द्वे सूत्रे प्रारभ्यते । अनेन सं- असमाहि विणयहाणी, तप्पच्चयणिज्जराए य॥ बन्धेनाऽऽयातस्यास्य सूत्रद्वयस्य व्याख्या-नो कल्पते निम्र
एवमेव शेषेष्वपि दीर्घादिषु द्वारेषु नावना कर्तव्या, सा व स्थानां वा निग्रन्थीनां वा अशनं वा पानं वा खादिम स्वादिमं
प्रागेव कृता, न वा एकतरस्य साधो जनस्य वा विराधना दी. वा प्रथमायां पौरुष्यां प्रतिगृह्य पश्चिमा पौरुषी (उवाणा
र्घजातीयादिषु भवति,उभयमात्मा संयमश्चेति द्वयम्। तस्य विरावित्तपत्ति) अपानाययितुं संप्रापयितुमिति [नेव आहश क| धना उन्नयविराधना । [असमाहि ति] अग्निना दह्यमानस्यादाचिउपानाययितुं स्यात, ततस्तदशनादिकं स्वयं नो जुञ्जीत,
समाधिमरण,भारेणाक्रान्तस्य वा असमाधिपुःखेनावस्थानं भन वा अन्येषां साधूनामनुप्रदद्यात् किं पुत्तस्ता विधेयमित्याह
वेत् , गुरुप्रभृतीनां च विनयहानि कुर्वतस्तत्प्रत्ययनिर्जराया अपि एकान्त बहुमायके स्थएिमले प्रत्यवेक्ष्य चक्षुषा प्रमृज्य रजोह
हानिर्भवति ॥ रणेन परिष्ठापयितव्यं स्यात् , तदाऽऽत्मना शुञ्जानोऽन्येषां वाददान प्रापद्यते चातुर्मासिकं परिहारस्थानमुद्धातिकम् । एवं के.
पच्चित्तपरूवणता, एतेसि उतए य जे दोसा । त्रातिक्रान्तसूत्रमपि वक्तव्यं, नवरमर्द्धयोजन अक्कणाया मर्यादाया गाहतकरणे य दोसा, दोसा य परिहवेंतस्स ।। अतिक्रामयितुमशनादिकं न कल्पते स्यात्तदुपानायितं नवेत्ततो
पतेषां संचयादीनां सर्वेषामपि प्रायश्चित्तप्ररूपणा कर्तव्या। यः स्वयं तद्भुङ्क्ते अन्येषां वा ददाति, तस्य चतुर्लघुकमिति
सा च प्रागेव लेशतः कृता, स्थापयतो निक्षिपतश्च ये दोषाः, ये सूत्रद्वयार्थः ॥ ___ अथ नियुक्तिविस्तरः
च गृहीतेन कार्याणि कुर्वतो भाजनभेदप्रभृतयो दोषाः,ये च परि
ष्ठापयतो दोषास्तेऽपि च वक्तव्या इति । वितियान पढम पुब्धि, नवातिणे चउगुरुं च प्राणादी।
यत पतावन्तो दोषा:दोसा संचऍ संस-त्त दीह साणो य गोणी य ॥१॥ अगणिगिलागुत्तारे, अन्भुट्ठाणे य पाहुणणिरोधे ।
तम्हाउ जहिं गहितं, तहिँ भुजाण वज्जिया भवे दोसा।
एवं सोधिण वज्जति, गहणे वि य पावती वितियं ॥ मझायविणयकाइ य, पयलंतपलोडणे पाणा ||२||
तस्माद्यस्यामेव पौरुष्यां ग्रहीतं तस्यामेव भोक्तव्यम, एवं कुआस्तां तावत् पश्चिमा चतुर्थी पौरुषी, किन्तु द्वितीययाः पौरु- तो दोषाः पूर्वोक्ता वर्जिता जवन्ति । परः प्राह-नत्वेवं शोधिन प्याः प्रथमाऽपि पूर्वा नण्यते । प्रथमायाश्च द्वितीया पाश्चा- विद्यते यतो गदणे वियत्तियावनिक्षां गृहाति तावदेव द्विती. त्या, एवं तृतीयाया द्वितीया पूर्वा, द्वितीयायाः पाश्चात्या चतुर्थ्या
यां पौरुषीं प्राप्नोति । स्तृतीया पूर्वा, तृतीयस्याः चतुर्थी पश्चिमा । ततः प्रथमायाः
भिराहपौरुध्या द्वितीयायामशनादिकमतिकामयतश्चतुर्गुरुकाः, आशादयश्च दोषाः, तथा संचयो भवति, चिर वाऽवतिष्ठमानं
एवं ता जिणकप्पे, गच्चम्मि व उजिया जे दोसा। तदशनादिकं प्राणिभिः संसक्तं भवति, दीर्घजातीयो वा इतरासि किंण होती, दब्वे सेसे पिजतणाए । श्वा वा समागच्चत, ततः स वनाजनव्यग्रहस्त उत्था- एवं तावजिनकल्पिकानामुक्तं तश्चयस्यामेव गृहीतं तस्यामेव तुमशक्नुवन् ताभ्यां वाद्येत, गौवलीवर्दस्तेन वा पाहन्येत, अत्रामविराधनानिप्पनं चतुर्गुरु, तद्भयेन वा इतस्ततः स्पन्दमा
भोक्तव्यम, गच्छवासिनस्तु प्रथमायां गृहीत्वा यदि तद्वरितनो भाजनं भिन्द्यात, तत्र चतुर्वधु, तेन विनयपरिहाणिस्तनिष्प
मतिकामयन्ति, तदा ये संचयादयो दोषा उक्तास्तान्प्राप्नुव
न्ति, द्वयोरपि परः प्रेरयति-इतरयोद्वितीयतृतीययोः पौरुष्योरनम् , अथैतेषां भयान्नितिपति ततश्चतुलघु. ( मणि ति) शनादि व्यं धारयतां किमेते दोषा न भवन्ति । शुरुराह-भवअग्नाबुस्थिते भारव्यापृतत्वेनाऽनिर्गच्छन् दहोत, तत्प्रतिबन्धेन
न्ति, परं कन्ये भुक्तशेषे कारणे यतनया धार्यमाणा दोषान वा उपधेर्दाहो भवेत , तत नपधिनिष्पन्न प्रायश्चित्तं, म्लानस्य जवन्ति । वैयावृत्यमुदत्तनादिक भारव्यापूतो न करोति, अक्रियमाणे प
कथं पुनस्तदुद्वरितं नवति ?, इत्याहरितापनादिकं स प्रापयात्,तनिष्पन्नं चतुर्वघुकादि पाराचिकान्तम, ग्रन्धि निक्किप्य करोति ततो मासलघु,तेन गृहीतेन तावु
पडिल्लाभणा बहुविहा, पढमाए विणासिमविणासी । सजति प्रसन्नायमानस्य वा भोजनं चीत तस्य च प्रलोटने
तत्थ विणासिं लुंजे-ऽजिम्मपरिने य इतरं पि॥ पानकादिना प्लाव्यमानाः प्राणिनो विपद्यन्ते ।
अभिगताकेन दानश्राद्धन वा कचित् कारणैः प्रथमपौरुभ्यां ___ अथामूनेव संचयादिदोषान् व्याचष्टे
बहुविधाः प्रतिमाभनाः,ततो बहुभिर्भक्ष्यनोज्यद्रव्यरित्यर्थः। तच निस्संचया उ समणा, संचयितु गिही व होति धारेता।
कव्यं द्विधा-विनाशि, अविनाशिचा कीरादिकं विनाशि, अव
गाहनादिकमचिनाशि। तत्र यद्विनाशि व्यं तन्नमस्कारपौरुषीसंसत्तेऽणुवनोगो, सुक्खं च विगिंचि होति । प्रत्याश्यानं कुर्वतो तुजते, शेषसाधूनां यद्यजीर्ण, यदि वा तैः निःसञ्चयाः श्रमणा उच्यन्ते, ततो यदि तेऽपि ग्रहीत्वा धार- परिखान, तस्या विकृतेः प्रत्याख्यानं कृतम् । अजक्ताथो वा प्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org