________________
(ए७१) गोयरचरिया अनिधानराजेन्डः।
गोयग्चरिया घेझायां स्वाध्यायादीनीति । उक्तं च-"जोगो जोगो जिणसा- | सव्ने वि गोयरकाला गाहावइकुझं भत्ताए वा पाणाए वा सम्म" इत्यादि । इति सूत्रार्थः ॥६
निक्खमित्तए वा पविमित्तए वा ॥ २४॥ __ अकालचरणे दोषमाह
वासावासमित्यादितः 'अव्वजण जाएण वेति'यावतातत्र (निय. अकाले चरसी भिक्ख, कालं न पमिलेहिसि ।
भत्तियस्से ति) नित्यमेकाशाननः साधोः (एगं गोअरकाल ति) अप्पाणं च किलामेसि, संनिवेसं च गरिहसि ॥ ५॥ | एकस्मिन् गोचरचर्याकाले ( गाहावश्कुलमिति ) गाथापतिअकालचारी कश्चित् साधुरलब्धभैक्षः, केनचित् साधुना प्राप्ता
गुहस्थस्तस्य कुलं गृहम् (भत्ताए त्ति) नक्तार्थम [पाणाए भिक्षा न वेत्यनिहितः सन्नेवं ब्रूयात्-कुतोऽत्र स्थएिकलसंनिवेसे
त्ति ] पानार्थ निष्कमितुं प्रवेष्टुं कल्पते, न तु द्वितीयं बारम, भिवास तेनोच्यते-काले चरसि निको! प्रमादात्स्वाध्या
परं ["णऽमत्थेत्यादि"] णकारो वाक्यादौ असङ्कारार्थः। अन्यत्र यनोभावा कावं न प्रत्युपेकसे किमयं भिक्षाकास्रो,न वेति । श्र.
प्राचार्यादिवैयावृत्यकरभ्यः, तान् वर्जयित्वत्यर्थः । ते तु यदि कालचरणेनाऽऽत्मानं च ग्लपयसि, दीर्घाटनन्यूनोदरभावेन सं
पकं वारं भुक्ते च वैयावृत्यं कर्तुं न शक्नुवन्ति.तदा द्विरपितुनिवेशं च निन्दसि गहसि, जगवदाझालोपतो दैन्यं प्रतिपद्येति
अते, "तपसो हि वैयावृत्यं गरीयः" इति ।[अव्वंजणजापण व. स्वार्थः॥५॥
त्ति ] यावत् व्यञ्जनानि वस्तिकृर्चकवादिरोमाणि न जातानि
तावत् क्षुद्धकचलिकयोरपि द्विर्तुजानयोन दोषः । यदा धैयावृ. यस्मादयं दोषः संभाव्यते तस्मादकालाटनं न कुर्यादित्याह
त्यमस्यास्तीति वैयावृत्या,वैयावृत्यकर इत्यर्थः। प्राचार्यश्च वैयासइ काले चरे जिक्रव, कुज्जा पुरिसकारिअं । वृत्यश्च आचार्यवैयावृत्यौ, एवं च उपाध्यायादिष्वपि, ततश्च मलानु त्ति न सोएज्जा, तवु त्ति अहिबासए ॥ ६ ॥
आचार्योपाध्यायतपस्विग्लानकुडकानां तद्वैयावृत्यकराणां च द्वि
योजनेऽपि न दोष इत्यर्थो जातः॥२०॥ "वासावासं" इत्यादिसति विद्यमाने काले भिक्कासमये चरेद्भिश्ः। अन्ये तु ज्याच.
तः "पविसित्तपत्ति" यावत् । [चउत्थभत्तियस्स ति] पकान्तकते-स्मृतिकाल एव भिकाकालोऽभिधीयते । स्मर्यन्ते यत्र
रोपवासिनः साधो,अयमेतावान् विशेषः-[ज से पानी निक्खनिनुकाः स स्मृतिकालस्तस्मिन् चरेद्भिक्षुः निक्वार्थ यायात,
मेत्ति ] यत् स प्रातनिष्कम्य गोचरचर्यार्थम् [पुवामेव ति] कुर्यात पुरुषकारं सति जघाबले बीर्याचारं न लधयेत् । तत्र
प्रथममेव [वियमगंति ] विकटं प्रासुकाहारं भुक्त्वा [ पिश्चा चालाभेऽपि भिक्षाया अक्षाभ इति न शोचयेत् , वीर्याचारारा
इति ] तक्रादिकं पीत्वा [ पडिग्गहं ति] पात्रम [ संलिहिय धनस्य निष्पन्नत्वात् । तदर्थ च निकाटनं,नाहारार्थमेवातो न शो
ति] संलिख्य निर्लेपीकृत्य, [संपमाजिय त्ति] संप्रमृज्य प्रकाचेत, अपि तु तप श्त्यधिसहेत्, अनशनं न्यूनोदरतालकणं
ल्य [से असंथरिज्ज त्ति ] स यदि संस्तरेत निर्वहेत् तर्हि तपो नविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः ॥६॥सक्का
तेनैव भोजनेन तस्मिन् दिने परिवसेत् । अथ यदि न संस्तरेत् कानयतना। दश.५ अ०२०।
स्तोकत्वात्, तदा द्वितीयवारमपि भिक्षतेत्यर्थः ॥२१॥ "वासा(१०) नित्यभक्तिकादेः
वासमित्यादि" सूत्रत्रयी सुगमा । नवरं, चतुर्मासकं स्थितस्य वासावासं पज्जोसवियाणं निच्चभत्तियस्स लिक्खुस्स
षष्ठनक्तिकस्य षष्ठभक्तिकारिणः भिक्षोः द्वौ गोचरकाली, गृहकप्पति एगं गोअरकालं गाहावाकुलं भत्ताए वा पाणाए
स्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा [२२]
अष्टमनक्तिस्य चतुःपञ्चाशुपवासकारिणः सर्वोऽपि गोचरकाबा निक्खमित्तए वा पविसित्तए वा, णमत्थायरियवयाव
लः, यदा इच्ग भवति तदा भिक्षते न तु प्रातगृहीतमेव चेणं वा, एवं उवज्झायवेयावच्चेणं तवस्सियावच्चेणं गिला. धारयेत् , संचयजीवससक्तिसाघ्राणादिदोषसंभवात । कल्प० पावेयावच्चेणं खकुरण वा कुडियाए वा अवंजणजाएण वा ॥२०॥ वासावासं पज्जोसरियाणं चनस्थ नत्तिअस्स
(११) कासातिकान्तक्षेत्रातिक्रान्तपानभोजनेजिक्खस्स अयं एवइए विसेसे-जंसे पाश्रो निक्खम्म पु-| नो कप्पा निग्गंथाण वा निग्गंथीण वा असणं वा ब्बामेव वियडगं नुच्चा पिच्चा पमिग्गहग संलिहिय संपमन्जि- पाण वा खाश्मं वा साइमं वा पढमाए पोरिसीए पडिग्गाय से य संथरिज्जा, कप्पड़ से तदिवसं तेणेव जत्तट्टणं हित्ता पच्छिम पोरसिं उवाइणावित्तए नेव आहच्च उचापजोसवित्तए-से य नो संथरिज्जा, एवं से कप्पा वच्चं इणेविए सिया, तं णो अप्पणा अँजिज्जा, नो अन्नेसिं पि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा अणुपएज्जा, एगते बहुफामुए थंडिले पमिलेहिता पमपविसित्तए वा ॥२१॥ वासावासं पज्जोसबियाणं छट्ठल- ज्जित्ता परिवेयव्वे सिया,तं अप्पणा नुंजमाणे अन्नोसि त्तियस्स भिक्खुस्स कप्पंति दो गोयरकाला गाहावश्कुलं वा दलमाणे आवज चाउम्मासियं परिहारहाणं उम्घाश्य। जत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा नो कप्पड निग्गंथाण वा निग्गंथीण वा असणं वा पाणं ॥२२॥ वासापासं पज्जोसवियाणं अहमभत्तियस्स नि- वा खामं वा साइमं वा परं अजोयणमेराए उवायक्खुस्स कप्पंति तो गोयरकाला गाहावइकुलंजत्ताए वा
णावित्तए नेव आच्च उवाणाविए सिया, तंणो अपाणाए वा निक्खमित्तए वा पविसित्तए वा ।।२३।। वासा
प्पणा मुंजेज्जा जाव पावज्जर, चाउम्मासियं परिबास पज्जोसवियाणं विगिभत्तियस्स जिक्खस्स कप्पति हारहाणं नग्धाश्यं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org