________________
( ६०) गोयरचरिया अभिधानराजेन्द्रः ।
गोयरचरिया अधतान्येव पदानि गाथाद्वयन भावयति
चरे मंदमणुविग्गो, अबक्खित्तेण चेयसा ॥२॥ तिक्खबुहाओ पीमा, उड्डा निवारणम्मि निक्खिाया।
(से इति) असंघान्तोऽमूर्छितो प्रामे वा नगरे वा, उपलकणत्याइय जुयनसिक्खरोमुं, पोस भेओ य एकतरो॥
दस्य,कटादौवा,गोचराप्रगत इति।गोरिव चरणं गोचर उत्तसुचिरेण वि गीयत्थो, न होहिई न वि सुयस्स आजागी।। माधममध्यमकुलेष्वरक्तद्विष्टस्य निक्षाटनम, अनःप्रधानोऽभ्यापग्गहिएसणचारी, किमहीन धरेउ वा अवलो?॥ हताधाकर्मादिपरित्यागेन तद्गतस्तद्वर्ती, मुनिर्भावसाधुश्चरेत् अभिगृहीतयैवैषणया नक्तपानग्रहणे प्रतिकाते तया वा लब्धे | गच्छेत,मन्दं शनैः शनैः, न द्रुतमित्यर्थः। अनुद्विग्नः प्रशान्तः प. स्तोके वा लब्धे सति बालवृकशैककाणांतीक्ष्णया दुरधिसहया | रीषदादिभ्योऽबिभ्यत् अव्याक्तिप्तेन चेतसा वत्सवणिग्जायायाकुधा,उपलकणत्वात् तृषा चमहती पीडा भवति,उडाहोवा भवेत्।। न्तात् शब्दादिश्वगतेन चेतसा अन्तःकरणेन एषणोपयुक्तनेति सहि बालादिरित्थं लोकपुरतो यात्-पते साधवो मां कुधा तृषा सूत्रार्थः ॥२॥ पामारयन्तीति। तथा निवारणे विवक्षितामेकामेषणां विमुच्या
__ यथा चरेत् तथैवाहन्यास प्रतिषेधे विधीयमाने सति बालादयश्चिन्तयेयुः-अहो! पुरो जुगमायाए, पेहमाणो महिं चरे । निक्किपत्यमीषां, ततः प्रद्वेषं गच्छेयुः, नेदो वा एकतरः जोवस्य
बज्जतो वीयहरियाई, पाणे य दगमट्टियं ॥३॥ चारित्रस्य वा विनाशोऽमीषां भवेत्, इति बालवृद्धयुगले शैक्षके षा नियन्त्र्यमाणे दोषा मन्तव्याः। तथा अगीतार्थः सुचिरे
पुरतोऽग्रतो युगमात्रया शरीरप्रमाणया शकटो संस्थितया, णापि कालेन गीतार्थो न अविष्यति,नापि श्रुतस्याचारादः, उप
दृष्टयेति वाक्यशेषः । प्रेक्षमाणः प्रकर्षेण पश्यन् , महीं भुवं लकणत्वाइर्शनप्रभावकशास्त्राणां वा, अन्नागी, कीडश श्त्याह
चरेत् यायात, केचिम्नति योजयन्ति, न शेषदिगुपयोगेनेति गप्रगृहीतैषणाचारी प्रग्रहीता अभिग्रहवती या एषणा तयारी त.
म्यते, न प्रेकमाण एव, मपितु वर्जयन् परिहरन् धीजहरितानि, त्पर्यटनशीलधरो वा,अबसो पुर्बलसंहननः संप्रणीताहाराद्युप.
अनेनानकभेदस्य वनस्पतेः परिहारमाद । तथा प्राणिनोद्वीन्छिम्भाभावे किं सूत्रमर्थ वा अधीता, धारयिता वा,अत एतेषा
यादीन्, तथोदकम् अकार्य, मृत्तिकांच पृथवीकार्य, चशब्दात मनुग्रहार्थ गच्छे प्रकीर्णा एषणा दृष्टा ॥ ०१०।
तेजोवायुपरिग्रहः । रष्टिमानं त्वत्र लघुतरयोपलब्धावपि प्रवृगोचरचर्यायां विधि:
तितो रक्षणायोगात्,महत्तरया तु देशविप्रकर्षणानुपलब्धेरितिसंपत्ते निक्खकालम्मी, असंनंतो अमुच्चिो ।
सूत्रार्थः । उक्त समयविराधनापरिहारः ॥३॥ इमेण कमजोगेण, भत्तपाणं गवेसए ॥१॥
__अधुनाऽऽत्मसंयमविराधनापरिदारमाह(संपत्ते इति) संप्राप्ते शोभनेन प्रकारेण स्वाध्यायकरणादिना
ओवायं विसमं खा', विजनं परिवज्जए। प्राप्ते, भिक्षाकाले निकासमये, अनेनासंप्राप्ते भक्तपानेषणाप्रतिषे. संकमण न गच्छेजा, विजमाणे परकमे ॥४॥ धमाह, अलाभावाखएम्नान्यां दृष्टादृष्टविरोधादिति । असंचा
अवपातं गादिरूप, विषमं निम्नान्नतं, स्थाणुमूर्द्धकाष्ठं, धितोऽनाकुलो यथावऽपयोगादि कृत्वा, नान्यथेत्यर्थः। अमू- जलं विगतजलं कईम परिवर्जयेत्, एतत्सर्व परिहरेत् । तथा चिंतः पिण्डे शब्दादिषु वा अगृद्धो विहितानुष्ठानमिति कृत्वा, संक्रमेण जलगर्सपरिहाराय पाषाणकाष्ठरचितेन न गच्छेत, मा. न तु पिएकादावेबासक्त इति । भनेन वक्ष्यमाणलकणेन क्रमयो
स्मसंयमविराधनासंभवात् । अपवादमाह-विद्यमाने पराक्रमे, गेन परिपादीव्यापारण,भक्तपानं यतियोग्यमोदनाऽऽरनालादि, |
अन्यमार्ग इत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतगवेपयेत् अन्वेषयेदिति सूत्रार्थः ॥ १॥ दश०५०१ उ०।
नया गछेदिति सूत्रार्थः॥४॥ मथास्या एवं विधिमभिधित्सुरिगाथामादपमाण काले प्राव-स्सए य संघाडगे अ उवगरणे ।
अवपातादौ दोषमाहमत्तग काउस्सग्गा, जस्स य जोगो सपमिवाखो॥ पवमंते व से तत्य, पक्खलंते व संजए । प्रमाणं नाम कतिवारान् पिएकपातार्थ गृहपतिकुलेषु प्रवेट- हिंसेज्ज पाणच्याई, तसे अव थावरे ॥५॥ व्यमिति । ( काले ति) कस्यां वेलायां निकाथै मिर्गन्तव्यम् । प्रपतनु वा असो तत्रावपातादी गादी प्रस्खलन वा संयतः (प्राबस्सग ति) मावश्यकं संज्ञाकायिकीलकणं,तस्य शोध साहित्यात व्यापादयेत प्राणिभूतानि,प्राणिनो द्वीन्द्रियादयः, नं कृत्वा निगन्तव्यम, (संघाडगेत्ति) संघाटकेन साधुयुग्मेन नूतान्येकेन्द्रियाः। एतदेवाह-प्रसानथवा स्थावरान् प्रपातेनानिर्गन्तव्यं नैकाकिना, (उवगरणि त्ति) सर्वोपकरणमादाय मानं चेत्येवमुभयविराधनेति सूत्रार्थः ॥ ५ ॥ निकायामवतरणीयम, (मत्तग त्ति) मात्रकं गृहीतव्यम (कास सम्गि त्ति) उपयोगनिमित्तं कायोत्सर्गः कर्तव्यः (जस्स य
तमहा तेण न गच्छेजा, संजए सुसमाहिए । जोगो त्ति) यस्य च सचित्तस्य वा योगः संबन्धो भविष्यति, सइ अन्नण मम्गेण, जयमेव परक्कमे ॥६॥ लाभ इत्यर्थः। तदप्यहं गृहीष्यामीति जणित्वा निर्गन्तव्यम् । तस्मात्तेनावपातादिमार्गेण न गच्छेत् संयतः सुसमाहितो भ(सपमिवक्लो त्ति ) एष प्रमाणादिको द्वारकापः सप्रति. गवदाझावर्तीत्यर्थः । न गच्छेत् न यायात, सत्यन्येनेत्यन्यस्मिपक्कस्यापवादो वक्तव्य शति द्वारगाथासमासार्थः॥ वृ०१०। न समादी मार्गेणेति मागें, गन्दसत्वात् सप्तम्य तृतीया,अस(४) सम्प्रति भिक्षाटनविधिप्रदर्शनार्थमाह ।
ति त्वन्यस्मिन मार्गे तेनैवावपानादिना यतमेव पराक्रमेत, यत___ तत्र यथा गवेषयेत्तदाह
मिति क्रियाविशेषणं, यतमात्मसंयमविराधनापरिहारेण यायासे गामे वा णगरे वा, गोयरग्गगो मुणी।
दिति सूत्रार्थः ॥ ६॥ दश०५०१ उ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org