________________
गोयरचरिया श्रभिधानराजेन्द्रः।
गोयरचरिया विषयसूची
(४७ ) जिलिङ्गस्पो न ग्राह्यः।
(४) लवणग्रहणम्। (१) कथं गोचरचर्या कर्तव्या ।
(४६) वनस्पतिप्रतिष्ठितम् । (२) गोचरचर्यानिरूपणम् ।
(५०) बन्नग्रहणे तत्परिष्ठापनम् । (३) भिक्षाघारम्।
(५१) सुरनिं गृह्णाति असुरभि परिष्ठापयति । (४) भिक्काटनविधिः।
(५२) अनगन्धः। (५) वर्षासु दिशमापृच्च्य गन्तब्यम ।
(५३) प्राचार्याद्यर्थे विधिः। (६) गच्छतो धार्याधार्याणि कार्याकार्याणि तत्रावश्यकद्वा- (५४) ग्लानार्थ गृहीत्वा स्वयं नाभीयात् । रम।
(५५) गोचरे भोजनम् । (७) उपकरणद्वारम् ।
(५६) गोचरादागमनम् । (0) कायोत्सर्गद्वारम् ।
(५७) गोचरातिचारालोचनम् । (९) कस्मिन् काले प्रविशेदिति कालद्वारम्।
(५८) गोचरातिचारे प्रायश्चित्तम । (१०) नित्यनक्तिकादेःप्ररूपणम् ।
(५६) निर्ग्रन्धीमां जिकाविधिः। (११) कासातिक्रान्तक्केत्रातिकान्तपानभोजने वक्तव्यता। (६०) सर्वसंपत्कर्यादिभिक्कानिरूपणम् । (१२) रात्रौ भिक्षा न ग्रहीतन्या ।
(६१)नमरदृष्टान्तेन भिक्षायां निर्दोषत्वसिकिः। (१३) कतिवारान् गजेदिति प्रमाणद्वारम् ।
(१) कथं गोचरचर्या कर्तव्या(१४) मात्रकं गृहीत्वा गन्तव्यमिति मात्रकद्वारम् । (१५) यस्य च योगद्वारम् ।
“जहा कवोतोय कपिजलो य,गावो चरंती इव पागमाभो । (१६) संघाटकं कृत्वा गन्तव्यम् ।
एवं मुणी गोयरियं चरेजा,नो हीलए नो वि य संथवेजा"। (१७) उच्चावचकुलेषु चरेत् सामुदानिकः ।
"लाभालामे सुहक्खे सोभणासोनणे भत्ते वा पाणे वा (१८) मार्गे यथा गच्छति तथा निरूपणम् ।
समणो तुरिहको चरति " । मा० चू०४ अ०। (१६) स्थाणुकएटकादिवक्तव्यता, गृहपतिद्वारे स्थाणुक
(२) गोचरचर्यानिरूपणम्एटकादिवतव्यताच ।
"जधा वा सो बच्चो दिवसनिसाए छुहाए य परिताधितो (२०) षद्काययतना।
बिताए अविरतियाए पंचविहविसयसंपउत्ते एतेणं पाणिए (२१) वृष्टिकाये निपतति यत्कर्तव्यं तनिरूपणम् । दिज्जमाणे तम्मि इच्चियम्मिन तुच्चंगच्चति,नवाऽनेसु चित्तं देति. (२२) प्रवेशवक्तव्यता ।
किंतु चारियाणि एव एगग्गमणो सो पालोएति; एवं साधू (२३) काकादीन् संनिपतितान् प्रेक्ष्य न गच्छेत् । विपंचविहेसु विसएसु असज्जंतो भिक्खायरियाए उवढत्तो (२४) गां दुह्यमानां प्रेक्ष्य न गच्छेत् ।
चरति, तेण गोचरातीते य गोचरचरियातीए गोचरचरियाए (२५) गृहावयवानालम्य न तिष्ठेत् , न वाडव्यादि दर्शयत। य भिक्खादिया जिक्वेसणा" ॥ श्रा० चू०४० स्था० । (१६) अगार्या सह न तिष्ठेत् ।
('भिक्खाग' शब्द घुणदृष्टान्तेन भिक्षाप्ररूपणा) (२७ ) ब्राह्मणादिकं प्रविधं दृष्ट्वा प्रवेशविचारः।
(३) अथ भिक्षाद्वारमनिधित्सुराह(२८) ग्रामपिएमोलकादि प्रविष्टं दृष्ट्वा प्रवेशविचारः।
तत्र गोचरचर्यायाः सर्वोऽधिकारोऽत्रैव प्रदर्यते, नवरमेष(२६) परनामे दिएडन विधिः ।
पणोत्पादनोद्गमदोषाणां स्वस्वस्थाने व्याख्या, इह तु जिनक(३०) आहारे तुमे गोचराटनम् ।
ल्पिकानां स्थविरकल्पिकानां निर्गन्धीनां च भिक्षणविधिरुप(३१) ग्रहणविधिः ।
दर्शाते(३२) याच्यं वस्तु राष्ट्वा याचेत, नान्यथा याचेत ।
जिणकप्पिप्रऽजिग्गहिए-सणाएँ पंचएहमन्नतरियाए। (३३) धन्दमानं न याचेत। (३४) भुजानाद् याचनम।
गच्छे पुण सव्वाहिं, सावक्खो जेण गच्छो उ॥ (३५) ग्राह्यवस्तूनामत्युष्णग्रहणे विधिः ।
जिनकल्पिकाः-अनिगृहीतया पञ्चानामुतादीनामन्यतरया ए. (३६) आधाकर्मिकादिविचारः।
पणया नक्तम् एकधा पानकं गृहन्ति, गच्छे गन्नवासिनः पुनः (३७) आकरखन्यादौ विचारः।
सर्वानिरप्यसंसृष्टादिभिरेषणाभिर्भक्तपानं गृहन्ति, कुत इत्याह(३७) आरण्यकादीनाम विचारः।
सागेको पालवृकाद्यपेकायुक्तो येन कारणेन गच्छ इति । (३६) उत्सवेषु अर्द्धमासिकादिषु विचारः।
आह-किमिति गच्छवासिनः सर्वाभिरप्येषणाभिर्गृहन्ति, किं (४०) वादिखपडादिवतव्यता।
तेषां निजरया न कार्यम्', उच्यते(४१) औषधविषयो विधिः ।
बाले चुवे सेहे, अगियत्ये नाणदंसणप्पेही । (४२) क्रीतप्रायमित्यादिविचारः।
दुव्वलसंघयणम्मि उ, गछि पइसणा नणिया । (४३) नौकागतम्।
षष्ठीसप्तम्योरथ प्रत्यजेदाद बासस्य वृरुस्य शक्तस्य अगीतार्थ(४४) तण्मुलप्रसम्बादिवक्तव्यता।
स्य ज्ञानदर्शनप्रेक्विणो ज्ञानार्थिनो, दर्शनप्रभावकशास्त्रार्थिनश्चे(४५) पर्युषिताहारोन ग्राह्यः ।
त्यर्थः । दुर्बलसंहननस्य वा समर्थशरीरस्यानुग्रहार्थ गच्छे प्र(४६) बहिर्निर्हतम्।
कीर्णा अप्रतिनियता एषणा भणिता भगवद्भिरिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org