________________
(०६६) अभिधानराजेन्द्रः |
गोयमकेसिज्ज
तं ठाणं सास पा लोगगम्मि कुरारुई ।
संपता सोपंति जयोतकरा मुखी ! |८४ (युम्मम्) हे केशिमुने! शाम्यतं सदातनं वासं या लोकापर्त ते यत्थान सम्याप्ताः सन्तो भवघातकराः संसारप्रवाहविनाशका मुनयो न शोचन्ते शोकं न कुर्वन्ति । कीदृशं तत्स्थानम् ?, दुरारोहं दुःखेन तपःसंयमयोगेन सा इति दुरा रोहं दुष्प्राप्यम् । इति द्वितीयगाथया संबन्धः । अथ प्रथमगा- गोयमगोत्त - गौतमगोत्र - त्रि० । गौतमाहयगोत्रसमन्विते, सं० चार्य पुनः यत् स्थान पनिनमनिरुध्यतेकानि तानि नामानि ?, निर्वाणम् इति, अबाधम इति, सिद्धिरि ति, लोकाग्रम् एव च पुनः केमं, शिवम् इति नामानि । एतादृशैः सार्थकैरभिधानैर्यत् स्थानम् उच्यते । तेषां नास्नामर्थो यथानिर्वान्ति संतापस्य श्रभावात् शीतीभवन्ति जीवा यस्मिन् इति निर्वाणम्। न विद्यते बाधा यस्मिन् तत् अबाधं निर्भयम् । सिध्यन्ति समस्त कार्याणि भ्रमणानावाद यस्याम इति विद्धिः श्रोकस्य अम अमभूमिर्लोकान् पर्व क्षेमं केमस्य शाश्वतसुखस्य कारकमुपयानावात् पुनर्यत् स्थानं प्रति म susarai यथा स्यात्तथा चरन्ति व्रजन्ति सुखेन मुनयः प्राप्नुवन्ति मुनयो हि चक्रवर्त्यधिक सुखभाजः सन्तो मोक्षं लभन्ते इति नावः ॥ ८४ ॥
साहु गोय! पन्ना ते दिन्नो मे संसओ इमो । नमो ते संसयातीत!, सव्वसुत्तमहोदही ॥ ८५ ॥ अकेशिकुमारो मुनिवमं स्तौति हे गौतम! ते तब महा सायी वर्त्तते मे मम अयं संशयः सन्देहो दूरीकृतः संशयातीत ! हे सर्वसूत्रमहोदधे ! सकन सिकान्त समुद्र तुभ्यं नमो नमस्कारोऽस्तु ॥ ८५ ॥ एवं तु संसर छिने, केसी घोरपरक्कमे ।
!
जिवंदित्ता सिरसा, गोयमं तु महायसं ॥ ८६ ॥ पंचमढव्ययं धम्मं परिवत जावो । पुरिमस्स पच्छिमम्मि, मग्गे तत्थ सुहावहे ||G9|| (युम्मम् ) केशिकुमारश्रमणो भावतः श्रद्धातः ( पुरिमस्स इति ) प्रथम.
तोमार्गे पश्चिमीकरस्य मार्गे अर्थात् मादीश्वरमहा बीरयोर्मार्गे तत्र के उद्याने दारूपं धर्मप्रतिपद्यते अङ्गीकरोति का गौतमं शिरखा मस्तकेन अभिन्नमस्कृत्य, क सति, एवम् श्रमुना प्रकारेण गौतमेन संशये छिने तिकीट गौतम, महायशसम् कीदृशः केशी मुनिः घो पराक्रमः पुरुषाकारयुक्त, पूर्व केशिकमारभ्रमन रिव्रतानि गृहीतान्यासन् तदा गौतमवाक्यात्पञ्च महाव्रतान्यङ्गीकृतानीति भावः ॥ ८७ ॥
केसीगोयमओ निच्चं, तम्मि आसि समागमो । मुसीलसमुकरिसो, महत्यत्यविणिच्छ ॥ ८० ॥ || तत्र तस्यां नगयी केशिगीतमयोनित्यं समागम आसीत्। तयोः पुनः श्रुतशीलसमुत्कर्षः श्रुतज्ञानचारित्रयोः समुत्कर्षोऽतिशयोऽभूत, पुनस्तयोरुभयोर्महान् अर्थविनिश्चयोऽभूत शिक्का व्रतस्वादीनां निर्णयोऽभूत् ॥ 50 ||
मोसिया परिसा सव्वा सम्ममां समुपहिया ।
या ते पसीयंतु, जगवं ! केसि ! गोयमा ! || इति वेमि ।
Jain Education International
गोयरचरिया
सदा सर्वा परित्तोषिता प्रीणिता सम्पक मार्गे सर्वा परिषत् समुपस्थिता साधाना जाता ती भगवती यती केशिगोतमी परिषदा संस्तुतो प्रसादर्ता प्रसनी भवतां स तामिति शेषः, इत्यहं ब्रवीमि । इति सुधम्मस्वामी जम्बूस्वा मिनं प्राह ॥ ८ ॥ इति केशिमीठमा ऽध्ययनं संपूर्णम् । उत्त० २३ प्र० ।
प्र० १ पाहु० सू० प्र० ।
गोयमदीव - गौतमद्वीप - पुं० । लवणसमुद्रपश्चिमायां दिशि द्वादशयोजन सहस्राचाद्य दशसहस्रमाने सुस्थिताभिधानपणसमुद्राधिपतेयनेनालस्कृती स्वनामस्याने स०६६ सम० । प्रज्ञा० । जी० । गोयमसगुत्त गौतमसगोत्र वि० समानं गोत्रं येषां से सगा गौतमेन गोत्रेण भगोत्रा गीतमसगोत्राः। गीतमाभिधानात्रकेषु, आ० म० द्वि० ।
गोयर - गोचर - पुं० । गोरिव चरणं गोचरः । यथाऽसौ परिचितविशेषमपहायैव प्रवर्तते, तथा साधुरपि जित्तार्थम् । उत०३० । पञ्चा० । श्रवण गोरिव चरति यस्मिन्स गोचरः । बत०२ प्र० । उत्तमाधममध्यमले घरद्विस्य मिकाटने २०१
० भिक्षाग्रहणविधौ, स० । भ० । उत० । नं० । गोचरः सामयिकत्वाद गोरिव चरणं गोचरः, अन्यथा गोचारः तदर्थ सूचकत्वाश्च वुमपुष्पिकाऽध्ययनविशेषो गोचरः । दर्शवेकालिकरूप प्रथमेऽध्ययने, बच्चा गोधरत्येवमविशेषतः साधुनायट तथ्यं नरोत्तमाधममध्यमेषु कु त्सकदृष्टान्तेनेति । दश०१०। अधिकरणे श्रच् । गवां चारिस्थाने, पृ०३ उ० / चरणक्षेत्रे, झा०१ ०१७० । विषये, आ० म० द्वि० । स्था० | यो० बि० प्रा० चू०। भाचा०] श्राष० । विषयः प्राप्तिगोचर एकार्थाः । प्रा० चू० १ ० । गोयरकाल - गोचरकाल - पुं० । गोचरचर्या वेलायाम्, कल्प०
६ कण ।
। गोयरमा न०- अगोचर- पुं० प्रकृतत्वाद्गोचरस्थ पर नागोया सि' प्रधाने गोचरे, “अहिं गोपरां तु " | सच० ३० अ० ।
गोचराग्र-न० । गोचरस्याग्रं प्रधानं यतोऽसावेषणायुक्तो गृह्णाति, न पुनर्गेौरिव यथाकथञ्चित् । उत० १ अ० । श्रभ्याहताधाकर्मादिपरित्यागेन (००१०) प्रधानपिक
उत्त० २४ श्र० ।
गोयरग्गगय-गोचराग्रगत- त्रि० । ग्रामान्तरं भिक्षार्थी प्रविष्टे, दश०
५० १० ।
गोयरग्गपविट्ठ- गोचराग्रमविष्ट - त्रि० । गोचरानं प्रधानपिण्डग्रहणं तन्निमित्तं प्रविष्टो गृहे प्रस्थितः। उत्त०२४ अ० । ग्रामान्तरं भिक्षाप्रविष्टे, दश०५ श्र० १० । “गोयरम्गपविठस्स, णिसिजा जस्स कप्पर" । दश० ६ श्र० ।
गोपरचरिया - गोचरचर्या श्र० गोधरणं गोचर चर ब य, गोचर इव चयां गोचरचय । भिक्ताचर्थ्यायाम्, आ०
० ४
० । व्य० ।
For Private & Personal Use Only
www.jainelibrary.org