________________
गोयरचरिया
क्षेत्रयतामा
तड़े बुच्चावया पाणा, जतट्टाए समागया ।
तं उज्जयं न गच्छिज्जा, जयमेव परक्कमे ॥ ७ ॥ तथैवोच्चावचाः शोभनाऽशोभनदेन नानाप्रकाराः, प्राणिनो कार्य समागताः पखिमानृतिकादिष्वायता भवन्ति तर्क तेषामभिमुखं न गच्छेत्, तत्संत्रासेनान्तरायाधिकरणादिदोषात् । किन्तु पतमेव पराक्रमे तदुद्वेगमनुत्पादयति सूत्रार्थः ॥७॥
(QUEE) अभिधानराजेन्द्रः ।
किञ्च
गोयरग्गपविट्टो य, न निसीइज्ज कत्थइ ।
कई च न पधिना, चिट्ठित्ता व संजय ||८|| मोराप्रविस्तुमिहार्थं प्रविष्ट इत्यर्थः । न निपीत गोपविशेषः कचिद् गृहदेवकुलादी, संयमेोपघातादिप्रसङ्गात् । कथां च धर्मकथादिरूपां न प्रबध्नीयात् प्रबन्धेन न कुर्यात्, अनेने व्याकर कालानुशमा त पचा-कालपरिग्रहेण संयत इत्यनेषणा द्वेषादिदोषप्रसङ्गादिति सूत्रार्थः । चक्का क्षेत्रयतना । दश० ५ ० २३० ।
भिक्खु मुयचे कपदधम्मे, गागरं च अनुप्यविस्सा | से एसणं जाणलेस च
अन्नरस पाणस्स प्रणानि ।। १७ ।।
स एवं मदस्थानरहितो भिऊपशीलो भिक्षुः । विशि हि-सुनेच स्नानविलेपनादिसंस्कारानाबादची शरीरं यस्य स मृतार्थः । यदि वा मोदनं मुत, तद्भूता शोजनाऽच पद्मादिकालेश्या यस्य स भवति मुदः, प्रशस्तदर्श लेश्यः । तथा दृष्टोऽवगतो यथावस्थितो धर्मः श्रुतधर्मचारित्राख्यो येनर तथा चैवंभूतः कचिदवसरे ग्रामं नगरमन्यद्वा मठादिकमनुप्रविश्य भिकार्यमसानुत्तम प्रतिसंहननोपपक्षः शेषणां गवेषणादिको जान सम्यगवगननेपण चोकदोषादिकां तत्परिहारं विपाकं च सम्यगवगच्छन्नन्नस्य पानस्य बा, अनावोऽयुपपन्नः सम्यन् विहरत्। तथाहि स्थविरक दिपक द्विवारिंशदोषरहित मां एडीयुर्जिनक तुपवस्यभिग्रहः साधेमा: संसदमा उ तह होति अप्पलेवा य | उम्गहिया पग्गदिया, उज्मियधम्मा य सत्तमिया " ॥ १ ॥ अथवा यो यस्याभिग्रहः स तस्यैषणा, अपरा वनेषणेत्येवमेत्रणा नेषणा
Jain Education International
4
3
क्वचित्प्रविष्टः सन्नाहारादावमूर्च्छितः सम्यक शुरू भिकां गृहीयादिति ॥ १७ ॥ सूत्र० १ ० १३ भ० । (श्राचाप्योपस्तु (ओ) साध्य शब्दे पहयते ) (५) दिशावासावासं पज्जीवसियाणं निग्गंथाण वा निग्गंयीण वा कप्पर, अन्नयरिं दिसिं वा अणुदिसिं वा अवगिज्झिय भ तंवा पाणं वा गवेसित्तए, से किमाहु जंते ! | उस्सन्नं समया जगतो वासामु त्वसंपत्ता जति तपस्सी बलेक लंते मुच्छिज्ज वा पवमिज्ज वा, तमेत्र दिसिं वा अणुदिवासमा भगवंतो परिजागरंति ॥ ६१ ॥
२४३
गोयरचरिया
वासेत्यादितः पडिजागरंति त्ति " यावत् । तत्र ' अन्नयरे' इत्यादिपतदिशं पूर्वादिकाम, अनुदिशम् आग्नेय्यादिकां विदिशम (मिहिनां दिश माग्नेय्यां वा यास्यामीत्यन्यसाधुत्र्यः कथयित्वा भक्तपानं गवेषचयितुं कहते। "सेकिमियाद"कुन शिष्य, गुरुराह (ति) प्रायः भ्रमणा भगवन्तो वसु तपःसंप्रयुक्ताः प्रायश्चित्तवदनार्थ संयमार्थं स्निग्धकाले मोहजयार्थे वा बछादितपधारिणो भवन्ति च तपस्तपसैव कृशाइस अत एव क्यान्ताः सन्तः कदाचिम्प श्रमणास्तान् तत्रैव दिगादौ प्रतिजाप्रति गवेषयन्ति, अथाकथयि स्वा गतास्तु कुत्र गवेषयन्ति ? ॥ ६१ ॥
16
[६] गच्छतो धार्याधार्याणि कार्याकार्याणि च । श्रथावश्यक द्वारम्यदाऽऽवश्यकमशोज्य निर्गच्छति तदा मासादयो दोषाय, विराधना च प्रवचनादीनाम् तद्यथाभिकामटता सं का समागच्छेय, रातो यातिपात्रका पानाबा व्युत्सृजति तदा प्रवचनविराधना-" अहो ! अशुचयोऽमी " । अथैतद्दोषजयात् न व्युत्सृजति तत आत्मविराधना । अथ प्रतिश्रयमागत्य पानकं गृहीत्वा संज्ञाभूमी जति ततो देशकाले स्फिरिते सति निकामभमान पण प्रेर ततः संयमविराधना, यत एवमत श्रावश्यकं शोधयित्वा निर्गन्तव्यम् । गतमावश्यकद्वारम् । बृ० १ ० । श्रनाभोतो ग्लानादिषु कार्येषु व्यापूतः सनावश्यकमप्यशोध्य नि निसंज्ञया बाध्यमानो यदि प्रतिश्रयः प्रत्यासनस्ततो निवर्तते, अथ दूरे, ततो यदि कालो न पूर्यते, तदा तयोरेकः पापकाणि धारयति इतरः संज्ञां व्रजति । अथ सागारिकास्तत्र पश्यन्ति ततः समनोज्ञानां प्रतिश्रयं गत्वा व्युत्सृजति, तदभावे अमनोज्ञानां संविग्नानां तेषामसामे पार्श्वस्थादीनां तेषामप्यभावे सारूपिकाणां तदभावे सत्रकाणां तेषामप्राप्तौ भावकाणां वैद्यस्य वा गृहे, पतेपामा राजमार्ग मध्यभागे या गृहस्था प्रकाचिकीत्सृजतिगृहपतिस्तां सं त्याजयति तदा राजकुले व्यवहारो लत्त्यते । यथा-" त्रयः श या महाराज ! अस्मिन् देहे प्रतिष्ठिताः । दासूत्रपुरीषाणां प्राप्तं वेगं न धारयेत् " ॥ १ ॥ ० १ उ० ।
"
"
"
( 9 ) अथोपकरणद्वारम् - सर्वमप्युपकरणमादाय भिक्षायामहिम्यम्, यदि सर्वोपकरणं वृद्धाति तदा मासलपु उपधिनियमं वा तथा तेषां मिक्षामतिं गतानां प्रति अस्थापित उपधिग्निकामेन होत, दमककोभो वा जवेन स्तेनोभो या रोपां भिकामटतां सहसा समातित इतिहा तत एव ते पलायिताः, ततो यदुपधि विना तृणग्रहणादि कुर्युः, तनिष्पन्नं प्रायश्चित्तमिति । गतमुपकरणद्वारम् । वृ० १ ० ।
सेभिक्खू वा जिक्खुणी वा गाहायतिकुलं पविसिकामे सव्वं भंगगमाया गाहावतिकुलं पिंडवायपरियाए पविसेज वा क्खिमेल वा से भिक्खू वा निक्खुणी या बहिया विहारभूमिं वा विधारभूमिं वा शिवखममाणे वा पविसमा वा सयं भंगगमाया बहिया विहारभूमि वा विधारभूमि वा क्खिमेज वा परिसेल वा सेवा
For Private & Personal Use Only
www.jainelibrary.org