________________
प्रोगाहिय अनिधानराजेन्डः।
मोगाहणा तिविहे भोगहिए पम्मत्ते तं जहा जंच ओगिएडा जं अवगाहना औणादिका प्रत्ययः। प्रव०१०। औदारिकादी च साहरई जं च पासगांस पविखव॥
शरीरे, सम। अधगृहीतं नाम येन केनचित्प्रकारेण दायकेनातं भक्तादि
(१) अवगाहनाया भेदाः। यदिति नक्तम् । चकाराः समुच्चयार्थाः । अवगृढाति
(२) औदारिकशरीरावगाहनामानम् । श्रादत्ते हस्तेन दायकस्तदवगृहीतमेतश्च षष्ठी पिण्डैषणेति एवं
(३) पृथ्व्यादीनामौदारकावगाहनामानम् । चवृद्धव्याख्या परिवेषक-पटकाया रंगृहीत्वा यस्मै दातुका
(४) द्वित्रिचतुरिन्द्रियाणामौदारिकावगाहना। मा तद्भाजने केप्तुमुपस्थितस्तेन च प्रणितं मा देहि अत्रावसरे
(५)तिर्यकपश्चेन्द्रियौदारिकशरीरावगाहना। प्राप्तेन साधुना धर्मलाभितं ततः परिवेषको भणति प्रसारयसा- (६)मनुष्यपञ्चेन्डियौदारिकशरीरावगाहना। धो!पात्रं ततः साधुना प्रसारिते पात्रे विप्तमादनम् । इहच सं.
(७) वैक्रियशरीरस्यावगाहनामानम् । यतप्रयोजनगृहस्थन दस्त पव परिवर्तितो नान्यसनाहित.I (८) पृथ्व्यादीनां वैक्रियशरीरावगाहना । जघन्यमा जातमिति
वा
(१) पञ्चेन्छियतिरश्चां वैक्रियशरीरावगाहनामानम् । "@जमाणस्स उक्खितं, पमिसिद्धं च तेण उ । जहन्नोवहमंतं ।
(१०) असुरकुमारादीनां क्रियशरीरावगाहना । तु, हत्थस्स परियत्तणेति" तथा तच्च परिवेषकः स्थानाद
(११) आहारकशरीरस्यावगाहनामानम् । विचक्षन् संहरात प्रक्तभाजनाज़ोजनजाजनेषु क्विपत्ति तच्चाव
(१२) तैजसशरीरस्यावगाहनामानम्। गृहीतमिति प्रक्रमः श्लोकोऽत्र । अह साहारमाण (परिवेषय
(१३)निगोदजीवस्यावगाहनामानम् । नित्यर्थः)तु, वढ्तो जो उदायो। दवेज्जा चसिभोतत्तो, छठा
(१४) एकत्र एक एव धर्मास्तिकायादिप्रदेशावगाढ। पसा वि एसणत्ति" तथा यश्च भक्तमास्यके पिनरादिमुखे कि
(१५) धर्मास्तिकायादेरवगाढानवगाढस्य चिन्ता। पति तचावगृहीतमिति । एवं चात्र वृद्धव्याख्या कूरमवसादननि
(१) अवगाहनायाः भेदारतद्यथा मित्तं कनिंजादि भाजने विशाबोत्तानरूपेक्तिप्तं ततो भक्तिकेन्यो दत्तं ततो जक्तशेषं यद्यः पिउरके प्रकाशमुखे विपति दद्यात्
चनबिहा ओगाहणा पमत्ता तं जहा दव्योगाहणा खेपरिवेषयतीति या प्रकाशमुखे नाजने समृप्तीयमवगृहीतम् ।
त्तोगाहणा कालीगाहणा भावोगाहणा ।। श्लोकोऽत्र ।"नुत्तसेसंतुजं ओ, बुवंती पिवरोदये । संबटुंती
अवगाहन्ते आसते यस्थामाश्रयन्ति वा यां जीवाः साऽवगाच अन्नस्स, पासगंसिपएसपत्ति ॥१॥, मनु श्रास्ये मुखे य
हना शरीरं द्रव्यतोऽवगाहना द्रव्यावगाहना । एवं सर्वत्र । तत्र प्रक्विपतीति मुल्येऽर्थे सति किं पितरादिमुखे इति व्याख्यायत
कन्यतोऽनन्तद्रव्या क्षेत्रतोऽसंख्येयप्रदेशावगाढा । कालतोऽसंइत्युच्यते अस्य प्रक्केपव्याख्यानमयुक्तमिति जुगुप्सानाधादिति।।
ण्येयसमयस्थितिका भावतो वर्णाद्यनन्तगुणैति। अथवा प्र. आद च । “ पक्खेवर पुगुच्छा आपसो कुममुहाईसुत्ति" स्था०
वगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशास्तत्र द्र३ग०॥
व्याणामवगाहना द्रव्यावगाहना । क्षेत्रमेवावगाहना क्षेत्रावभोगाढ-अवगाढ-त्रि० अव-गाह-क्त। आश्रिते, । स्था० १० ठा।
गाहना । कालस्याबगाहना समयक्षेत्रलक्षणा कालावगाहना। अवस्थिते, स्था०१ ठाउययस्थिते, आ० म०प्र०ा व्यप्ति, झा०
भाववतां द्रव्याणामवगाहना भावावगाहना भाषप्राधान्या१६ अास्थिते, आचा०२ १० । निमग्ने, स्था० ४ ग० ।
दिति । आश्रयणमात्र वा अवगाहना । तत्र द्रव्यस्य पर्यायैर
घगाहना श्रयणं द्रव्यावगाहना। एवं क्षेत्रस्य कालस्य भावानां भोगाढरु-अवगाढरुचि-स्त्री० श्रवगादः साधुप्रत्यासन्नीभूत
द्रव्येणेति अन्यथा चोपयुज्य व्याख्येयमिति स्था०४ठा। स्तस्य साधूपदेशाद् रुचिरबगाढरुचिः। धर्मध्यानरय चतुर्थे, । लकणे, । स्था० ४ ठा।
नवविहा जीवोवगाहना पठात्ता तं जहा पुढविकाश्यओगाहपत्ता-अवगाह्य--अ० उदकमेव आत्माभिमुखमाकृष्येऽर्थे श्रोगाहणा आजकाइय जाव वणस्सइकाइयश्रोगाहणा "ओगाहश्त्ता चलत्ता आहारे पाणभोयणे" द० अ०। वेदियोगाहणा तेंदियोगाहणा चउरिदियोगाहणा पंचेंप्रोगात-अवगाहत-अवगाहमान-त्रि० अवगाहना कुयति, "सू दियोगाहणा || स्था० ठा। रूट्यपच्छिमाए ओगाहंती पुव्यं नए" अवगाहम्त्यामागच.
(२) सामान्यत औदारिकशरीरावगाहमामामम । म्त्यामित्यर्थः । श्राव०२०।"ते चोगाहंती संघट्टती रमंती य"। तानेव षटकायानयगाहमाना पादास्यां चाजयन्ती। पिं०।
ओरालियसरीरस्सणं नंते ! के महालिया सरीरोगाभोगाहणसेणियापरिकम्म-अवगाहनश्रेणिकापरिकर्मन्-न०| हणा पत्ता गोयमा! जहन्नेणं अंगुलस्स असंखेज्जइभार्ग दृष्टिवादान्तर्गतपरिकर्मभेदे, सम० ।
उकोसेरणं सातिरेगं जोयाण सहस्सं । एगिदियनरालियभोगाहणा-अवगाहना- स्त्री अवगाहन्ते भासते यस्यां | स्स वि एवं चेव जहा श्रोहियस्स ।। साऽवगाहना । क्षेत्रप्रदेशे, स्था०१ ठा। अवगाहन्ते अव-1 औदारिकस्य जघन्यतोऽवगाहना अङ्गलासंख्येयभागा स तिष्ठन्ते जीवा अस्यामित्यवगाहना । नारकादितनुसमवगाढे चोत्पत्तिप्रथमसमये पृथिवीकायिकादीनां वाऽवसातव्या । उक्षेत्रे, ! अनु। आधारैकभूते क्षेत्रे, समा अवगाहन्ते आसते| स्कर्षतः सातिरेक योजनसहस्रमेषा लवणसमुद्रगोतीर्थादिषु यस्यामाश्रयन्ति वा यां जीवाः साऽवगाहमा स्था०४ टा०।। पानालाद्यधिकृत्यावसातव्या । अन्यत्रतावत् औदारिकशरीअवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साऽवगाहनामा०म०। रस्यासंभवात् । एवमेकेन्द्रियसूत्रेऽपि तथा चाह । “एगिदिप्र० । उत्त ३६ अ०। प्रावगाह्यते जीवन प्राकाशोऽनयेति यउरालियस्स एवं चेच जहा श्रोहियरस इति" प्रका०२१. पद्
Jain Education International
For Private & Personal use only
.
www.jainelibrary.org