________________
(७७) भोगाहणा अनिधानराजेन्द्रः।
ओगाहणा (३) औदारिकपृथिव्यादीनामवगाहनामानम् । बगानयाई । पज्जत्ताण वि एवं चेव ३ । सम्मुच्छिमाणं पुद विकाश्यएगिदियोरा लियसरीरस्स एं भंते ! के म- पज्जताण य कोसेणं गाउयपुहत्तं ३ । गन्जवतियाणं हालिया पुच्चा । गोयमा ! जहन्नेण विउकोसेण वि उक्कोसेणं छगानयाई। पजत्ताण य ओहियचउप्पयपज्जत्तयअंगुलस्स असंखेज्जइभागं एवं अपज्जत्तयाणं वि पज्जत्तयाण गब्जवकतियपज्जत्तयाण य उक्कोसेणं छ गाउयाई सम्मुच्चिवि। एवं मुहमाणं पज्जत्तापज्जत्ताण वायराण पजत्ताप- माणं पज्जत्ताणं गाउयपुहत्तं उक्कोसेण एवं, उरपरिसप्पाण ज्जत्ताणवि। एवं एसोगवनेोजहा पुढविकाझ्याणं तहा। वि । ओहियगन्जवतियपजसयाणं जोयणसहस्सं । पाउकाश्याण वि । तेउकाझ्याण वि वाउकाश्याण वि । सम्पच्छिमाण जोयणपुहत्तं नुयपरिसप्पाणं ओहियगन्मवणस्सइकाइयोगलियमरीरस्स एं नंते ! के महालिया वक्कतियाण वि नकोसेणं गाउयपुहत्तं, सम्मुच्छिमाणं धणुसरीरोगाहणा पम्मत्ता ? गोयमा ! जहन्नेणं अंगुनस्स अ- पुहत्त, खहयराण ओहियगम्भवतियाणं सम्मुच्छिमाण य संखेजजागं नकोसेणं सातिरेगंजोयण हस्सं । अपज- तिएह वि कोसणं धागुपुहत्तं । इमाओ संगहणिगाहाम्रो ताणं जहम्मेण वि उक्कोसेण वि अंगुलस्स असंखेजश्ना- जोयणसहस्सलगानयाई, तत्तोय जोयणसहस्सं । गाउयपुगं । पज्जत्तगाणं जहमेणं अंगुलस्स असंखेजश्भागं ।। हत्त नुयपरि-धागृहे पुहत्तं च पक्खीसु ।१। जोयणसहनकोसेणं सातिरेगं जोयणसहस्सं । बादराणं जहमेणं | स्सगानय-पुहत्तं तत्तो य जोयणपुहत्तं । होरह धणुपुहत्तं, अंगुलस्स असंखेज्जइभागं उक्कोसेणं जोयणसहस्सं साति- सम्मुच्छिमे होति उच्चत्तं ।। रेगं । पज्जताण वि एवं चेव । अपजत्ताणं जहोण वि तथा सामान्यतस्तिर्यपञ्चेन्द्रियाणां जलचराणां सामान्यतः उक्कोसेण वि अंगुलस्स असंखेजइनागं । मुहमाणं पज- स्थवचराणां चतुष्पदानामुरम्परिसीणां तुजपरिसणां खतापज्जत्ताण यतिएह वि जहरण वि उक्कोसेण वि अगुल
चरपञ्चेन्द्रियतिरश्चां च प्रत्येकं नव सूत्राणि । तद्यथा त्रीणि
अधिकानि । त्रीणि संमूचिमविषयाणि । त्रीणि गर्भव्युत्क्रान्तिस्स असंखेज्जइनागं ।
कविषयाणि । तत्रापर्याप्तेषु स्थानेषु सर्वेष्वपि जघन्यत सत्कपृथिभ्यतेजोवायूनां सूक्ष्माणां बादराणां प्रत्येकं पर्याप्तानामपर्या
पतो वाऽङ्गलासंख्येयनागः । शेषेषु तु स्थानेषु जघन्यतोऽङ्गलासंसानां चौदारिकशरीरस्य जघन्यत उत्कर्षतश्चावगाहना अङ्गमा
ख्येयजागः । उत्कर्षतः सामान्यतस्तिर्यपञ्चन्छियेषु जलचरेषु संग्येयजागः । प्रत्येकं च नव सूत्राणि तेषामौधिकसूत्रमौधिकप
चोत्कर्षतो योजनसहनं सामान्यतः स्थलचरेषु चतुष्यदस्थयाप्तसूत्रम् । तथा सूक्ष्मसूत्रं सूझापर्याप्तकसूत्र सूक्ष्मपर्याप्तकसू
लचरषु गर्नव्युत्क्रान्तिकेषु षट् गब्यूतानि संमूर्चिलमेषु गब्यूतअमेवं बावरेऽपि सुत्रत्रिकमिति एवं वनस्पतिकायिकानामपिच सूत्राणि । नवरमौधिकं वनस्पतिसूत्रे आधिकवनस्पतिपर्याप्तकस
पृथक्त्वम् । तर परिसध्वौधिकेषु गर्भव्युत्क्रान्तिकेषु च योजनबादरसूत्रे बादरपर्याप्तस्त्रेजघन्यतोऽङ्गवासंख्येयभाग उत्कर्ष- सदनं संमूर्षिम्मेषु योजनपृथक्त्वं शुजपरिसप्वौधिकेषु गर्नतः सातिरेकं योजनसहनं तच्च पद्मनालाद्यधिकृत्य वेदितव्यम् । व्युत्क्रान्तेषु च गव्यूतपृथक्त्वम्।संमूनिमेषु धनुः पृशक्त्वं खचशेषेषु तु जघन्यत उत्कर्षतो वाऽगुवासंख्येय नागः॥
रेवौधिकेषु गर्नव्युत्क्रान्तेषु समामेषु च सर्वेषु स्थानेषु धनुः (४) द्वित्रिचतुरिन्छियौदारिकाणामवगाहनामानम।।
पृथक्त्वम् अत्रेमे संग्रहगाथे (जोयणसहस्समित्यादि) गर्भब्युवे इंदियउरानियसरीरस्स एं भंते ! केमहालिया सरीरो
कान्तानां जनचराणामुत्कर्षतः शरीरावगाहनामानं योजनसहगाहणा पमना ? गोयमा ! जहमेणं अंगुलस्स असंखेज
स्रं चतुष्पदस्थलचराणां षट् गव्यूतानि । चरपरिसर्पस्थलचरा
णां षट् गव्यूतानि । नरःपरिसर्पस्थनचराणां योजनसहनं इनागं उकोसे वारसजोयणाई । एवं सव्वत्थ वि अपज
तुजपरिसर्पस्थलचराणांगव्यूतपृथक्त्वं पक्किणां धनुः पृथक्त्वम् । त्तयाणं अंगुलस्स असंखेज्जइभागं जहण विउकोसेण वि तथा संमूच्छिमानां जन्नचरणामुत्कर्षतःशरीरावगादनायाःप्रपज्जत्तगाणं । जहेव ओरालियस्स ओहियस्स । एव तेइं- माणं योजनसहस्रं चतुष्पदस्थनचराणां गव्यूतपृथक्त्वं, पक्किणां दियाणं तिमि गानयाई । चरिंदियाणं चत्तारिगाउयाई ।
धनुःपृथक्त्वम् । तथा संमूळिमानां जनचराणामुत्कर्षतः
शरीरावगाहनायाः प्रमाणं योजनसहस्रश्चतुष्पदस्थलचराणां वित्रिचतुरिन्द्रियाणांप्रत्येकं त्रीणिसूत्राणि तद्यथा औधिकसू
गव्यतपृथक्त्वम् , पक्तिणां धनुःपृथक्त्वमुरम्परिसर्पस्थलचराणां पर्याप्तसूत्रमपर्याप्तसूत्रं च। तत्रौघिकसूत्रेपर्याप्तसूत्रेचद्वान्छिया
योजन पृथक्त्वं, तुजपरिसर्पस्थनचराणां च धनुःपृथक्त्वमिति । णामुत्कर्षतो द्वादश योजनानि । त्रीन्द्रियाणां त्रीणि गव्यूतानि ।
उक्तं तिर्यक् पञ्चेन्द्रियौदारिकशरीरावगाहनामानम् । चतुरिन्द्रियाणां चत्वारिं गव्यूतानि । अपर्याप्तसूत्रे तु जघन्यत
(६) श्दानी मनुष्यपश्चेम्ब्यिौदारिकशरीरावगाहनामानमाद । उत्कर्षतश्वालासंख्येयभागः॥ (५) तिर्यकपञ्चेन्ज्यिादारिकशरीरावगाहनामानम् ॥
मास्सोरालियसरीरस्सणं ते! के महालिया सरीरोपंचिंदियतिरिक्खजोणियाणं नकोसेणं जोयणसहस्सं ३ गाहणा पमत्ता ? गायमा ! जहरणं अंगुलस्स असंखेएवं सम्मुच्छिमार्ण ३ । गज्जवतियाण वि३ । एवं चेव जश्भागं नकोसेणं तिन्नि माउयाई । अपजत्ताणं जहन्ने
वो दो भाणियन्यो । एवं जायराण वि जोयणस- ण वि नकोसेण वि अंगुलस्स असंखेज्जइभागं । सम्मुहस्सं वो जेदो । यलयराण विणयओजेदो उक्कोसेणं तिमाएं जहण वि उक्कोसण वि अंगुलस्स असंखज
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org