________________
भोगाहणा अभिधानराजेन्द्रः।
योगाहमा इभागं । गम्भवतियाणं पज्जत्ताण य जहनेणं अंगुलस्स | भो । उत्तरवेनुब्बिया पणवीसं घणुसतं। धूमप्पनाए जबअसंखेजइलागं । उक्कोसेणं तिएिग्ण गानयाई ॥ धारणिज्जा पणवीसं धणुसतं । उत्तरवेउब्बिया अहाकराव्यम् । नवरं त्रीणि गव्यूतानि देवकुर्याद्यपेकया तदेवमौ- इज्जाई घासयाई। तमाए नवधारणिज्जा अाइज्जाई दारिकशरीरस्थ विधयः संस्थानानि प्रमाणानि चोक्तानि ।
धणुसयाई। उत्तरवेनब्बिया पंचधणुसयाई । अहेसत्तमाए (७)संप्रति क्रियशरीरस्यावगाहनामानमाह। वेउब्बियसरीरस्स णं भंते ! के महालिया सरीरोगाहणा
भवधारणिज्जा पंचधणुसयाई। नत्तरवेउब्बिया घणुसहस्स। पम्पत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेज्जाभार्ग
एयं उक्कोसेणं जहन्नेणं भवधारणिज्जा अंगुलस्स असंउकोसेणं सातिरेगं जोयणसयसहस्सं । वानकाइगएगिदि
खेजश्नाग । उत्तरवेनचिया अंगुलस्स संखेज्जक्ष्भागं ॥ यवेउन्चियसरीरस्स णं भंते ! के महालिया सरीरोगाह
अङ्गासासंख्येयभागप्रमाणता प्रथमोत्पत्तिकाले घेदितव्या । उणा परमत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजइ
त्कर्षतः सप्त धनषि त्रयो हस्ताः षट्चाङ्गलानि पर्याप्तावस्थाया
मिदं चोत्कर्षतः शरीरावगाहनामानं त्रयोदशे प्रस्तटे द्रष्टव्यं जागं नकोसेण वि अंगुलस्स असंखेज्जइभागं । ऐरइयपं.
शेषेषु त्वर्वाक्तनेषु प्रस्तटेषु स्तोकं स्तोकतरम् । तश्चैव रत्नप्रचिंदियवेनन्धियसरीरस्सणं भंते ! के महालिया सरीरोगा
जायाः प्रथमे प्रस्तटे त्रयो हस्ता उत्कर्षतः शरीरप्रमाणम् द्वितीये हणा परमत्ता ? गोयमा! सुविहा परमत्ता तं जहा जव- प्रस्तटे धनुरेकमेको हस्तः सार्दानि चाष्टाङ्गलानि । तृतीये प्रधाराणिज्जा य उत्सरवेउब्बिया य! तत्य णं जा सावधार
स्तटे धनुरेकं त्रयो हस्ताः सप्तदशाङ्गानि चतुर्थे द्वे धनुष) णिज्जा सा जहनेणं अंगुलस्स असंखेज्जइनागं नको
द्वौ हस्ती सार्धमेकमङ्गलम् । पञ्चमै त्रीणि धषि दशाङ्गुला
नि । षष्ठे त्रीणि धनूंषि को हस्तौ सार्धान्यष्टादशाङ्गलानि ससेणं पंच घणुसयाई । तत्थ णं जा सा उत्तरउधिया सा | प्तमे चत्वारि धनषि त्रयो हस्ताः सार्धान्येकादशाङ्गसानि । न. जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धनुस्सहस्सं। बमे पञ्च धषि एको हस्तो विंशतिरङ्गलानि । दशमे पद (वेउब्वियसरीरस्स णमित्यादि ) जघन्यतोऽङ्गालासंख्येयभागं धषि सार्धानि चत्वार्यङ्गसानि । एकादशे षट् धनूंषि द्वा नैरयिकादीनां भवधारणीयस्यापर्याप्तावस्थार्या वातकायस्य हस्तौ त्रयोदशाङ्गानि । द्वादशे सप्त धनषि सार्धान्येकवा उत्कर्षतः सातिरेक योजनशतसहस्रं देवानामुत्तरवैक्रियस्य विंशतिरङ्गमानि त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट् परिपूमनुष्याणां वा (पगिदिगवे ब्वियसरीरस्स णमित्यादि) अत्र ए- न्यङ्गनानि । एष चायं तात्पर्याधः। प्रथमे प्रस्तटे यच्चरीराबकेन्छियो वातकायोऽन्यस्य चैक्रियजध्यसंजवात् । तस्य जघन्य
गाहनापरिमाणं त्रयो हस्ता इति तस्योपरि प्रस्तटक्रमेण सात उत्कांतो वाऽवगाहनागानमालासंख्ययभागप्रमाणमेतावत्प्र- कानि षट् पञ्चाशदङ्गानि प्रक्किप्यन्ते ततो यथोक्तं प्रस्तरेषु माणं विकुर्वणायामेव तस्य शक्तिसंनवात् । सामान्यनैरयिक- शरीरावगाहनापरिमाणं नवति। उक्तं च । “रयणाए पढमपयरे, सत्रे जवधारणीया भवोधार्यते यया सा जवधारणीया कृ- हत्थतिगदेहनस्सहभणियो। उष्पन्नंगुलसखा, पयरे पसरे हवह द्वहसमिति वचनात्करणे अनीयप्रत्ययः । उत्कर्षतः पञ्च धनु-श-| धुही "१ ( तत्थ णं जा सा उत्तरवेउध्विया इत्यादि ) तानि उत्तरवैक्रियधनुःसहस्रं सप्तमनरकपृथिव्यपेक्या अन्यत्रै- जघन्यतोऽङ्गनसंख्येयभागं प्रथमसमयेऽपि तस्या अङ्गससंख्येतावस्था भवधारणीयाया उत्तरवैक्रियाया वा शरीरावगाहना
यभागप्रमाणाया एव नावात् । न स्वसंख्येयनागप्रमाणा । प्राया अप्राप्यमाणत्वात् ।
हाच । संग्रहरिणमूलटीकाकारो हरिजद्रसूरिः-उत्तरबैक्रिया तु (5) संप्रति पृथिव्यादीनां वैक्रियशरीरावगाहनामानमाह ।
तथाविधप्रयत्न नावादाद्यसमये अङ्गुलसंख्येयनागमात्रे चलरयणप्पन पुढविणेर याणं के महालिया सरीरोगाहणा
त्कर्षतः पञ्चदशधषि अर्द्धतृतीयहस्ता इदं च उत्सरवैकिपपत्ता? गोयगा! विहा परम तातं जहा जवधारणिज्जाय यशरीरावगाहनापरिमाणं प्रयोदशे प्रस्तटेऽवसातव्यं शेषेषु उत्तरउछि नाय तत्थ णं जा भवधारणिजा सा जहन्नेणं अं- प्रस्तटेषु प्रागुतं भवधारणीयमानापेक्षया द्विगुणं प्रत्येतव्यम । गुलस्स असंखेजश्भागं नकोसेणं सत्तधणूई तिमि रयणीओ
शर्करप्रभायां जवधारणाया उत्कर्षतः पञ्चदशधषि अतृती
यहस्ता इदं चोत्कर्षतो जवधारणीयावगाहना परिमाणमेकादछच अंगुलाई तत्थ णं जा सा नत्तरवे उञ्चिया सा जहनेणं |
शे प्रस्तटे ऽवसातव्यम् । शेषेषु प्रस्तटेखिदं शर्करायाः प्रथमे अंगुलस्स संखेजश्नागं नकोसेणं पनरसधण्इं असाइजाओ
प्रस्तटे सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गानि। द्वितीये प्रस्तटेरयणीभो । सकरप्पभाए पुच्छा गोयमा! जाव तत्य णं जा
ऽष्टौ धपि द्वौ हस्तौ नव चाङ्गानि । तृतीये नव धषि एको. सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभाग
हस्तो द्वादशाङ्गतानि । चतुर्ये दश धनूंषि पञ्चदशाङ्गवानि । उक्कोसेणं पन्नरसधणई अवाज्जाओ रयणीअो । तत्थ णं जा पञ्चमे दश धनषि त्रयो हस्ताः अष्टादश अङ्गानि । षष्ठे एकासा उत्तरवे उब्बिया सा जहन्नेणं अंगुलस्स संखेज्जइनागं दश धषि द्वौ हस्तावेकविंशतिरङ्गलानि । सप्तमे द्वादश धषि उकोसेणं एकतीसं घणई एका य रयणी । वासुयप्पभाए दौ दस्ती । अष्टमे प्रयोदश धषि एको हस्तस्त्रीणि अङ्गसानि । पुच्छा, जवधारणिज्जा एकतीसवणूई एक्का य रयण।। उ- नवमे चतुर्दश धनूंषि षट् चाङ्गानि। दशमे चतुर्दश धषि त्रयो तवे नचिया उगवष्टिधाई दोमि य रयणीयो। पंकप्प- हस्तानव चाङ्गतानि। एकादशे सूत्रोक्तमेव परिमाणम् अत्रापीभाए पुच्छा, भवधारणिज्जा वावद्विधणूई दोनिय रयणी. दंतात्पर्यम् । प्रथमे प्रस्तटे यत्परिमाणमुक्तं तस्योपरि प्रथमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org