________________
( ए) भोगाहणा अभिधानराजेन्द्रः।
ओगाहणा प्रस्तटे क्रमेण त्रयो हस्तास्त्रीणि चाशनानि प्रप्तव्यानि । ततो माणमुक्तं तस्योपरि प्रस्तटे प्रस्तटे क्रमेण पञ्च धषि विंशतियथोक्तं प्रस्तटे परिमाणं नवति । “सो चेव य बीयाए, पढमे रन्मानीत्येवंरूपा वृहिरवगन्तव्या । ततः पृथमे प्रस्तटे सूत्रोपयरम्मि होर नस्सेहो । हत्थतियं तिन्नि अंगुन-पयरे पयरे यवु
क्तपरिमाणं भवति । उक्तं च । “सो चेव चउत्थीप, पढमे पयहीरो ॥१॥पकारसमे पयरे, पन्नरस धपूणि दापिण रयणी
रम्मि होइ नस्सहो । पंचधणुवीसअंगुल,पयरेपयरे य वुडीय॥१॥ ओ। वारसयअंगुबाई, देहपमाणं तु विनेयं ॥२॥" गाथाद्ध
जो सत्तमए पयरे, नेरझ्याणं तु हो। उस्सेहो ॥ गवाहीधणुयायस्यापीयमकरगमनिका य एव प्रथमपृथिव्यास्त्रयोदशे प्रस्तटे
इंदोमियरयणी य बोधव्वा" ॥२॥ अस्यापि गाथाद्वयस्यावरगउत्कर्षत उत्सेधो जणितः सप्त धषि प्रयो हस्ताः षट् चाङ्गना
मनिका प्राग्वद्भावनीया ॥ उत्तरवैक्रियोत्कर्षपरिमाणं पञ्चविंशनीति स एव द्वितीयस्यां शर्करप्रनायां पृथिव्यां प्रथमे प्रस्तटे
तिधनुःशतं तच्च सप्तमे प्रस्तटे । शेषेषु तु प्रस्तटेषु स्वस्थभवसत्सेधो जवतिज्ञातव्याततःप्रतरे प्रतरेबुद्धिरवसेयात्रियो हस्ता
धारणीयापेकया द्विगुणमिति । पञ्चम्यां धूमप्रनायां पृथियां स्त्रीणि चान्नानि । तथा च सत्येकादशे प्रस्तटे उत्कर्षतो प्रव
अवधारणीयोत्कर्षतः पञ्चविंशरूनुःशतं. तच्च पञ्चमं प्रस्तट
मधिकृत्योक्तमयसेयम् । शेषेषु प्रस्तटेविदम् । प्रथमे प्रस्तटेकापधारणीयशरीरपरिमाणमायाति। पश्चदश धषि द्वी हस्तौ द्वा
ट्रिधनूंषि द्वौ हस्तौ । द्वितीयेऽष्ठसप्ततिधनूंषि एका वितस्तिः । दशाङ्गलानीति । उत्सरवैकियोत्कर्षपरिमाणमाह । एकविंशति
तृतीये त्रिनवति धषि त्रयो हस्ताः । चतुर्थे नवोत्तरं धनुःशतं धनूंषि पको हस्तः । श्दं च एकादशे प्रस्तटे बोदितव्यम् । शेषेषु
पको इस्त एका च वितस्तिः। पञ्चमे सूत्रोक्तपरिमाणम् । अत्रातु प्रस्तटेषु स्वस्वधारणीयापेक्या द्विगुणमवसेयम् । तथा तृ
पि चायं तात्पर्यार्थः। यत्प्रथमे प्रस्तटे परिमाणमुक्तं तपरि तीयस्यां वालुकप्रभायां पृथिव्यामुत्कर्षतो भवधारणीया। ए
प्रस्तटे प्रस्तटे क्रमेण पञ्चदश धषि सार्धहस्तद्वयाधिकानि कत्रिंशत् धषि एको हस्त पतच्च नवमप्रस्तटमधिकृत्याक्त
प्रक्षेप्तम्यानि । तथा च सति यथोक्तं पञ्चमे प्रस्तटे परिमाणं भ मवसेयम् । शेषेषु प्रस्तटेष्वेवम् । तत्र प्रथमप्रस्तटे भवधारणीया
वति । उक्तं च । “सो चेव य पंचमीए पढमे पयरम्मि हो पञ्चदश धनूंषि द्वौ हस्तौ द्वादशाङ्गतानि । द्वितीये प्रस्तटे सप्त
उस्सेहो । पन्नरसधणूण दो हत्थ,सहपयरेसु बुहीय ॥१॥ तह धनूंषि द्वौ हस्ती सार्धानि सप्ताङ्गलानि । तृतीये एकोनविंशति
पंचमए परये, नस्सेहो धणुसत्तं तु पणवीसं।" अस्याः सार्धधनूंषि द्वौ हस्तौ त्रीण्यङ्गसानि | चतुर्थे एकविंशतिधषि एको
गाथायाः अकरगमनिका प्राम्बत् कर्तव्या। नत्सरवैक्रियोत्कर्षपरिहस्तः सार्धानि द्वाविंशतिरङ्गलानि । पञ्चमे त्रयोविंशतिधषि माणमर्धतृतीयानि धनुःशतानि । एतानि च प्रथमे प्रस्तटे वेदिपको हस्तोऽधावश चाहुमानि । षष्ठे पञ्चविंशति धनूंषि एको तन्यानि । शेषेषु प्रस्तटेषु स्वस्वभवधारणीया द्विगुणमिति । षहस्तः सार्धानि त्रयोदशाङ्गलानि सप्तमे सप्तविंशतिधनूंषि एको ष्ठयां तमःप्रनायां पृथिव्यामुत्कर्षतो भवधारणीया। अर्धतृतीयाहस्तो नव चाङ्गमानि।अष्टमे एकोनविंशजूंषि एको हस्तः सा- नि धनुःशतानि । तानि च तृतीये प्रस्तटे प्रत्येतव्यानि । प्रथमे र्धानि चत्वार्यङ्गवानि । नवमे यथोक्तरूपं परिमाणम् । अत्रापि तु प्रस्तटे पञ्चविंशतिधनुःशतं, द्वितीये सार्धसप्ताशीत्यधिक चायं भावार्थः। प्रथमप्रस्तटेषु यत्परिमाणमुक्तं तत्तस्योपरि प्र- धनुःशतं, तृतीये तु सूत्रोक्तमेव परिमाणं भवति । उक्तं च । स्तटे प्रस्तटे सप्त हस्ताः सार्धानि च एकोनविंशतिरङ्गलानि “सोचेव य नट्ठीए, पढमे पयरम्भि होश नस्सेहो। गवद्विधक्रमेण प्रकप्तव्यानि । ततो यथोक्तं प्रस्तटेषु परिमाणं भवति । णुयसका, पयरे पयरेय वुडीए ॥१॥ गट्ठीए तश्यपयरे, दोसयउक्तं च । “सो चेव य तश्याप, पढमे पयरस्मि होश उस्सेहो। पन्नासया होति"। अस्याप्युत्तरार्धपूर्विकाया गाथाया प्रकरगमसत्तरयणी अंगुल, तणवीस सवुम्ही य ॥१॥ पयरे पयरे निका प्राग्वत् कर्तव्या । उत्तरवैक्रियोत्कर्षपरिमाणं पञ्च धनु:यतहा, नवमे पयरम्मि हो उस्सेहो।धणुप्राणि एगतीसं,एका- शतानि तानि च तृतीये प्रस्तटे वेदितव्यानि । प्राद्ययोस्तु द्वयोः रयणी य नायब्वा ॥२॥"अस्यापिगाथाद्वयस्येयमकरगमनिकाय प्रस्तटयोः स्वस्वनवधारणीयापेक्षया द्विगुणमयबोकव्यम् । अ एव द्वितीयस्याः शर्करप्रजायाः एकादशप्रस्तटे भवधारणीयाया थ सप्तम्यां तु पृथिव्यां जवधारणीया उत्कर्षतः पञ्चधनुःशतानरकर्षत उत्सेध उक्तः पञ्चदशधषि द्वौ हस्तौ द्वादश चाङ्गसानि नि उत्तरवैक्रियधनुःसहनं सर्वत्र भवधारणीया जघन्यतो स पय तृतीयस्या घालुकप्रभायाः पृथिव्याः प्रथमे प्रस्तटे नत्से- इन्सासंख्येयनागप्रमाणा उत्तरवैक्रियसंख्येयनागप्रमाणेति । धोनषति ततः प्रतरे प्रतरे वृफिरवसेया । सप्त हस्ताः सा
(E) पञ्चेन्द्रियतिरश्चां वैक्रियशरीरावगाहनामानम् । र्धानि चैकोनविंशतिरङ्गसानि । तथा च सति नवमे प्रस्तटे य- तिरिक्खजोणियपचिंदियवेउब्वियसरीरस्स णं ते । के थोक्तं जवधारणीयावगाहनामानं भवति । एकत्रिंशद्धनूंषि एको हस्त ति। उत्तरवैकिगत्कृष्टपरिमाणमाह। हापष्ट्रिधनूंषि द्वौ
महालिया सरीरोगाहणा पणता? गोयमा! जहनेणं अंगुहस्ती पतच नवमप्रस्तटापेकमवसेयम् । शेषेषु तु प्रस्तटेषु
लस्स संखेज्जइजागं । उक्कोसेणं जोयणसतपुहतं ।। मिजनिजभवधारणीयप्रमाणापेक्षया गुिणमिति । चतुर्थी तिर्यपश्चेन्द्रियस्य वैक्रियशरीरावगाहना उत्कर्षतो योजनपकप्रभायाः पृथिव्याः उत्कर्षतो जवधारणीया द्वाषष्टिधषि शतपृथक्त्वं तत ऊर्धकरणशक्तरभावात् । मनुष्याणां यथाद्वी हस्तीदं च सप्तमे प्रस्तटे प्रत्येयं शेषेषु तु प्रस्तटेष्वेवं पङ्कम- मनुस्सपंचिंदियवेउब्बियसरीरस्स णं नंते! के महालिया भायां प्रथमे प्रस्तटेएकनिशचिएको हस्तः। द्वितीयेषत्रिंशत् धनूंषि एको हस्तः विंशतिरङ्गलानि । तृतीये एकचत्वारिंशकषि
सरीरोगाहणा पत्ता गोयमा ! जहश्रेणं अंगुसस्स संद्वौ हस्तौ पोकशाहमानि । चतुर्थे षट्चत्वारिंशब्नूंषि त्रयो हस्ता
खेज्जाभागं । उक्कोसेखं सातिरेकं जोयणसतसहस्सं ।। द्वादशाङ्गसानि । पञ्चमे द्विपञ्चाशत् धनपि अष्टावसानि । मनुष्याणां सातिरेकं योजनशतसहस्रं, विष्णुकुमारप्रभृतीमां षष्ठे सप्तपश्चाशत् धषि एको हस्तः चत्वार्यबानि । सप्तमे तथा श्रवणात् । जघन्या तूभयेषामप्यङ्गलसंख्यवभागप्रमाणा। यथोक्तरूपं परिणाममत्रापि चैप भावार्थः। प्रथम प्रस्तटे यत्परि- म स्वसंख्येयभागमाना । तथा रूपप्रयलासंभवात् ।
उपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org