________________
(७०) योगाहणा अभिधानराजेन्नः।
ओगाहणा (१०) असुरकुमारादीनां वैक्रियशरीरावगाहनामानम् । प्राप्यङ्गमसंख्येयभागप्रमाणा । सा च प्रतीतोत तामवधार्योत्क
असुरकुमारेणं भवणवासिदेवपंचिंदियवेउ व्वय रीरस्सथ प्रतिपादयति । (बनसोगवंतगेमु पंच रयणीश्रो इति) श्द णं भंते ! के महालिया सरीरोगाहणा पसत्ता ? गोयमा !| यद्यपि ब्रह्मलोकस्योपरि सान्तको न समश्रेण्या तथापीह शरीअसुरकुमाराणं देवाणं सुविहा सरीरोगाहणा पणता तं रप्रमाणचिन्तायामिदं हिक विवक्ष्यते द्विकपर्यन्त एव हस्तस्य जहा नवधारणिज्जा य उत्तरवेउब्बिया य । तत्थ णं जा श्रुतितया बन्यमानत्वात् एवमुत्तरत्रापि विकचतुष्कादिपरिसा जवधारणिज्जा सा जहमेणं अंगुलस्स असंखेज्जइ-| आहे कारणं वाच्यम् । तत्र ब्रह्मलोकमान्तकयोरुत्कर्षतया नवधा. जागं उक्कोसेणं सत्त रयणीओ । तत्थ एणं जा सा उत्तर- रणीयाः पञ्च रत्नयः पतश्च सान्तके चतुर्दशसागरोपस्थिति
कान् देवानधिकृत्य प्रतिपादितमवसेयं शेषसागरोपमास्थितिवेवेउब्विया सा जहन्नेणं अंगुलस्स संखेज्जइजागं उको
वं येषां ब्रह्मलोके सप्तसागरोपमाणि स्थितिस्तेषां षट् रक्षयः सेणं जोयणसयसहस्सं । एवं जाव थणियकुमारा। एवं
परिपूर्णा नवधारणीया । येषामष्टौ सागरोपमाणि तेषां पञ्च प्रोहियाण वाणमंतराणं । एवं जोइसियाण वि सोहम्मी- हस्ता षट् इस्तस्यैकादशनागाः । येषां नवसागरोपमाणि तेषां साणगदेवाणं एवं चेव उत्तरवेउव्विए जाव अच्चुओ कप्पो। पञ्च हस्ताः पञ्च हस्तस्यैकादशभागाः । येषां दशसानवरं सणंकुमारभवधारणिज्जा जहनेणं अंगुलस्स असं
गरोपमाणि तेषां पञ्च हस्ताश्चत्वारश्चैकादशभागा हस्तस्य । खेजभागं उक्कोसेणं न रयणीयो । एवं माहिंदे विबंज
| बान्तकेऽपि येषां दशसागरोपमाणि स्थितिस्तेषामेतावतीज
[वैधारणीयोत्कर्षतो येषामेकादशसागरोपमाणि लान्तकस्थिसोयसंतगेसु पंच रयणीओ महामुक्कसहस्सारेसु चत्वारि रय-|
तिस्तेषां पञ्च हस्तात्रयौ हस्तस्येकादशनागाः । येषां द्वादशणीयो। आणयपाणयारणअच्चुए 4 तिन्निरयणीयोगे- सागरोपमाणि तेषां पञ्च हस्ता द्वौ च हस्तस्यैकादशभागौ । विजगकप्पातीतवेमाथि य देवपंचिंदियवेउब्बियसरीरस्स | येषां त्रयोदशसागरोपमाणि तेषां पञ्च हस्ता पको हस्तणं जंते ! के महालिया सरीरोगाहणा परमत्ता ? गोयमा !
स्यैकादशनागः । येषां चतुर्दशसागरोपमाणि स्थितिस्तेषां
परिपूर्णा पञ्च हस्ता भवधारणीया ( महासुक्कसहस्सारेसु चगेविज्जगदेवाणं एगा जवधारणिज्जा सरीरोगाहणा प
त्तारि रयणीओत्ति ) महाशुक्रसहस्रारयोश्चतस्रो रक्षयः उत्कर्षपत्ता सा जहन्नेणं अंगुलस्स असंखेज्जइनाग उक्कोसेणं तो भवधारणोया । पतच्च सहस्रारगतान् अष्टादशसागरोपमदो रयणीओ। एवं आणुत्तरोववाइयदेवाण वि नवरं
स्थितिकान् देवानधिकृत्योक्तं वेदितव्यम् । शेषसागरोपमस्थिएका रयणी॥
तिवेवम् । येषां महाशुक्रे कल्पे चतुर्दशसागरापमाणि स्थिति
स्तेषामुत्कर्षतो नवधारणीया परिपूर्णाः पञ्च हस्ताः । येषां असुरकुमारादीनां स्तनितकुमारपर्यवसानानांव्यन्तराणां ज्यो
पञ्चदशसागरोपमाणि तेषां चत्वारो इस्तात्रयश्च हस्तस्यैकातिप्काणां सौधर्मेशानदवानां प्रत्येकं जघन्या नवधारणीया वै
दशभागाः। येषां षोम्शसागरोपमाणि तेषां चत्वारो हस्ता द्वी क्रियशरीरावगाहना अङ्गयासंख्येयनागप्रमाणा । सा चोत्प
च हस्तस्यैकादशनागी । येषां सप्तदशसागरोपमाणि तेषां चत्तिसमये द्रष्टव्या। लस्कृष्टाः सप्त रस्नयः उत्तरवैक्रिया जघन्या अ.
त्वारो हस्ता पको हस्तस्यैकादशन्नागः। सहस्रारेऽपि येषां सअन्नसंययेयनागमात्रा उत्कृष्टा भोजनशतसहस्रम (उत्तरपेठब्धि
प्तदशसागरोपमाणि तेषामेतावती नवधारणीया। येषां पुनःसहया जाव अच्चुत्रो कप्पोत्ति) उत्तरवैक्रियासंजवात् । एतश्च प्रागे
नारे पूरिपूर्णान्यष्टादशसागरोपमाणि स्थितिस्तेषां परिपूर्णाश्चघोक्तं सर्वत्र जघन्यतोऽङ्गुनासंख्येयनागमाना उत्कर्षतो योजनल
त्वारो हस्ताभवधारणीया (आणयपाणयप्रारण अच्चुएसु तिन्नि कम् ।भवधारणीया तु विचित्रा ततस्तां पृथगाह (नवरमित्यादि) रयणीश्रोत्ति) अानतप्राणतारणाच्युतेषु तिम्रो रनय उत्कृष्ट नवरमयं जवधारणीयां प्रति विशेषः सनत्कुमारे कल्पे जघन्यतोऽ-| अवधारणीया । एतच्चाच्युतेकल्पे काविंशतिसागरोपमस्थिति
सासंक्येयभागः उत्कर्पतः षट् रक्षयः (एवं माहिदेवि इति) कान् देवानधिकृत्योक्तं द्रष्टव्यं,शेषसागरोपमस्थितिप्यवम्। येषाएवमुक्तेन प्रकारण जघन्या उत्कृष्टा च भवधारणीया महेन्द्रक- मानतेऽपि कल्पपरिपूर्णानि किञ्चित्समधिकानि वाऽष्टादशसागपेऽपि वक्तव्या । एतच्च समसागरोपमस्थितिकान् देवानधिकृ-| रोपमाणि स्थितिस्तेषां परिपूर्णाश्चत्वारो हस्ताः उत्कृष्टा भवधारत्योक्तमवसेयं यादिसागरोपमस्थितिष्वेव येषां सनत्कुमारमाहे. णीया । येषां पुनरेकोनविंशतिसागरोपमाणि तेषां त्रयो हस्ता
कल्पयोर्द्धसागरोपमस्थिती तेषामुत्कर्षतो भवधारणीया परि- स्त्रयश्च हस्तस्यैकादशनागाः । प्राणतेऽपि कल्पे येषामेकोनपूर्णसप्तहस्तप्रमाणा येषां त्राणि सागरोपमाणि तेषां षट् हस्ता-1 विंशतिसागरापमाणि स्थितिस्तेषामेतावती च अवधारणीया । श्वत्वारश्च हस्तस्यैकादशन्नागाः । येषां चत्वारि सागरोपमाणि येषां पुनः प्राणते कल्पे विंशतिसागरोपमाणि स्थितिस्तेषां त्रयो तेषां षट् हस्तास्त्रयो हस्तस्यैकादशनागाः । येषां पम्चसागरो- हस्ता द्वौ च हस्तस्यैकादशनागौ । येषामारणेऽपि कल्पे विशपमाणि तेषां षट् हस्ताः द्वौ च हस्तस्यैकादशभागी । येषां षट् तिसागरोपमाणि स्थितिस्तेषामेतावती नवधारणीया । येषां सागरोपमाणि तेषां षट् हस्ता एकस्य हस्तस्यैकादशनागाः । ये- पुनरारणेऽपि कल्पे एकविंशतिसागरोपमाणि स्थितिस्तेषां षां तु परिपूर्णानि सप्तसागरोपमाणि स्थितिस्तेषां परिपूर्णा | यो हस्ता पकस्य हस्तस्यैकादशनागा भवधारणीया । षट् हस्ता भवधारणीया। उक्तं च " प्रश्रथिगंविश्जेसि, सणं-| अच्युतेऽपि कल्पे येषामेकविंशतिःसागरोपमाणि स्थितिस्तेकुमारे तहेव माहिदे।रयणीकं तेसि, जागचउकाहियं देहो। पामेतावत्यवे नवधारणीया येषां पुनरच्युते कल्पे द्वाविंशतिसातत्तो अयरे अयरे, भागो एककओ पर जाव । सागरसत्तनिईनं, गरोपमाणि स्थितिस्तेषामुत्कर्षतो भवधारणीया। परिपूर्णस्त्रियो रयणीउकं तापमाणं ॥२॥" इह जघन्या भवधारणीया सर्व- हस्ताः “मेबिजकप्पातीतेत्यादि" नाषितमा नवरम(उकोसेणं दो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org