________________
( १) योगाहणा अन्निधानराजेन्द्रः।
श्रोगाहणा यणीश्रोत्ति) एतन्नवमे ग्रैचेयके एकत्रिंशत्सागरोपमस्थितिकान् |
| रीरप्पमाणमित्ता विक्खंजबाहह्मणं । आयामेणं जहन्नेणं देवान्प्रति अष्टव्यं । शेषसागरोपमस्थितिष्वेवम् । प्रथम त्रैवेयके
अंगुलस्स असंखेजइभागो उक्कोसेणं लोगंताओ लोगंते । येषां द्वाविंशतिसागरोपमाणि स्थितिस्तेषां त्रयो दस्ता भवधारणीया।येषां पुनस्तत्रैव त्रयोविंशतिसागरोपमाणिस्थितिस्तेषांद्वी
एगिदियस्स [ भंते ! मारणंतियसमुग्याएणं समोहयस्स हस्तौ अष्टौ हस्तस्यैकादशभागाः।हितीयेऽपि ग्रैवेयके येषां त्रयो- तेया सरीरस्स के महालिया सरीरोगाहणा पणता? गोयविंशतिसागरोपमाणि स्थितिस्तेषामेतावतीभवधारणीया। येषां मा ! एवं चेव जाव पुढवी आन तेउ वाउ वणस्सइकाइपुनस्तत्र चतुर्विंशतिसागरोपमाणि स्थितिस्तेषां द्रौ हस्तौ सप्त |
यस्स । वेइंदियस्स णं भंते ! मारणंतियसमुग्घाएणं समोच हस्तस्यैकादशन्नागा नवधारणीया। तृतीयेपि अवयके येषां चतुर्विशतिसागरोपमाणि स्थितिस्तेषामेतावत्येव भवधा
हयस्स तेया सरीरस्स के महालिया सरीरोगाहणा पमरणीया । येषां पुनः पञ्चविंशतिसागरोपमाणि तत्र स्थितिस्ते- त्ता ? गोयमा ! सरीरप्पमाणमित्ता विक्खंजबाहरणं । षां द्वौ हस्तौ षट् दस्तस्यैकादशनागा भवधारणीया। चतुर्थेऽ- आयामणं जहन्नेणं अंगुलस्स असंखेज्जइनागं । उक्कोसेणं पिं अवेयके येषां पञ्चविंशतिसागरोपमाणि स्थितिस्तेषामेताव
तिरियलोगाओ लोगंतो एवं जाव चनरिंदियस्स ।। तीजवधारणीया । येषां पुनस्तत्र ईशतिसागरोपमाणि स्थितिस्तेषां द्वौ हस्तौ पञ्च हस्तस्यैकादशनागाः । पञ्चमेऽपि
जीवस्य नैरयिकत्वादिविशेषणाविवक्वायांसामान्यतःसंसारिप्रैवेयके येषां पदिशतिसागरोपमाणि तेषामेतावती । येषां तु णो, णमिति वाक्यामकारे । मारणान्तिकसमुद्धातेन वक्ष्यमाणतत्र सप्तविंशतिसागरोपमाणि तेषां द्वौ हस्तौ चत्वारो हस्तस्यै- सवणेन समवहतस्य सत्ता (के महालिया इति) किं महती किं कादशभागाः नवधारणीया । षष्ठेऽपि ग्रैचेयके येषां सप्तविंशति- प्रमाणमहत्वा शरीरावगाहना । शरीरमौदारिकादिकमप्यस्ति सागरोपमाणि तेषामेतावत्येव भवधारणीया । येषां पुनस्तत्राष्टा- तत आह । तेजसः शरीरस्य प्रज्ञप्ता? भगवानाह । गौतम! शरीविंशतिसागरोपमाणि स्थितिस्तेषां द्वौ हस्ती त्रयो हस्तस्यैकादश- रप्रमाणमात्रा विष्कम्नबाहुल्येन । विष्कम्भश्च बाहुल्यं च विष्कजागाः भवधारणीया । सप्तमेऽपि प्रैवेयके येषामविशतिसा. म्नबाहुल्यं समाहारो हन्दूस्तेन विष्कम्नेन बाहुल्येन चेत्यर्थः । गरोपमाणि तेषामतावती । येषां पुनस्तत्र एकोनत्रिशत्सागराप- तत्र विष्कम्न उदरादिविस्तारः बाहुल्यमुरः पृष्ठस्थूलता आयामो माणि तेषां भवधारणीया । द्वौ हस्तौ द्वौ च हस्तस्यैकादशभागी। दैर्घ्यम्। तत्र पायामेन जघन्यतोऽङ्गमस्यासंख्येयभागः। अङ्गमाभष्टमेऽपि ग्रैवेयके येषां स्थितिरेकोनत्रिंशत्सागरोपमाणि तेषा- संख्येयभागप्रमाणा । श्यं च एकेन्ज्यिस्यैकेन्छियेत्यासनमुत्पामेतावत्प्रमाणा येषां पुनस्तत्र त्रिंशत्सागरोपमाणि स्थितिस्तषां द्यमानस्य इष्टव्या । उत्कर्षतो लोकान्ताल्लोकान्तः। किमुक्तं नवद्वौ हस्तौ एकस्य हस्तस्यैकादश नागाभवधारणीया। नवमेs- ति । अधोलोकान्तादारज्य यावर्वलोकान्तः कर्वलोकान्तादापि अवेयके येषां स्थितिस्त्रिंशत्सागरोपमाणि तेषां अवधारणीया रज्य यावदधोलोकान्तस्तावत्प्रमाणा इति। श्यं च सूक्ष्मस्य बादएतावत्प्रमाणा । येषां पुनरेकत्रिंशत्सागरोपमाणि तत्र स्थिति- रस्य एकोन्छियस्य वेदितव्या नशेषस्यासम्नवात् । पकेन्द्रिया स्तषां परिपूर्णों द्वौ हस्तौ जवधारणीया ( एवं अणुत्तरे इत्या
हि सदमा बादराश्च यथायोग समस्तेऽपि लोके वर्तन्ते न शेषादि) एवं प्रैवेयकोक्तेन प्रकारेण अनुत्तपिपातिकदवानामपि सू
स्ततो यदा सूमो यादरो वा एकेन्द्रियोऽधोलोके वर्तमानः त्रं वक्तव्यं नवरमुत्कर्षतो भवधारणीया । एका रनिहस्तोवक्त
उर्ध्वक्षोकान्ते सदमतया बादरतया वोत्पत्तुमिच्छन्ति ऊर्चसोकाव्यः । एतच त्रयस्त्रिंशत्सागरोपमस्थितिकान् प्रति ज्ञातव्यं येषां न्ते वा वर्तमानः सुक्ष्मो यादरो वा अधोलोकान्ते सूदमतया पापुनर्विजयादिषु चतुर्पु विमानषु एकत्रिंशत्सागरोपमाणि स्थिति
दरतया चोत्पत्स्यते तदा तस्य मारणान्तिकसमुद्धातन समयस्तेषां परिपूर्णों द्वौ हस्तौ नवधारणीया । येषां पुनस्तत्रैव मध्य
हतस्य यथोक्तप्रमाणा तैजसशरीरावगाहना नवति । एतेन मा द्वात्रिंशत्सागरोपमाणि स्थितिस्तेषां एको हस्त एकस्य ह- पृथिव्यप्तेजोवायुवनस्पतिसूत्राएयपि भावितानि इष्टव्यानि । स्तस्यैकादश नागो नवधारणीया । येषां पुनस्तत्र सर्वार्थसि- तथा हि-सुक्ष्मपृथिवीकायिकेऽधोझोके कर्वलोके वा वर्तमानो के महाविमाने त्रयस्त्रिंशत्सागरोपमाणि तेषामेको हस्तो नवधा- यदा सूक्ष्म पृथिवीकायिकादितया बादरवायुकायिकतयावा कर्वरणीया । जघन्या सर्वत्रागुवासंख्ययनागमात्रा । तदेवमुक्तानि | बोकेऽधोलोके वा समुत्पत्तुमिच्चति तदा नवति तस्य मारणावैक्रियशारीरस्यापि विधिसंस्थानावगाहनाप्रमाणानि ॥
न्तिकसमुदातेन समवहनम्योत्कर्षतो लोकान्तात् लोकान्तं याव(११) आहारकशरीरस्यावगाहना मानं यथा । सैजसशरीरावगाहना । एवमप्कायिकादिष्वपिजाव्यमाहीन्द्रिआहारगसरीरस्स एं भंते ! के महानिया सरीरोगाहना | यसूत्रे आयामेन जघन्यप्तोऽङ्गवासंख्येयभागप्रमाणों, यदा अपर्याप्तो पणत्ता ? गोयमा ! जहमेणं देसणारयणी उक्कोसेणं पडि- वीडियोऽङ्गलासंख्येयनागप्रमाणौदारिकशरीरःस्वप्रत्यासनप्रदेपुणा रयणी॥
शे एकेन्द्रियादितयोत्पद्यते तदाऽवसेया । अथवा यस्मिन् शरीरे (जहन्नेणं देसूणा रयणीइति ) आहारकशरीरस्य जघन्यतोऽ-1 स्थितः सन् मारणान्तिकसमुद्धातं करोति तस्मात शरीरात मारवगाहना देशोना किञ्चिदूनारनिहस्तः तथाविधप्रयत्नभावप्रा-1 णान्तिकसमुद्धातवशाहिर्विनिर्गततैजसशरीरस्यायामषिष्कम्भरम्नसमयेऽपि तस्या पतावत्या पवाभावात् । तदेवमुक्तान्याहा- विस्तारैरवगाहना चिस्यते न तच्छरीरसहितस्य, अन्यथा प्रवनपरकशरीरस्य विधिसंस्थावगाहनामानानि ॥
त्यादेर्यजघन्यतोऽङ्गलासंख्येयनागत्वं वदयते तद्विरुध्येत । भव(१२) तैजसशरीरस्यावगाहनामानमाह ॥
नपत्यादिशरीराणां सप्तादिहस्तप्रमाणत्वात् । ततो महाकायोऽपि जीवस्स णं भंते ! मारणंतियसमुग्याएणं समोहयस्स | द्वीडियो यदा स्वप्रत्यासने देशे एकेन्द्रियतयोत्पद्यते तदाऽव्यङ्गतेयासरीरस्स के महालिया सरीरोगाहना पणत्ता ? स
खासंख्येय नागप्रमाणा वेदितव्या उत्कर्षतस्तिर्यग्लोकाखोकाम्तः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org