________________
(02) निधानराजेन्द्रः |
भोगाहणा
किमुकं भवति । तिर्यखादधोलोकान्त कोकान्सो या या बता भवति तावत्प्रमाणा इत्यर्थः । कथमेतावत्प्रमाणेति चेदुच्यते हीन्द्रिया एकेन्द्रियेष्वप्युत्पद्यन्ते । एकेन्द्रियाश्च सकललोकव्यापिनस्ततो यदा तिर्यग्लोकस्थितो द्वीन्द्रियः ऊर्ध्वलोकान्ते अधोलोकान्ते वा एकेन्द्रियतया समुत्पद्यते तदा भवति तस्य मारणान्तिकसमुद्धात समवहतस्य यथोक्त प्रमाणा तैजसशरीरावगाना | तिर्यलोकग्रहणं च प्रायस्तेषां तिर्यग्लोकस्वस्थानमिति कृतमन्यथा अशोक से अध्यक्ष से किक प्रामादी देशेऽपि परामकयनादीन्द्रियाः सम्भवन्ति इति तदपेक्षा 5तिरिक्तापि तैजसशरीरावगाहना प्रष्टव्या । एवं त्रिचतुरिन्द्रियसूत्रे अपि भावनीये ॥ नेरइयस्स जेते ! मारणंतिम मुग्धा एवं समोहयस्स यासरीरस्स के महालिया सरीरोगाहणा पणत्ता ? गोमा ! सरीरप्यमाणमेत्ता विकंभमाणवाढवणं श्रायामेणं जहत्रेणं सातिरेगं जोवणसहस्तं उकोसेणं आहे जाव अ
सत्तमा पुढी तिरियं जाव सर्वजुरमणे समुद्दे उ जाव पंडवणे पुक्खरयणीओ पंचिदियतिरिक्खजोशियसां जंते ! मारणं तियसमुग्धाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पणत्ता ? गोयमा ! जहा वेदिवसरीरस्स |
रविकायामेन जघन्यतो दासतिरेकं योजनसहस्रमु क्तं तदेवं परिज्ञावनीयम् । इह वलयामुखादयश्चत्वारः पातालकलशा सक्षयोजनावगाड्योजन सहस्रबाहल्यठिक्क रिकास्तेषामागो वायुपरिपूर्ण उपरितनस्त्रिजाग उदकपरिपूर्णो म यस्मिनागो वायूदयोसरापसरणधर्मस्तत्र यदा काल्सीमन्तकादिषु नरकेन्द्रकेषु वर्तमानो नैरयिकपाताल कलशप्रत्यासन्नवर्ती च स्वायुःकया दुकृत्या पाताल कलश कुड्यं योजनसह
बाहुल्य मिरवा पाता कलशमध्ये द्वितीये तृतीये वा त्रिनागे मत्स्यतयोत्पद्यते तदा भवति सातिरेक योजनसहस्रमाना नैरयिकस्य मारणान्तिकसमुद्धात समवहतस्य जघन्या तैजसशरीरावगाहना | उत्कर्षतो यावदधःसप्तमपृथ्वीतिर्यक् यावत्स्वयंरमणपर्यन्त पात्परमकपणे पुष्करिण्यस्तावद्या किमुक्तं भवाय सप्तमपृथिव्या रज्य विर्य यावत्स्वयंम णपर्यन्त ऊर्ध्वं यावत्पएम कघने पुष्करिण्यस्तावत्प्रमाणा एतावती च तदा लज्यते यदाऽधः सप्तमपृथिवीनारकः स्वयंभूरमणसमुद्रपर्यन्तं तत्परमकयने पुष्करिणति कृपचेन्द्रियस्योत्तसन्तोकान्तोऽपि भावना - यवत्कर्तव्यातिर्यक्रपश्यद्रिये पूत्यादसम्भवात् ।
मस्सस्स णं भंते! मारणंतियससुग्घाएणं समोहयस्म तेयासरीरस्स के महालिया सरीरोगाहना पडता ? गोयमा ! समय खिताओ लोगंतो । असुरकुमारस्स णं भंते ! मारणं तियसमुग्धाएणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाणा पण्णत्ता ? गोयमा ! सरीरप्प माणमिता विनवादद्वेणं आया जहणं अंगुलस्स प्रसंखेज्जश्नागं उक्कोसेणं हे जाव तच्चाए पुढवीहेटिक्षे परियंते तिरियं जाव सर्वतूरमणसमुदस्स बाहिरि -
Jain Education. International.....
ओगाहणा इयंते उट्टं जाव इसीपभारा पुढवी । एवं जाव यशियकुमारो वाणमंतरजोइसियसोहम्मीसागा प एवं चेव । सकुमारदेवस्स णं भंते! मारणं तियसमुग्धारणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाला पहाता ? गोयमा ! सरीरप्यमाणामत्ता विक्खंज बाहल्लणं । आयामेणं जहनेणं अंगुलस्स असंखेज्जइनागं । उक्कोसे
आहे जाप महापाताला दोच्ने तिजागे तिरियं जान सयंभूरमणसमुद्दे । उ जाव अच्चुओ कप्पो । एवं जाव सहस्सारदेवस्स | आयदेवस्स ते मारतियस मुग्धारणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पण्णत्ता ! गोपमा ! सरीरष्यमाणमता वि क्लंनबाहल्लेयं । [आापामेणं जहन्नेां अंगुलस्स असंखेज्जइनागं । उक्कोसेणं जाव अहो लोइयगामा । तिरियं जाव मस्सखेहं जाव अच्चुचो कप्पो । एवं जाव आरणदेवस्स अयदेवस्स वि एवं चेव नवरं जाव सगाई निमाणा । गेविज्जगदेवस्स शं भंते ! मारणंतियसमुग्धारणं समोहयस्स तेयासरीरस्स के महालिया सरीरोगाहणा पणत्ता ? गोयमा ! सरीरप्यमाणमेत्ता विक्खंमेणं बाइलेणं आयामेणं जहन्ने विजाहरसेडीओ
कोसे जाव अहो लोइयगामा । तिरियं जाव मणुस्सखेते । उ जान सगाई रिमालाई अणुतरोक्वाइयस्स वि एवं चैव ।।
मनुष्यस्योत्कर्षतः समयक्षेत्रात् समयप्रधानं क्षेत्र मयूरव्यंसकादिस्यान्मध्यमपदलोपी समासः । यस्मिन् तृतीये श्री. पप्रमाणे सूर्यादिक्रियाव्यङ्गयः समयो नाम कालद्रव्यमस्ति तत्स मयक्षेत्रं मानुषक्षेत्रमिति भावः तस्माद्यावदध ऊर्ध्वं वा लोकान्तस्तावत्प्रमादा मनुष्यस्याप्येकेन्द्रियेषूत्यादसंभवात् । स मयक्षेत्रग्रहणं समय क्षेत्रादन्यत्र मनुष्यजन्मनः संहरणस्य वा संभवेनातिरिक्ताया श्रवगाहनाया असंभवात् । श्रसुरकुमारादिस्तनितकुमार पर्यवसाना भवनपतिन्य सज्योतिकसी धर्मेशानदेवानां जघन्यतोऽङ्गला संध्येयभागः कथमिति चेदुपते। एते हो केन्द्रियेत्पद्यन्ते ततो यदा ते स्वाभरशेष्या दिषु कुण्डलादिषु वा ये मणयः पद्मरागादयः तेषु गृना मूच्छितास्तदध्यवसायिनस्तेष्वव शरीरस्थेष्वाभरणादिषु पृथिवीकायिकत्वेनोत्पद्यते तदा भवति जघन्यतोऽमुलासंख्येयभागममाणा तैजसशरीरावगाहना । श्रन्ये त्वन्यथाऽत्र भावनिकां कुर्वन्ति सा च नातििित न लिखिता न च दूषिता । कु मार्ग न हि तित्यः पुनस्तमनुधावतीति न्यायानुसरणात् । उत्कर्षतो यावदधस्तृतीयस्याः पृथिव्या श्रधस्तनश्वरमान्तस्तिक यावत्स्वयंभूरमणसमुद्रस्य वायो वेदिकान्ता यावदीपत्प्राग्भारा पृथिवी तावद्द्रष्टव्या कथमिति चेदुच्यते । यदा भवनपत्यादिको देवस्तृतीयस्याः पृथिव्या अधस्तनं चरमान्तं यावत्कुतश्चित प्रयोजनवशात् गतो भवति तत्र च गतः सन् कथमपि स्वायुःक्षयान्मृत्वा तिर्यक्स्वयंभूरमण
For Private & Personal Use Only
www.jainelibrary.org