________________
(०३) ओगाहणा अमिधानराजेन्द्रः।
ओगाहणा समुद्रपाह्यवेदिकान्ते यदि वा ईषत्प्राग्भाराभिधपृथिवीपर्यन्तं अच्चुत्रो कप्पो" इति। अच्युतदेवो हि यदा चिन्स्यते तदा कपृथिवीकायिकतयोत्पद्यते तदा भवत्युत्कर्षतो यथोक्ता, तथा थमूर्व यावदच्युतकल्प इति घटते तस्य तस्य विद्यमानत्वात् तेजसशरीरावगाहना । सनत्कुमारदेवस्यापि जघन्यतोऽङ्गला- केवलमच्युतदेवोऽपि कदाचिदूर्व स्वविमानपर्यन्तं यावद्गच्चसंख्येयभागप्रमाणा तैजसशरीरावगाहना। कथमिति चेदुच्यते ति तत्र च गतः सन् कालमपि करोति तत उक्तम् "उहं जावसइह सनत्कुमारादय पकेन्द्रियेषु विकलेन्द्रियेषु चा नोत्पद्यन्ते या विमाणाई" इति । प्रैवेयकानुत्तरमुरा जगवन्दनादिकमपि तथा भवस्वाभाव्यात् किन्तु तिर्यकपञ्चेन्द्रियेषु मनुष्येषु वा ततो तत्रस्था एव कुर्वन्ति तत इहागमनासंभवादङ्गलासंख्येयभागयदा मन्दरादिषु पुष्करिएयादिषु जलावगाहं कुर्वन्तः स्वन्नवायु:- प्रमाणता न मन्यते । किन्तु यदा वैताट्यगतासु विद्याधरश्रेणिःक्यात्तत्रैव प्रत्यासन्ने देशे मत्स्यतयोत्पद्यन्ते तदाऽङ्गासंख्येयजा
त्पद्यन्ते तदा स्वस्थानादारज्याधो थावद्विद्याधरश्रेणयस्तावगप्रमाणा द्रष्टव्या । अथवा पूर्वसम्बन्धिनी मनुष्यस्त्रियं मनुष्येणों- त्प्रमाणा जघन्या तेजसशरीरावगाहना। अतोऽपि मध्ये जघन्यपभुक्तामुपलज्य गाढानुरागादिहागत्य परिष्वजते परिष्वज्य च तराया असंजवात् । उत्कृष्टा यावदधोलौकिका ग्रामास्ततोऽप्यध तदवाच्यप्रदेशे स्वावाच्य प्रक्रिप्य कासं कृत्वा तस्या एव गर्भे पु. उत्पादासनवात् । तिर्यग् यावन्मनुष्यवेत्रपर्यन्तस्ततः परं तिर्यरुषबीजे समुत्पद्यते तदा बज्यते ततोऽधः पातालकशानां लक- गप्युत्पादानावात् । यद्यपि हि विद्याधरा विद्याधर्यश्च नन्दीश्वरं योजनप्रमाणावगाहानां द्वितीयत्रिभागं यावत् तिर्यक् यावत्स्वयं- यावद्गच्छन्ति अर्वाक संभोगमपि कुर्वन्ति तथापि मनुष्यकेत्रानूरमणपर्यन्तमूर्व यावदच्युतकल्पस्तावदवगन्तव्या ।कथमिति त्परतो गर्भे मनुष्येषु नोत्पद्यन्ते ततस्तिर्यग् यावन्मनुष्यकेत्रमिचेदुच्यते इह सनत्कुमारादिदेवानामन्यदैव निश्रया अच्युतकरूपं त्युक्तम्। प्रज्ञा २१पद ।स्थाका (सिझानामवगाहनासिरूशब्दे वयावफमने जवति न च तत्र वाप्यादिषु मत्स्यादयः सन्ति तत क्ष्यामि-उत्पबजीवानामवगाहनात्रैवोक्ता-पर्याप्तानां संझिपश्चेइह तिर्यग्मनुष्येषूत्पत्तव्यम् । तत्र यदा सनत्कुमारदेवोऽन्यदैव नियतिर्यग्यानिकस्य नैरयिकेषूपपन्नस्यावगाहना उववायशब्दे) निश्रया अच्युतकल्पं गतो भवति तत्र च गतः सन् स्वायु-क- (१३) अथ जीवप्रदेशपरिमाणनिरूपणपूर्वकं निगोदादी-- यात्कानं कृत्वा तिर्यक् स्वयंभूरमणपर्यन्ते यदि वाऽधःपातास
नामवगाहनामानमन्निधित्सुराह । कनशानां द्वितीये विभागे वायदकयोरुत्सरणापसरणभाविनि
लोगस्स य जीवस्स य, होति पएसा असंखया तुल्ला । मत्स्यादितयोत्पद्यते तदा नवति तस्य तिर्यगधो वा यथोक्तकमेण तैजसशरीरावगाहनेति ( एवं जाव सहस्सारदेवस्सत्ति)
अंगुलअसंखनागो, निगोयजीयगोलगोगाहो ॥ १३ ॥ एवं सनत्कुमारदेवगतेन प्रकारेण जघन्यत उत्कर्षतश्च तैजसश-1
लोकजीवयोः प्रत्येकमसंख्येयाः प्रदेशा भवन्ति ते च परस्परीरावगाहना तावहाच्या यावत्सहस्रारदेवनावनाऽपि च सर्व
रेण तुल्या पव । एषां च संकोचविशेषात् । अङ्गनासंख्येयनागो त्रापि च समाना पानतदेवस्यापि जघन्यतोऽङ्गलासंख्येयनाग-|
निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति । निगोदादिसमाप्रमाणा तैजसशरीरावगाहना नन्वानतादयो देवा मनष्यवेवो- वगाहनतामेव समर्थयन्नाह । स्पद्यन्ते । मनुष्याश्च मनुष्यकेत्र एवेति कथमङ्गलासंख्येयन्नाग-1 जम्मि जीअो तमेव, निगोयतो तम्मि चेव गोस्रो वि। प्रमाणा उच्यते । इह पूर्वसम्बन्धिनी मनुष्यस्त्रियमन्येन मनुष्ये- निप्पज जं खेत्ते, तो ते तुझावगाहणया ।। १४॥ णोपचुक्तामानतदेवः कश्चनाप्यवधिज्ञानत उपन्यासन्नमृत्यु
यस्मिन् क्षेत्रे जीवोऽवगाहते तस्मिन्नेव निगोदो निगोदतया विपरीतस्वभावत्वात् सत्वचरितवैचित्र्यात् कर्मगतेरचि
व्याप्त्या जीवस्यावस्थानात् । (तोत्ति) ततस्तदनन्तरं तत्यत्वात् कामवृत्तेर्मशिनत्वाच्च । उक्तं च । "सत्यानां चरितं चित्र, विचित्रा कर्मणां गतिः । मलिनत्वं च कामानां, वृत्तिः प
स्मिन्नेव गोलोऽपि निष्पद्यते विवक्षितनिगोदावगाहनातिरि
तायाः शेषनिगोदावगाहनाया गोलकान्तरप्रवेशेन निगोदमार्यन्तदारुणा" इति । गाढानुरागादिहागत्य कुतोऽपि गूढान्तां
त्रत्वाद् गोलकावगाहनाया इति । यद्यस्मात्क्षेत्रे श्राकाशे ततस्ते परिष्वज्य तदवाच्यप्रदेशे स्वावाच्यं प्रक्किप्यातीव मूलितं स्वायुकयात्कालं कृत्वा यदा तस्या एव गर्भे मनुष्यबीजे मनुष्य
जीवनिगोदगोलास्तुल्यावगाहनकाः समावगाहनका इति । त्वनोत्पद्यते । मनुष्यबीजं च जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतो द्वादश
श्रथ जीवाद्यवगाहनासमता सामर्थ्येन यदेकत्र प्रदेशे जीव
प्रदेशमानं भवति तद्विभणिषुस्तत्प्रस्थापनार्थ प्रश्नं कारयन्नाह। मुहूर्तान् यावदवतिष्ठति । उक्तं च । “मगुस्सवीएणं नंते !कासाओ केव चिरं होह ? गोयमा ! जहन्नेणं अंतो मुहत्तं उक्कोसेणं
उक्कोसपयपएसे, किमेगजीवप्पएसरासिस्स । वारस मुहुत्ता इति" । ततो द्वादशमुहूर्ताभ्यन्तरे उपचुक्तां परि- होज्जेगनिगोयस्स व, गोलस्स व किं समोगाढं ॥१५॥ खज्य मृतस्य तत्रैवोत्पत्तिर्मनुष्यत्वेन इष्टन्या । उत्कर्षतोऽधो
तत्र जीवमाश्रित्योत्तरम् । यावदधोलौकिका ग्रामास्तिर्यग् यावन्मनुष्यकेत्रमूवं यावद- जीवस्स लोगमेत्तस्स, सुहमोगाहणावगाढस्स । च्युतः कल्पस्तावदवसेया । कथमिति चेऽच्यते । वह यदा- एकेकम्मि पएसे, होति पएसा असंखेज्जा ॥ १६ ॥ नतदेवः कस्याप्यन्यस्य निश्रया अच्युतकल्पं गतो प्रवति स च तत्र गतः सन् कादं कृत्वाऽधो लौकिकग्रामेषु यदि वा मनुष्य
ते च किल कल्पनया कोटिशतसंख्यस्य जीवप्रदेशराशेः केत्रपर्यन्तं मनुष्यत्वेनोत्पद्यते तदा लज्यते । एवं प्राणतारणा
प्रदेशदशसहस्र स्वरूपजीवावगाहनया भागे हते लक्षमाना च्युतकल्पदेवानामपि भावनीयं तथा चाह । “ एवं जाव बार
भवन्तीति । अथ निगोदमाश्रित्याह ।। णदेवस्स अच्चुयदेवस्स एवं चेव नवरं लकं जाव सयाई विमा
लोगस्स हिए भागे, निगोयोगाहणाइ जं लम् । णाई" इति अच्युतदेवस्यापि जघन्यत उत्कर्षतश्च तेजसशरी- उकोसपए तिगयं, एत्तियमेक्केकजीवाओ॥ १७॥ रावगाहना । एवमेव एवं प्रमाणैव परं सूत्रपारे। " उहं जाव | लोकस्य कल्पनया प्रदेशकोटिशतमानस्य हते भागे निगोसयाई विमाणाई" इति वक्तव्यम् । न तु " उषं जाव दावगाहनया कल्पनातः प्रदेशदशसहस्त्रीमानया यल्लम्धं तस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org