________________
(७४) श्रोगाहणा अभिधानराजेन्द्रः।
योगाहणा किल लक्षपरिमाणमुत्कृष्टपदेऽतिगतमवगाढमेतावदेकैकजी- तसमत्वबुभुत्सोर्गोलकमेकेकं ततश्च एवमुक्तत्रामस्थापने उत्कृष्टवाननन्तजीवात्मकनिगोदसंबन्धिनः एकैकजीवसत्कमित्यर्थोs- पदे ये एकजीवप्रदेशास्ते तथा तेषु तत्परिमाणेष्वाकाशप्रदेशेमेन निगोदसत्कमुत्कृष्टपदे यदवगाढं तद्दर्शितम् । अथ गोलक- वित्यर्थः । मान्ति गोला इति गम्यं यावन्त उत्कृष्टपदे एकजीसत्कं यत्तत्रावगाढं तहर्शयति ।
घप्रदेशास्तावन्तो गोजका अपि भवन्तीत्यर्थस्ते च कल्पनया एवं दवाओ, सव्वेसिं एकगोलजीवाणं ।
किन लकमाना उन्नयेऽपीति न०११ श०१० उ०। (टीकोक्ता उकोसपयमश्गया, होति पएसा असंखगुणा ।। १० ।।।
अपि गाथाः सार्थकत्वात्स्थूलारैाख्याताः)प्रज्ञा [परमाणुयथा निगोदजीवेभ्योऽसंख्येयगुणास्तत्प्रदेशा उत्कृष्टपदेऽति
पुद्गलादीनामसिधारादिषु पुग्गशब्दे-केवडी यस्मिन्नाकाशप्रगता एवं द्रव्यार्थात् व्यार्थतया न तु प्रदेशार्थतया । सब्वे
देशेष्ववगाढस्तत्रैव हस्ताद्यवगाह्य स्थातुं शक्त इति केवत्रिशब्द) सिंति) सर्वेभ्यः । (एक्कगोलजीवाणंति) एकगोलगतजीव
(१४) एकत्रैक एव धर्मास्तिकायादिप्रदेशा अवगाढाः । यथा । द्रव्येभ्यः सकाशात् उत्कृष्टपदमतिगता भवन्ति । प्रदेशा असं
जत्थ णं जंते ! एगे धम्मत्थिकायपदसे ओगाढे तत्थ ख्यातगुणाः । इह किल अनन्तजीवोऽपि निगोदः कल्पनया
केवइया धम्मत्यिकायपदेसा ओगाढा णत्थि एक्को वि, केलक्षजीवः । गोलकश्वासंख्यातनिगोदोऽपि कल्पनया लक्षनि- वश्या अहम्मस्थिकायपदेसा ओगाढा एको, केवइया आगोदस्ततश्च लक्षस्य लक्षगुणने कोटिसहस्रसंख्याकल्पनया
गासस्थिकायपदेसा एक्को, केवइया जीवत्थिकायपदेसा गोलके जीचा भवन्ति । तत्प्रदेशानां च लक्ष लक्षमुत्कृष्टपदेऽतिगतमतश्चैकगोलकजीवेभ्यः सकाशादेकत्र प्रदेशेऽसंख्येय
अर्थता । केवड्या पोग्गलस्थिकायपदेसा अणंता । केवगुणा जीवप्रदेशा भवन्तीत्युक्तम् । अथ तत्र गुणकारणराशेः
इया अच्छा समया ? सिय ओगाढा सिय णोोगाढा । परिमाणनिर्णयार्थमुच्यते।
जा ओगाढा अणंता । जत्थ एं भंते ! एगे अहम्मत्थितं पुण केवइएणं, गुणियमसंखेज्जयं नवेजाहि । कायपदेसे ओगाढे तत्य केवड्या धम्मत्थिकायपदसा प्रोभइ दबढाए, जावश्या सबगोलत्ति ।।१५।। गाढा ? एक्को । केवड्या अहम्मत्थि कायपदेसा ? णत्यि तत्पुनरनन्तरोक्तमुत्कृष्टपदातिगतजीवप्रदेशराशेः सम्बन्धि कि
एको वि। सेसं जहा धम्मत्थिकायस्स । जत्थ णं भंते ! एगे यता किं परिमाणेन संख्येयराशिना गुणितं सत् (असंखे
आगासात्यकायपदेसे श्रोगाढे तत्थ केवड्या धम्मत्थिकाजायंति) असंख्येयकमसंख्यातगुणनाद्वारा यातं भवेत्स्यादिति । भण्यते अत्रोत्तरम् । व्यार्थतया न तु प्रदेशार्थतया यावन्तः
यपदेसा ओगाढा ? सिय ओगाढा सिय पोोगादा, जइ सर्वगोलकाः सकललोकगोलकास्तावन्त एवति गम्यं, स चोक
प्रोगाढा एको, एवं अहम्मस्थिकायपदेसा वि । केवश्या धृपदगतेकजीवप्रदेशराशिमन्तव्यः । सकसगोलकानां तत्तुल्य- आगासत्थिकाय? एथिएको वि । केवइया जीवस्थि०१ स्वादिति ॥
सिय अोगाढा सिय णो अोगाढा । जइ ओगाढा अणंता, किं कारणमोगाहण-तुबत्ता जियनिगोयगोलाणं ।
एवं जाव अच्छा समया। जत्थ एंजते! एगेजीवस्थिकायगोला उकोसपए-क जियपएसेहिं तो तुझा ॥२०॥
पदेसे तत्य केवइया धम्मत्थिकायपदेसे एको, एवं अहम्म(किं कारणंति ) कस्मात्कारणात यावन्तः सर्वगोबास्तावन्त
स्थिकायपदेसावि एवं आगासस्थिकायपदेसा वि । केवइया एवोत्कृष्टपदगतैकजीवप्रदेशा इति प्रश्नः । अत्रोत्तरमवगाहना तुल्यत्वात् केषामित्याह । जीवनिगोदगोजानामवगाहनातुल्यत्वं
जीवस्थिकाय? अणंता सेसं जहा धम्मस्थिकायस्स । जत्थ चैषामङ्गलासंख्येयभागमात्रावगाहित्वादिति । यस्मादेवं ( तो- णं ते ! पोग्गलत्थिकायपदेसे ओगाढे तत्थ केवश्या धम्मत्ति) तस्माद्गोवाः सकललोकसंबन्धिन उत्कृष्टपदे ये एकस्य जी. स्थिकायपदसे? एवं जहा जीवस्थिकायपदेसे तहेब हिरवसेसं वस्य प्रदेशास्ते तथा तैरुत्कृष्टपदैकजीवप्रदेशैस्तुल्या नवन्ति । जत्थ एंजते ! दो पोग्गलत्थिकायपदेसा ओगाढा तत्थ णं एतस्यैव नावनार्थमुच्यते ।
केवड्या धम्मत्यिकाय ?सिय एको, सिय दोलि, एवं अगोलेहिं हिए लोगे, आगच्छद जं तमगजीवस्स ।
हम्मस्थिकायस्स वि एवं आगासस्थिकायस्स वि सेसं जहा नकोसपयगयपए-सरासितु नवइ जम्हा ॥ २१ ॥
धम्मस्थिकायस्स । जत्थ णं नंते ! तिरिण पोग्गलत्थिगोर्गोसावगाहनाप्रदेशैः कल्पनया दशसहस्रसंख्यैः हृते वि
कायप्पएसा अोगाढा तत्थ केवइया धम्मस्थिकायपदेसा भक्ते हतविजाग इत्यर्थः । झोके लोकप्रदेशराशी कल्पनयककोटिशतप्रमाणे आगच्गत मन्यते । यत्सर्वगोरकसंख्यानं क
प्रोगाढा ? सिय एको सिय दोलि सिय तिमि एवं अहरूपनया लक्वमित्यर्थः तदेकजीवस्य संबन्धिना पूर्वोक्तप्रकारतः म्मस्थिकायस्स वि । एवं आगासत्थिकायस्स वि । सेसं कल्पनया लक्कप्रमाणैवोत्कृष्टषदगतप्रदेशराशिना तुल्यं भवति । जहेव दोएहं । एवं एकेको वयम्बो पएसो आदिबेहिं तियस्मात्तस्माकोसा उत्कृष्टपदैकजीवप्रदेशस्तुल्या जवन्ति ॥ प्रकृ
गिण अस्थिकाएहिं सेसेहिं जहेव दोएहं जाव दसएह सिय तमेवेति । एवं गोलकानामुत्कृष्टपदगतेकजीवप्रदेशानां च तुल्य
एको, सिय दोएिण, सिय तिषिण, जाव सिय दस । त्वं समर्थितम् । पुनस्तदेव प्रकारान्तरण समर्थयति ॥ अहवा लोगपएसे, एक्केके उवयगोलमेक्केकं ।
संखेज्जाणं सिय एक्को सिय दोषिण, जाव सिय दस सिय एवं नकोसपए-कजियपएसेसु मायत्ति ।। २३ ॥
संखेज्जा । असंखेज्जाणं सिय एक्को जाव सिय संखज्जा अथवा लोकस्यैव प्रदेशे एकैकस्मिन् स्थापय निधेहि । विवकि- सिय असंखेजा, जहा असंखेज्जा एवं अणंता वि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org