________________
गोयम
(५७) गोयम
अभिधानराजेन्सः । नगारः। अयं चावगीतगोत्रोऽपि स्यादित्यत पाह-(गोयमगोत्ते ण शीलं यस्य स तथा । (उच्छूढसरीरे त्ति) उच्छूढम् उज्जितति) गौतमसगोत्र इत्यर्थः । श्रयञ्च तत्कालोचितदेहमानापे | मियोज्झितं शरीरं येन तत्संस्कारत्यागात्स तथा। (संखित्तवि. क्या न्यूनाधिकदेहोऽपि स्यादित्यत श्राह-( सत्तुस्सेहे त्ति) सबतेउलेस्से त्ति) संक्किप्ता शरीरान्तलीनत्वेन हस्वतां गता वि. सप्तहस्तोच्छ्रयः । श्रयं च बक्षणहीनोऽपि स्यादिस्यत पाह- पुला विस्तीर्णी अनेकयोजनप्रमाणवेत्राश्रितबस्तुदहनसमर्थ[समचरंससंगणसंठिए त्ति समं नानेपरि अधश्च सकल- स्वात्तेजोलेश्या विशिष्टतपोजन्यलब्धिविशेषप्रनवा तेजोज्वाला पुरुषलकणोपेतावयवतया तुल्यं, तच्च तच्चतुरनं च प्रधान यस्य स तथा । मूलटीकाकृता तु-" उच्छ्ढसरीरसंस्वित्तधिसमचतुरस्रम । अथवा-समाः शरीरमकणोक्तप्रमाणाविसंवादि- पुलतेयलेसे ति" कर्मधारयं कृत्वा व्याख्यातमिति । (चन्हसन्यश्चतस्रोऽनयो यस्य तत्समचतुरस्रम् । अनय स्त्विह चतुर्दिग्ना. पुटिव नि) चतुईशपूर्वाणि विद्यन्ते यस्य तेनैव तेषां रचितत्वागोपलक्विताः शरीरावयवा इति । अन्ये स्वाहुः--समा अन्य दसौ चतुर्दशपूर्वी अनेन तस्य श्रुतकेववितामाहास चावधिकानाधिकाश्चतस्रोऽप्यश्रयो यत्र तत्समचतरश्रम । अश्रयश्च पर्य
नादिविकलोऽपि स्यादत आह-चिउनाणावगप ति) केबसवासनोपविष्टस्य जानुनोरन्तरम, आसनस्थ ललाटोपरिभा- शानवर्जज्ञानचतुष्कसमन्वित इत्यर्थः । उक्तविशेषणद्वययुक्तो गस्य चान्तरं,दक्विणस्कन्धस्य वामजानुन अन्तरं, वामस्कन्ध- पि कश्चिन्न समग्रश्रुतविषयव्यापिकानो भवति । चतुर्वेशपूर्वस्य दक्विणजानुनश्चान्तर मिति । अन्ये त्वाहुः--विस्तारोत्सेधयोः । विदां षदम्थानकपतितत्वन श्रवणादित्यत आह-(सव्यक्खरसं. समत्वात समचतुरनं तश्च तत् संस्थानचाकारः समचतुरस्त्र- निवाइ ति) सवे च ते अक्षरसन्निपाताश्च तत्संयोगाः सर्वेषां संस्थानं, तेन संस्थितो व्यवस्थितो यः स तथा । अयञ्च दीन- चाकराणां निसन्निपाताः सर्वावरसन्निपातास्ते यस्य शेयतसंहननोऽपि स्यादित्यत आह-(बजरिसहणारायसंघयणे त्ति) | या सन्ति ससर्वाकरसन्निपाती, श्रव्याणि वा श्रवणसुखकावह संहननम् अस्थिसंचयविशेषः । वज्रादीनां लक्षणमिदम "रि- रीणि अक्कराणि साङ्गत्येन नितरां वदितुं शीलमस्येति श्रसभो य होइ पट्टो, वजं पुण कीलयं वियाणाहि । भो म- व्याक्करसान्त्रवादी, स च एवंगुणविशिष्टो भगवान् विनयराकडवंधो, णारायं तं वियाणाहि" ॥१॥ तत्र वज्रं च तत्कीवि- शिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च (समणस्स भगकाकीलितकाष्ठसम्पुटेोपमसामर्थ्य युक्तत्वात् , ऋषभश्च लोहा
वो महावीरस्स अदूरसामंते) विहरति इति योगः। तत्र दिमयपट्टबद्धकाष्ठसम्पुटोपमसामर्थ्यान्वितत्वाद्वजर्षनः। स चासौ
दुरं च विप्रकृष्टं सामन्तं च सन्निकटं, तनिषेधाद दूरसानाराचश्च उभयतो मर्कटबन्धनिबरूकाष्ठसम्पुटोपमसामो
मन्तं, तत्र नातिदूरे, नातिनिकट इत्यर्थः । किंविधः संस्तत्र पेतत्वात् वज्रर्षजनाराचः,सचासौ संहननमस्थिसंचयविशेषोऽ
विहरतीत्यत आह-( उम्लु जाणु त्ति ) ऊर्द्ध जानुनी यस्यानुत्तमसामर्थ्ययोगाद्यस्यासौ वज्रर्षभनागचसंहननः । अन्ये तु. सावूकंजानुः, शुरूपृथिव्यासनवजनादौपग्रहिकनिषद्याया भकीलिकादिमत्वमस्नामेव वर्णयन्ति । अयश्च निन्द्यवर्णोऽपि
भवाचोत्कुटुकासन इत्यर्थः। (अहोसिरेत्ति ) अधोमुखो नोर्दू स्यादित्यत आह-(कणगपुलगनिघसपम्ह गोरे) कनकस्य सु
तिर्यग्वा विक्तिप्तदृष्टिः, किन्तु नियतभूभागनियमितष्ठिरिति वर्णस्य (पुलग त्ति) यः पुलको लवस्तस्य यो निकषः कषपट्ट
भावः । (काण कोट्ठोवगए त्ति ) ध्यानं धर्म्य शुक्लं वा तदेव के रेखालक्षणः, तथा । (पम्द त्ति) पद्मपदमाणि केसराणि तब्बू
कोष्ठः कुसूलो भ्यानकोष्ठः, तमुपगतस्तत्र प्रविष्टो ध्यानकोष्ठो. कौरो यः स तथा । वृरुव्याख्या तु-कनकस्य न सोहादेर्यः पुल
पगतः । यथाहि कोष्ठके धान्य प्रक्तिप्तमविप्रसृतं भवत्येवं स का सारो वर्णातिशयस्तत्प्रधानो यो निकषो रेखा तस्य यत्प
नगवान् ध्यानतोऽविप्रकाणेन्द्रियान्तःकरणवृत्तिरिति ( संजका बहलत्वं तद्वनौरो यःस तथा । अथवा-कनकस्य यः पुल को
मेणं ति) संवरेण [ तवस त्ति ] अनशनादिना, चशब्दः समुअद्भुतत्वे सति बिन्दुस्तस्य निकषो वर्णतः सदृशो यः स तथा।
च्चयाओं बुप्तोऽत्र भव्यः । संयमतपोग्रहणं चानयोः प्रधान(पम्ह त्ति) पद्म, तस्य चेह प्रस्तावात्केसराणि गृह्यन्ते, ततः
मोक्षाङ्गत्वख्यापनार्थम् । प्रधानत्वञ्च संयमस्य नवकर्मानुपापावनौरो यः स तथा । ततः पदद्वयस्य कर्मधारयः । अयश्च विशिष्चरणरहितोऽपि स्यादित्यत आद-( उन्गतचे ति)
दानहेतुत्वेन, तपसश्च पुगणकर्मनिर्जरणहेतुत्वेन भवति चाभिउग्रमप्रधृष्यं तपोऽनशनादि यस्य स उग्रतपाः, यदन्येन प्राकृ
नवकर्मानुपादानात् पुराणकर्मक्षपणाच्च सकलकर्मक्यलक्त
णो मोक्ष इति (अप्पाणं भावमाणे विहर त्ति) आत्मानं तपुंसा न शक्यते चिन्तयितुमपि तद्विधेन तपसा युक्त इत्यर्थः।
वासयंस्तिष्ठतीत्यर्थः॥ (दित्ततवे सि)। दीप्तं जाज्वल्यमानदहन श्व कर्मवनगहनदइनसमर्थतया ज्वलितं तपो धम्मेध्यानादि यस्य स तथा । (त
तए णं से भगवं गोयमे जायस जायसंसये संजायकोसतवे ति)। तप्तं तपो येनासौ तप्ततपाः। एवं हि तेन तत्तपस्त
उहले उप्पमसले उप्पामसंसए उप्पलकोउहवे संजायतं येन कर्माणि सन्ताप्यन्ते न तपसा स्वात्माऽपि तपोरूपः सट्टे संजायसंसए संजायकोउहवे नहाए नट्ठति । उहाए सन्तापितो यतोऽन्यस्यास्पृश्यमिव जातमिति (महातवेत्ति)
उतॄत्ता जेणेव समणे जगवं महावीरे तेणेव उवागच्छ । आशंसादोषरहितत्वात् प्रशस्ततपाः। (उराले ति) भीम उग्रादिविशेषणविशिष्टतपाकरणात्पावस्थानामल्पसत्वानां भयान
उवागचित्ता समणं जगवं महावीरं तिखुत्तो आयाहिक इत्यर्थः । अन्ये त्वाहुः-[ नराले ति] उदारः प्रधानः [घोरे
णपयाहिणं करे। करेइत्ता वंदइ, णमंसइ,वंदित्ता णमंसित्ता त्ति ] घोरो निघृणः, परीषदेन्डियादिरिपुगणविनाशमाश्रित्य पच्चासले णातिदूरे मुस्सूसमाणे मंसमाणे अनिमुहे विनिर्दय इत्यर्थः । अन्ये त्वात्मनिरपेक्षं घोरमाहुः-(घोरगुणे ति) णएणं पंजलिउडे पज्जुवासमाणे एवं क्यासी-॥ घोरा अन्यैपुरनुचरा गुणा मूलगुणादयो यस्य स तथा (घोर- (तपणं से सि) ततो ध्यानकोष्ठोपगतविहरणानन्तरं, णमितवस्सि त्ति) घोरैस्तपोनिस्तपस्वीत्यर्थः । ( घोरबंजरवासि | तिवाक्यालङ्कारार्थः 'से' इति प्रस्तुतपरामर्शायः । तस्य तु ति) घोरं दारुणमल्पसत्वैधुरनुचरत्वाद्यब्रह्मचर्य तत्र वस्तं । सामान्योकस्य विशेषावधारणार्थमाह-(भगवं गोयमे ति) कि.
२४०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org