________________
( ५) गोयम अनिधानराजेन्षः।
गोयम मित्याह-(जायसवे इत्यादि जातश्रमादिविशेषणः सन्नुत्तिष्ठ- घन्दते बाचा स्तौति । ( नमसा ति) नमस्यति, कातीति योगः। तत्र जाता प्रवृत्ता श्रद्धा इच्छा वक्ष्यमाणार्थतत्वज्ञानं येन प्रणमति [ नचासन्ने त्ति ] न नैव प्रत्यासन्नोऽतिप्रति यस्यासौ जातश्रद्धा तथा जातः संशयो यस्य स जातसं- निकटः, अवग्रहपरिहारान्नात्यासन्ने वा स्थाने, वर्तमान इति शयः । संशयस्त्वनवधारितार्थज्ञानम् |स चैवम-तस्य नगवतो गम्यम् । [ नाइदरे ति] न नैवातिदूरोऽतिविप्रकृष्टोऽनौचि. जातोभगवतादि महावीरेण "चलमाणे चलिए" इत्यादौ सूत्रेच. त्यपरिहारात नातिदूरे वा स्थाने [ सुस्सृसमाणे त्ति] जगवद्धसन्नर्थश्चन्नितो निर्दिष्टः, तत्र च य एव चवन् स एव चत्रित इत्युक्तः, चनानि श्रोतुमिच्छन् [अजिमुहे ति] अनि भगवन्तं बक्कीकृत्य ततश्चैकार्थविषयावेतौ निर्देशौ चलम्निति वर्तमानकालविषयः, मुखमस्येत्यभिमुखः । तथा [विणएणं ति] विनयेन हेतुना चलित इति चातीतकालविषयः, अतोऽत्र संशयः-कथं नाम [पंजलिम्मे त्ति] प्रकृष्टः प्रधानो सन्नाटतटघटितत्वेन अञ्जलियपषार्थो वर्तमानः स एवातीतो भवतीति ?, विरुद्धत्वादनयोः ईस्तन्यासविशेषः कृतो विहितो येन सोन्याहितादिदर्शनात्प्रा. कायोरिति । तथा [ जायकोऊडल्ले ति ] जातं कुतू- अलिकृतः [पज्जुवासमाणे ति ] पर्युपासीनः सेवमानोऽनेन च डनं यस्य स जातकुतूहलो, जातौत्सुक्य इत्यर्थः । कथ- विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः। श्राह च-"णिहावि. मेतान् पदार्थान् नगवान् प्रज्ञापयिष्यतीति । तथा-( उप्पन्न. गहापरिवजिएहि गुत्तेहि पंजलि उर्हि । भत्तिबहुमाणपुव्वं,उ. सके त्ति) उत्पन्ना प्रागनूता सती नूता श्रद्धा यस्य स उत्पन्न वउत्तेहिं मुणेयध्वं ॥१॥ इति [एवं वयासि त्ति एवं वक्ष्यमाणभरूः। अथ जातश्रा इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यनि- प्रकारं वस्तु अवादीमुक्तवान् । भ०१श०१०। विपा०। (यधीयते, प्रवृत्तश्रद्धत्वेनैवोत्पन्नश्रद्धत्वस्य बन्धवात,न ह्यनुत्पन्ना दवादीत् तत् 'कजकारणभाव' शब्देऽत्रैव भागे १६७ पृष्ठे निश्रमाप्रवर्तत इति। अत्रोच्यते-हेतुत्वप्रदर्शनार्थम् । तथाहि कथं रूपितम) श्रीवीरजिनेन्जस्यन्तूतिर्वायुतृतिरनितिश्चेति त्रय प्रवृत्तश्रद्धः,नच्यते-यत उत्पन्नश्रा इति हेतुत्वप्रदर्शनश्चाचितमे- आद्याः शिष्याः, तेषु इन्धभूतिरेवातिप्रसिकः, तत्प्रश्नप्रतिवचव,वाक्यालकरत्वात् तस्यायदाहुः "प्रवृत्तदीपामप्रवृत्तभास्करी, मरूपत्वादागमस्य । यदाह जगवान् वीर:-" चिरसंथुप्रोसि प्रकाशचन्द्र बुबुधे विभावरीम्।" इह यद्यपि प्रवृत्तदीपस्वादे- गोयमा !"पं० स०२द्वार । जं०। उपा० । विशे०। बाप्रवृत्तभास्करत्वमवगतं तथापि अप्रवृत्तभास्करत्वं प्रवृत्तदी- गौतमेत्यत्र भगवताऽऽत्मनस्तुल्यताऽदर्शि यथापत्वादे तुतयोपन्यस्तमिति । "उप्परणसंसप अप्परणकोहल्ले
रायगिहे. जाव परिसा पडिगया गोयमादि । समणे भगवं ति" प्राग्वत्। तथा “संजायसवे" इत्यादि पदषदकं प्राम्बत् , नवरमिह समशब्द: प्रकर्षादिवचनः । यथा-" सजातकामो
महावीरे जगवं गोयमं आमंतेत्ता एवं बयासी-चिरसंसिबलजिद्विभूत्यां, मानातू प्रजानिः प्रतिमाननाच्च ।" ऐश्वर्य होसि मे गोयमा!,चिरसंथुतो सि मे गोयमा!, चिरपरिप्रकर्वेग जातेच्छः कार्तवीर्य प्रति । अन्ये तु-"जायसहे" चितोमि मे गोयमा, चिरजुसिरोसि मे गोयमा !, चिराइत्यादि विशेषणद्वादशकमेवं व्याख्यान्ति-जाता श्रका यस्य प्रष्टुं णुगोसि मे गोयमा,चिरागुवत्तीसि मे गोयमा !, अणंतरं स जातकः। किमिति जातक इत्यत आह-यस्माजातसंशयः
देवलोए अणंतरं माणूम्सए नवे किं परं मरणकायस्स इदं वस्त्वेवं स्यादेवं वेति । अथ जातसंशयोऽपि कथमित्यत पाह-यस्माज्जातकुतूहः कथं नामास्याथमवभोत्स्ये इत्यभिप्रा
भेदा, इतो चुता दो वि तुद्वा एगट्ठा अविसेसमणाणत्ता भ. यवानिति। एतश्च विशेषणत्रयमरग्रहापेकया द्रष्टव्यम् । एवमुत्पन्न- विस्साम । न. १४श०७ उ० । संजातसमुत्पन्नश्रद्धवादय ईहापायधारणाभेदेन वाच्या। अन्ये
("तुद्ध" शब्दे व्याख्यास्यते)(गौतमस्वामिनः तुङ्गिकापुर्यो स्वाहुः जातश्रमत्याद्यपेकयोत्पन्नश्ररुत्वादयः समानार्था विवक्ति
गोचरचर्यायै गमनं 'उबवाय' शब्दे द्वितीयभागे ६७६ पृष्ठे एतार्थस्य प्रकर्षप्रवृत्तिप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न
व्यम) पञ्चदशशततापसानां गौतमस्वामिना परमान्नेन पारणा चैवं पुनरुक्तदोषाय । यदाह-"वक्ता हर्षभयादिनि-राक्तिप्तमनाः
कारिता, तत्र लब्धिपरमान्नमदत्तमिति साधूनां कथं कल्पते स्तुवंस्तथा निन्दन् । यत्पदमसकृद् ने, तत्पुनरुक्तं न दोषाय" ॥१॥ इति ( हार नति) उत्थानमुत्था, ऊर्द्ध वर्तनं, तया
इति प्रश्शे, उत्तरम्-अत्रकोऽपि परमानपतहोऽक्षीणमहाउत्थया उत्तिष्ठति को जवति । 'उडे' इत्युक्त क्रिया रम्न
नसलब्धिप्रनावेणैव सर्वेषां प्राप्त इत्यत्रादत्तं किमपि शातं ना. मात्रमपि प्रतीयते, यथा वक्तुमुनिष्ठत इति । ततस्तद्यवच्छे
स्ताति बोध्यामिति ॥२॥ हैं|०३ प्रका०। निर्वाणगमनं चेत्यम्बायोक्तमुत्थायेति । (उट्ठाप उडेर ति ) उपागम्यतीत्युत्ता।
स्वकीयनिर्वाणसमये देवशर्मणः प्रतिबोधनाय क्वापि प्रामे स्वारक्रियापेकया उत्थानक्रियायाः पूर्वकालतानिधानाय उत्था
मिना पितः, श्रीगौतमः तं प्रतिबाध्य पश्चादागच्छन् श्रीवीरयोत्यायेति क्त्वाप्रत्ययेत निर्देिशनीति। (जेणेवेत्यादि) यह
निर्वाणं श्रुत्वा वजाहत श्व शून्यः कणं तस्थौ । बजाण च
"प्रसरति मिथ्यात्वतमो, गर्जन्ति कुतीर्थिकौशिका अध। प्राकृतप्रयोगादव्ययत्वाधा येनेति यस्मिन्नेव दिग्भागे श्र.
दुर्भिक्कममरवैरा-दिराक्षसाः प्रसरमेष्यन्ति ॥१॥ मणो नगवान् महावीरो वर्तते ( तेणेव त्ति) तस्मिन्नेव दि.
राहुग्रस्तनिशाकर-मिव गगनं दीपहीनमिव जवनम् । [भागे उपागमति, तत्कालापेक्तया वर्तमानस्वादागमनक्रियाया घरमानविभक्त्या निर्देशः कृतः, उपगतवानित्ययः। उपागम्य
जरतमिदं गतशोनं, त्वया विनाऽद्य प्रनो ! जझे ॥२॥ च श्रमणं भगवन्तं महावीरं कर्मनापन्नं ( निक्खुत्तो ति)
कस्याहिपीठे प्रणतः पदार्थान् ,
पुनः पुनः प्रश्नपदीकरोमि। श्रीन बारान् त्रिकुम्वः (आयाहिणपयाहिणं करेइ त्ति) प्रा. कं वा नदन्तेति वदामि को वा, किणादतिणहस्तादारज्य प्रदक्विणः परितो भ्राम्यतो दक्षिण मां गौतमेत्यानगिरा ऽथ वक्ता"?॥३॥ पत्र प्रादक्षिणप्रदकिणोऽतस्तं करोतीति। (वंदर सि) हा हा हा वीर!किकृतं यदीडरोऽवसरेऽहं दूरीरुता, कि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org