________________
(५६) गोमय अनिधानराजेन्धः।
गोयम दिय रातो गोमएणं, चउक्कमयणातु जा वणे वुत्ता। । खद्वीपवासिनि मनुष्ये च । स्था० ४ ० २२० । प्रमा एनो एगतरेणं, मक्खेताऽऽणादिणो दोसा ॥ १६ ॥
श्रीऋषभस्य अयोध्यास्थसारकके यक्के, ती० १३ कल्प० । चउभयणा चउनंगो, ततियउसए जा वणे वृत्ता हंगोमुहदीव-गोमुखद्वीप-पुं० । शकुलिकरणस्य परतोऽन्तपि, पि समेव ।
स्था०४ ० २ ००। ('अंतरदीव' शब्दे प्रथमभागे ए६ पृष्ठेतच्चुप्पतितं सुखं, अचिनूतो वेयणाएँ तिवाए।
ऽस्य वक्तव्यतोक्ता) प्रदाणो अञ्चहितो, तं सुक्खहियासते सम्म ॥१७॥ ।
गोमुही-गोमुखी-स्त्री। वाद्यभेदे, "सलं रवर मुझंगो गोमुही" अव्योच्चित्तिपिमित्तं, जीयट्टाए समाहिलं वा ।
अनु०। सा गोमुत्री लोकतोऽबसेया । राप्रा० ०।
गोमेज्ज-गोमेद-पुंगमणिभेदे, सूत्र.२ १०३० । “गोमेज्जएतेहि कारणोहिं, जयणा आझिंपणं कुन्जा ॥ १० ॥
रायरूपए" उत्त०२ अाराका प्रकाo"गोमेजमया इंदकीला" पूर्ववत् । गोमयगहणे मा विही
गोमेदकरत्नमयी इन्धकोला । रा०। अजिएवबोसाऽसति, इतरे नवयोगकाउ गहणं तु । गोमेड-गोमेध-पुं०। श्रीनेमिजिनस्य यक्के,सच त्रिमुखः श्याममाहिस असतीगन, अणातवत्थं व विसघाती॥१६|| कान्तिः पुरुषवाइनः परभुजो मातुसिङ्गापरसुचक्रान्वितदकिणकबोसिरियमेतं घेत्तन्वं, तं बहुगुणं. तस्सासति इयरं चिरकाल- रत्रयोनकुमशुसशक्कियुक्तो वामपाणित्रयश्चाप्रभ० भाद्वार। बोसिरियं,तं पि उपभोग करेतुंगरणं,दिणसंसपिमाहिसं घ-गोमिय-गोल्पिक-j. 'गोमिभ' शब्दार्थ, वृ०३ उ०। सम्ब,मादिसाऽसति गब्बं,तं पिणातवत्थं,गयायामित्यर्थः । सं असुसिएं विसघाती जवति, प्रातवस्थं पूण ससिरं, सण गोम्ही-गोमी-स्त्री० । कर्णशृगालाण्ये, व्य० ७०० प्रका०। गुणकारी । निचू०१२ उ०।
श्रीन्द्रियजीवभेदे, जी०१ प्रति०। अनु०नि०पू०।१०। गोमयकीमय-गोमयकीटक-पुं० । चतुरिन्जियजीवविशेषे, जी गोयनोद-पुं० । उपुम्बरादिफले, भाव० ६ ०। प्रका। प्रति०।
गोत्र-नाचनीचकुलोत्पत्तिलक्षणे पर्यायविशेषे,पं०स०३वार। गोमयणि स्सिय-गोमयनिश्रित-पुं० । कुन्थुपनकादिषु जीवेषु, गोतम-पुं० । गोभिस्तमो ध्वस्तं यस्य । पृषो। मुनिनेदे, प्राचा० १० १०४ उ०।
पाच । इस्वे बलीव च । औ०। गोतमस्य ऋषरपत्यं मौतगोमाणसिया-गोमानसिका-स्त्री० । शय्यारूपे स्थानविशेषे,
मः। "ऋण्यन्धकवृष्णिकुरुन्यश्च"।४।१ । ११४ । (पाणि.) जी०३ प्रति०।" गोमाणसिया च ततिया" तावन्मात्रा एको. इत्यणप्रत्ययः। नं० । गौतमः सन्ताने,ते च कत्रियादयो यथानपञ्चाशत् । जी०३ प्रति०। रा०।
सुनतनेमीजिनौ नारायणपयवर्जवासुदेवयनदेवा इम्बनूत्यागोमाणसी-गोमा (पा) नसी-स्त्री० । शय्यारूपे स्थानविशेषे, दिगणमात्रयम । स्था. “जे गोयमा ते सत्तविहा पणत्तातं जी०३ प्रति० । ।
जहा-ते गोयमा ते गम्गा ते नारदाया ते अंगिरसा तेसकराना ते गोमिअ-गौल्मिक-पुं० । गुल्मेन चरन्तीति गौल्मिकाः। स्थान
नक्सराभा ते उदत्ताजा।" स्था०७ गा पाचूमा०म०।
* गोयमो य गोत्तेणं " गौतमो गोत्रेण, गोतमाहयवंशजात रक्षपालेषु, वृ. ३ उ० । बद्धस्थानेषु, १०१ उ० । गुप्तिपालेषु, प्र.३भाभा द्वारये राशः पुरुषाः स्थानकं बवा रकयन्ति ।
| इत्यर्थः। अं०१ वक्षः। ११ उ०।
गौतमस्वामिवर्णकःगोमिकभमोवगरण-गौहिमकमाएमोपकरण-10 गौस्मिकप- तेणं काले णतेणं समए णं समणस्स जगवभोमहावीरस्स रिच्छदविशेष, प्रश्न० ३ आश्र द्वार ।
जेटे अंतेवासी इंदनूती णाप श्रणगारे गोयमगोते ण गोमियोमत-त्रि० । गावोऽस्य सन्तीति गोमान् । गोस्वामि- सत्तुस्सेहे समचउरंससंगणसंठिए बजरिसहणारायसंघयनि, "गोहिंगोमिए" अनु।"गोमिया सुकिलिया कसिणवत्थ
णे कणगपुझगणि घसपम्हगोरे उग्गतवे दित्ततवे तत्ततवे मि तेहिं घेप्पंति" नि० चू०२ उ०।
महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवागोमुत्तिया-गोमूत्रिका-स्त्री। गोलीबईस्य मूत्रणं गोमूत्रिका। गोप्रश्रवणोत्सर्गे, तदाकारा गोचरमिरपि गोमूत्रिका । ग.
सी उच्छूढसरीरे संवित्तविनलनेउलेस्से चउद्दसपुत्री २ अधिः । उत्त। वक्रायां कुटिलायां गृहपङ्क्ती, दशा०७
चउणाणोवगए सव्वक्खरसप्लिवाती समणस्स भगवमो अ०। पश्चा। वृ। स्था० । अष्टानां गोचरनमीनामन्यतमस्यां महावीरस्स अदरसामंते उजाणू अहोसिरे काणकोटोगभूमौ, "माइनो सम्नियट्ट गोमुत्तिया वको।"पं०३०२ बार।
ए संजमेणं तवसा अप्पाणं नावेमाणे विहरइ ॥ गोमूत्रिका च परस्पराभिमुखगृहपतयोमपङ्कोकगृहं गत्वा दक्षिणपदकगृहे यातीत्येवं क्रमेण श्रेणियसमाप्तिकरणे
(तेणमित्यादि ) तेन कालेन तेन समयेन श्रमणस्य भगवतो
महावीरस्य (जे? त्ति)प्रथमः [अंतेवासि ति] शिष्यः । जयति । ध०२ अधिक।
भनेन पदइयेन तस्य सकलसानायकत्वमाह। [इंदभूह सि] गोमुह-गोमुख-पु० । आदिनाथस्य यक्षे, स च सुवर्णो गजवा- इन्द्रनतिरिति मातृपितृकृतं नामधेयम[नाम ति] विभक्तिविपरिहनश्चतुर्नु जो बरदाक्षमासिकायुक्तवाणिपाणिद्वयो मातुलित- णामात नाम्नत्यर्थः । अन्तेवासी किल विवकया श्रावकोऽपि पाशकान्वितवामपाणिद्वयश्च । प्रव०२३ द्वार प्रा.कागोम- | स्यादिस्यतभाह-[अणगारे ति]नास्यागारं विद्यत इत्यन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org