________________
(एए.) गोज अभिधानराजेन्दः ।
गोहिलू गोज्ज-गोज-पुं०। गायके, "जाव गोजो आढवेइ "। नि0 अवधौ प्रत्याख्यातवस्तुन आशंसासंभवात् । प्राशंसाशब्दे सूत्रे चू०१ उ० । “एगाम्म पएसे गोज्जो रम्मित्रो" दश०१०।
प्राकृतत्वादनुवारलोपः। गोकग-गृह्यक-पुं०। देवविशेषे, "केलासभवणाए पगोगु- एवं बदन् गोष्ठामाहिलो विनयेन निषिकः। तदा च नवमपूज्झगो समुवठिो"पि।
वस्य यदवशेषमजूत्तत्समाप्तम् । तथाभिनिवेशाद् पुर्वसिकापुगोइंगण-गोष्ठाइगण-पुं० । गोष्ठमध्ये, श्राव०४०।
पाचार्येण सह गोष्ठामादिलो वादार्थ हुढौके । तत्र स्वपर्क
स्थापयन् आचार्येणोचे-अहो आर्यन हि साधूनां कालावधि. गोहामाहिल-गोतामाहिल-पुं० । आर्यरक्तिसूरीणां मातुले,
प्रत्याख्यानं मृताः सेविष्याम इत्याशसार्थ, किं तु देवभवे मा तवक्तव्यता किञ्चिदत्र
तूइतना इत्यर्थः । एतचाश्रद्दधाने तस्मिन् सर्वसङ्घन मिलित्वा एवं विहियपुहत्ते-हि रक्खियज्जेहिँ पूसमिनम्मि | कायोत्सर्गेण देवता आकृष्टा, सा प्रागता नवाच-श्रादिशतु विए गणम्मिकिर गो-ट्टमाहिलो पडिनिवेसेणं ।२२६६।
सक्व: । उक्ता सङ्ग्रेन-गत्वा तीर्थङ्करं पृच्च-यद् दुर्वलिकापुष्पमि
प्राचार्यप्रमुखःसको वक्ति तत् सत्यम?;चत गोष्ठामाहिलोक्तम् । सो मिच्छत्तोदयो, सत्तमओ निन्हवो समुप्पणो (२२६७)
तत्साहाय्याय च सङ्घः कायोत्सर्गेण स्थितः । सा तीर्थङ्करं एवमुक्तप्रकारेण विदितानुयोगपृयक्त्वैरायरक्तितसूरिनिर्दिवं यि- पृष्ट्वा आगेता उवाच-सङ्गः सम्यग्वादी, इतरो मिथ्यावाद। यासुभिधूततैलबवघटादिप्ररूपणां सकलगच्चसमकं विधाय निवः । स तदपि न श्रद्दधे, मिथ्यावादिन्येषा, न तत्र गता। दुर्वलिकापुष्पमित्रे गणिन्याचार्य स्थापिते यो मथुरानगर्यामन्य- ततः सकेन बाह्यः कृतः, अनालोचिताप्रतिक्रान्तश्च कालं गतः । तीर्थनसहवचस्वीतिकृत्वा वाददानार्थ सूरिभिर्निजमातुलको प्रा०क० । आ० चू०। (गोष्ठामाहिसाबछिकानामुत्पत्तिः, तन्मतं गोष्ठामाहितः प्रेषित आसीत, स यशःशेषेषु त्रिषु प्रतिवादिनं च'कम्म' शब्दे अस्मिन्नेव भागे २५६ पृष्ठे उक्तम) गोष्ठामाहिसाः जित्वा समागतःसन'मामचंभूतं वचस्विनं परित्यज्य अन्योऽय-| स्थविराः स्पृष्टमबद्धमेष प्ररूपयन्ति स्म । उत्त० ३ ० । मृषिककल्पः सिभिराचार्य उपवेशितः, तत्पश्य कीदृशं तैः कृ. प्रा० म०। तम,"इत्यनिप्रायतः,तथा तांच घृतपटादिप्ररूपणां श्रुत्वा प्रतिनि
| गोहिदासी-गोष्ठिदासी-स्त्री० । जनसमुदायदासिकायाम, वेशेन गाढानुशयेन यो मिथ्यात्बोदयो जातः,ततः तस्मात्स गोष्ठामाहिला सप्तमो निहवःसमुत्पन्नः २२६६।२२६७। विशेष प्राOROTI "सिहो विज्जुमतीए गोहिदासीए"। प्रा० म०प्र०॥ "पंच सया चुनसीया, तइया सिद्धि गयस्स वीरस्स। गोद्विधम्म-गोष्ठिधर्म--० । गोष्ठिव्यवस्थायाम, इह च समवप्रावकियप्राण दिट्ठी, दसउरनयरे समुप्पन्ना ॥१॥
यसां समुदायो गोष्ठी, तद्व्यवस्था पुनर्वसन्तादाविदं कर्तव्यदसरनगरुन्छुघरे, अजरक्खियपृसमित्ततिगयं च ।
मित्यादिलक्षणा । दश०१०। गोट्ठामाहिलनवम-मेसु पुच्छा य विझस्स" ॥२॥ नवरं बिभ्योऽष्टमे कर्मप्रवादपूर्वे कर्म प्ररूपयति। यथा-जीवःप्र- गोटिव-गोष्टिवत--त्रि०। गोष्ठीपतौ, अन्त०७ वर्ग । विपा। देशैर्षकमात्र कर्म तदेव विघटने,शुष्ककुड्यापतितचूर्णमुष्टिवत् ।। द्वाविंशतिगोष्ठीवत्पुरुषेषु, वंग। किञ्चित्स्पृष्ट कालान्तरेण विघटते, आई लेखकुड्ये सस्नेहचूर्णपत् । किश्चिदरूस्पृष्टं निकाचितं वजययापिण्डन्यायेन जीवेन
"जतिनरनमिरसुरनर-सिरिसेहरकिरणरश्यसस्सिरियं । सहकीभूतं चिरेणाऽपि वेद्यते । तत श्रुत्वा गोष्ठामादिल पाह
नमिङ सिरिवीरपयं, तुच्छ मुयहीलगुप्पत्तिं ॥ १ ॥ नैवं शास्त्रकृतसंमतम् । पाह
वीराउ वीसमे वरि-से सिरिसुहम्मस्सामिनिव्वाणं । पुट्ठो जहा अबद्धो, कंचुश्णो कंचुआं समने। .
तत्तो चूयालेसे, सिको जंबू चरमनाणी ॥२॥ एवं पुट्ठमवई, जीवं कम्मं समझे ॥ १ ॥
तउ इकारमवरिसे, पभवस्सूरी गो तियसभवणं । यथा भवः कञ्चुकिनं समन्वेति एवं स्पृष्टमबद्ध कर्म जीवं
तेवीसाए सिज्ज-जवो य तत्तो गओ सगं ॥३॥ समन्धेति, जीवेन सहाविनागबकं कर्म न वियुज्यते । विभ्येनो- जसनहगुरू तत्तो, सीसो सिज्जं भवस्स समयन्नू । क्तम्-ममैवं गुरुभिराख्यातम् । स ऊचे-स्वद्गुरुः किं विजाना- विहरतोऽयं पत्तो, सावत्थीकुट्ठगुजाणं ॥ ४॥ ति? तेन शङ्कितेन गुरुः पृएः-किमिदं मया न सम्यक् श्रुतम।।
सिरिभदवाइसंजू-इविजयसीसा दुवालसंगधरा । गुरुराह-सन्यक श्रुतम् । इदमित्वमेव नान्यथा । तेन गोष्ठामादिलोक्तं कथितम । गुरुराह-पतन्मिथ्या, यथा-अयःपिएम व
पासट्ठिया य निश्छ, कुणंति सुस्सूसणं गुरुणो ॥५॥ हिःमर्वात्मना मंबध्यते, वियुज्यते च; एवं कमाऽपि । इत्येतद
अह जवाहसीसो, महिलाए अग्गिदत्तनामेणं । गुरोात्वा विन्ध्यन स भणितः-इत्थमाचार्या भणन्ति । ततः लच्छिग्गे उज्जाणे, सो पमिमाइडिओ तवं चरइ ॥६॥ स नूष्णी स्थितः । अन्यदा नवमे पूर्व साधूनां प्रत्याख्यानं व- इचो दुवीसपुरिसा, गोहिल्ला मजमंसपरवसगा। गयते । यथा-" पाणाइवायं पश्चक्खामि जावज्जीवाप " इत्यादि । गोष्ठामाहिलो वक्ति-नैवं, तर्हि कथमित्याह
कामलयाए रत्ता, वियरति सया तदुजाणे ।। ७॥ पञ्जक्खाणं सेअं, अप्परिमाणाइ होई कायव्यं ।
पासंती तं साहुं, मइंधा निम्घिणा अईपावा । जेसि तु परीमाणं, तं दढे पाससा होइ ॥१॥ ।
अइतिक्खसत्यहत्था, धावंति वहाय समकालं ।।८।। प्रत्याख्यानम् अपरिमाणकृतं श्रेयः, कृतपरिमाणं पुर, पर्णे पमिया य अंधकूवे, सध्वे गण मन्षुणा गहिया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org