________________
गोजूह
(Ut) गेहागार
अनिधानराजेन्डः। गेहागार-गेहाकार-पुं० । गेदं गृहं तद्वदाकारो येषां ते गेहा- | गोउर-गोपुर-न० । गोभिः पूर्यते इति गोपुरम । पुरद्वारे, जी० ३ काराः । भवनत्वेनोपकारिषु, सुषमसुषमायां नवमेषु कल्पवृक्षु, । प्रतिः। नगरप्रतोल्याम्, न. ५ श० ७ १० । प्रतोलीद्वाराणां स्था० १० ठा। सः । गेहस्यवाऽऽकारो यस्य स गेदाकारः । परस्परतोऽन्तरे,अनु०प्राकारद्वारे, जी०३प्रति। "दो बना. गृहसंस्थानसंस्थिते,त्रिका चं० प्र० । जं० । जी । तं० (वर्णक- णगा पागारपमिणिवद्धा ताण अंतरं गोपुरं" नि चू०८ उ०। स्वस्य श्रोसप्पिणी' शब्देऽस्मिन्नेव भागे १०७ पृष्ठे उक्तः)। श्रेष्ठधारे, कैवर्तीमुस्तके, वाच । गेहायार-गेहाचार-पुं० । गृहकृत्याचरणरूपे कलाभेदे, कल्प० गोनन-गोकल-न । बजे, गवां समूहे, गोष्ठे, आव० ३ ०। ७ कण।
“सामी गोउलगतो" प्रा. म०प्र० । “प्राउट्टो गोउलाणि गेहावण-गेहापण-पुं० । गृहयुक्त प्रापणे, चं० प्र०४ पाहु । विउन्वित्ता" प्राव० ३ ०। गेहि-गृषि-स्त्रीगायें, अनिमा, सूत्र०१ १०६अ। गोकम-गोकर्म-पुं० । गौनॅत्रं कर्णो यस्य । सर्प, गौरिख कर्णावप्राप्तार्थेप्यासक्ती, भ० १२ श०५ उ० । ग्रामे, ग्राम्यसुखे, नि.
स्य। अश्वतरे, मृगभेदे, वाचविखुरचतुष्पद विशेषे, प्रश्न०१ चू.१००। अभिष्वने, आव०४ १० । अनिकालायाम, उत्त.
आश्रद्वार। गोकर्णद्वीपवासिमनुष्ये च । स्था०४ ग०२०। ७ ० । “मव्वं गेहिं परिमाय, एस पणते महामुणी "
प्रव०। प्रा० । उत्त०। गोकर्णमनुष्याणां गोकर्ण पो नामा सर्वा गृद्धि प्रोगकारको दुःस्वरूपतया परिक्षाय प्रत्या
द्वीपः। जी. ३ प्रति।। ज्यानपरिक्षया परित्यजेत् । परित्यागे गुणमाह-'एस' इत्या- गोकमादीव-गोकर्णदीप-jor वैषाणिकस्य परतोऽन्तीपे,नं०। दि । एष इति कामपिपासापरित्यागी, प्रकर्षण नतः प्रही, संयमे, कर्मधूननायां वा महामुनिर्जवति नापर शति । प्राचा०१|
गोकलिंज-गोकलिज-न । गोचरणार्थ महावंशमयभाजनश्रु० ६ ० २२० । “पुढोवमे धुणे विगयगेहिं" सूत्र० १७०
विशेष, मल्लायाम, भ. ७२०८००। गोकलिजं नाम यत्र ६ अ० । गौणमोहनीयकर्मणि, स० ५२ समः ।।
गोभकं प्रतिप्यते । रा०।। गोहे-गहिक-पुं० । भर्तरि, " गेहिमो हरियो सरणा- गोकुक्षिणी-गोकुलिना-स्त्री० । गापालिकायाम, "तदानी जिनग" उत्त०२०।
दास्याश्च, गोकुसिन्याश्च चेतसा ॥ उपप्रयाग मेसोऽभूत्, गाजगोहिमाण-गृषिध्यान-न० । गहिहिराहाराद्यस्यन्तमाका- |
मुनयोरिव ॥ १॥" प्रा० क० । इक्षा, तस्या ध्यानं गृहिण्यानं, मथुरामङ्गोरिव कण्डराजस्य
| गोखीर-गोतीर-न। धेनुपुग्धे,कस्प०३ कण।का।श्री०। मुक्तवतस्येव वा दुर्ध्यान, प्रातु।
गोकीरपाएरं मांसशोणितमिति तृतीयोऽतिशयस्तीर्थकृताम। गेहिधम्म-गेहिधर्मा-पुं० गृहस्थधर्म एव श्रेयानिति भभिसंधा-1
स० ३४ सम। य तथोक्तकारिणि, ज्ञा०१ श्रु०१४ अ०।
गोखीराभ-गोक्षीराभ-त्रि गोकीरपारमुरे, "रुहिरं गोखीरागएियव्य-गृहीतव्य-त्रि० । गृह्यते उपादीयते कार्यार्थिनिरि नं निविसं पांरं मंसं" औ०। ति गृहीतव्यः । कार्यसाधके, उत्त०१०। उपादेये, आव.] गोषयममण-गाघृतमएमन
गोघयमंमण-गोघृतमएमन-पुं० । गोघृतसारे, "गोघयमएडणं" ६ अर
उपा०१०। गो-गो-पुं० । गच्छतीति गौः । विशे० प्रा०म० । गोशब्दाद | गोपायय-गोघातक-पुं०। गोने,गोधातके,पापजीविनि, 'कसाई गोधूमस्ततशक्तवश्च ।जै० गा० । खुरककुदविषाणसास्नाला इतिप्रसिके, सूत्र०१ श्रु०१० ४ उ.। लाधवयवसंपन्ने पशौ, जै० गा० । बलीव, स्था०२ ठा०१०।
| गोचोर-गोचोर-त्रि० । चोरविशेषे, यो हि धेनुं चारयति। रा०। "गोशब्दः पशुजूम्यप्सु, वाग्दिगर्थप्रयोगवान् । मन्दप्रयोगे दृष्टयम्बु-वज्रस्वर्गानिधायकः॥१॥" शति । अनु० । स्था०।
प्रश्न. ३ श्राश्र० द्वार। दाचि, सूत्र० १ ० १३ अकादश। प्रा०म० । रश्मो, वजे.
| गोच्चय-गोच्छक-पुं० । पात्रवस्त्रप्रमार्जनहेतुकम्बलशकसरूपे, खगें, चन्छ. सूर्ये, ऋषभनामौषधे, करणे-डो-नेत्रे, कर्तरि-डो- प्रश्न: ५सम्ब० द्वार। पात्रोपकरणे, तस्य प्रमाणम-एका वित. घाणे, वाचि, स्त्री० । दिशि, नुवि, जले, मातरि, पुलस्त्यभा- स्तिश्चत्वार्यलानि चतुरस्रम। "होइ य मजणहेक, गोच्छको र्यायाम, स्त्री० । इन्छिये, पशुमात्रे, वृषराशी, नवमसंख्यायाम, भाणवत्थाएं।" पतदुक्तं नवति-गोचकेन पटलानि प्रमृज्यन्ते। वाच । आदितीर्थकृवाञ्छने, हैम ।
औ०। कम्बनमयपात्रकोपरि दीयते। वृ०३ उ०। पं० व०। गोअमज्जिया-गौतमाथिका-स्ना। ऋषिगुप्तान्निर्गतस्य माण-गोचिय-गचित-त्रि० । गुच्छवति, रा०। संजातगुच्छ, गुच्चश्व वगणस्य द्वितीयशास्त्रायाम, कल्प० ८ कण।
पत्रसमूहः । भ०१ श०१ उ० । बा । श्रो। गोपारफली-
गोरफली-स्त्रीभगोआरफली चणकादिविदा-गोजलोया-गोजमौका-स्त्री० । जलौकजन्तुविशेषद्वीन्द्रियभे. स्य नज्जिका च द्विदलं स्यान्न वेति प्रश्ने, उत्तरम-द्विदलं, दे, प्रज्ञा०१५ पद । जी भवतीति । १६१ प्र० सेन० २ उल्ला।
गोजह-गोयय-पुं० । गोसमूह, पूर्व नन्दगोपादीनां गवां यूथाः गोमावरी-गोदावरी-स्त्री० । नदीभेदे, गोदावरि ! सरस्वति !
कोटीबद्धा आसीरन्, श्दानी ते तथाभूता न सन्ति, किन्तु प. इति जसे तीर्थावाहनमन्त्रः। वाचाप्रा।
चदशादिसंख्याकाः । व्य० १०००। २३८
आयकः ॥१॥” इति । अनुज
गोच्छय-गो
गाजूर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org