________________
गेज्ज
गेडाकारवखकयणिलय
गेज्ज -प्राह्म-त्रिए।
पद् प्राये" ८१७८॥ प्राह्मशब्दे आदे. रात एव भवति । 'गे' आदेये, प्रा० १ पाद ।
समः । (' ठान' शब्दे चैषां स्थानानि वक्ष्यन्ते) उच्चत्वम्"मेगा देवा दोरयणीओ व उपपन्नता स्था० २ ठा० ३ ० ।
गेयह ग्रह था "महोपलमेर-निवारादिपच्यु याः" ॥०४।२००८ ॥ इति महादेशः 'ह' सुद्धा
T1
अंगुलिकाझीपक १० कास्योर्मकारयेषु सं०
प्रा० ४ पाद ।
ro
अ
२१० ॥ इति घेदादेशाभावे तथारूपम्। श्रादायेत्यर्थे, प्रा० १ पाद । गेय-गेय - न० । गानयोग्ये, स्था० ४ ० ४ उ० | स्वरसंचा रेण गीतिप्रायं निथरूम तद्यथा- कापिलीयमध्ययनम् घुवेलासम्मी, संसारम्मि दुकखपउराए।" इत्यादि । सूत्र० १ ० १ ० १ उ० । सरकरणं, सरे संचारो वा गेयं । नि० चू० १७ उ० ।
गेरिहम गृहीत्वा व्य० "कस्या- तुम तव्येषु घेत" ॥४। गेविजविमापत्यत्रैवेयकविमानमस्तट ० लोक पुरुषस्य ग्रीवाभवानि कानि तानि तानि प्रस्ताः प्रवेष कविमा मानविशेष समूहेपु. स्था० । तो विज्जविमाणपत्यडा पत्ता । तं जहा-हिट्टिमगेविमापत्थडे मक्किगेविविमाणपत्यमे उबरिमविज्जविमापत्थ मे | हेमगेविज्जविमाणपत्यमेतिविहे पचाने । तं जहा - हिडिमडिट्टिमगेविज्जविमापत्थमे हिडिममज्झिमगेविज्ज विमापत्थडे हिविरिविज्जविमाणपत्य मे । मज्झिमगे विज्जवि - मापतिपिपासे से जहा-मझिम हिहिमगेविअरिमाणपत्य ममममगेविविमाणपत्यमेमकिमपरमविमापत्थ मे । उवरिमविज्ञामाशापत्यमेतिविदे पाते । तं जहा- छबरिमहिडिमगेविज विमाणपत्य मे सवारममज्झिमविश्वमापस्यमे वरिमजवरिमगेविज्जविमाणपत्थ मे । ( स्था० ३ ० ४ ० ) नव विविमापत्यमा पत्ता । तं जहा हिष्ट्ठिमगेत्रिज्जविमाणपत्थ मे हि द्विममज्झिमगे विज्जवि - माणपत्य मे हिडिमउवरिममेदिश्मविमाणपत्य मक्तिमढिट्टिम विज्जविमाणपत्थडे मज्जिममज्जिम गेविज्जविमापत्थ मे मतिरमविजविमापत्य मे उपरिमहिहिमगेविज्जाविमाणपत्य मे उबरिममज्झिमगेविज्ज विमापत्यमे उपरिमउपरिमगेविज्जविमाण पत्थडे । एसि नवएदं गेविज्जगाणं विमाणपत्यमाणं नत्र नामघेज्जा पता जहा भरे सुमदे सुजाए सोमणसे पियदंसये
समोव पढे जसोहरे स्था० ए ० गेवेय - ग्रैवेय- न० । प्रीवाऽऽभरणे, “अरुहार चारस्थं वा मेवेयं वामकुमं वा ॥ आचा० १ ० २ चू० ।
गेह - गेह न० । वास्तुविद्याप्रसिद्धगृहे, सु० प्र० ४ पाहु० ॥ खं० प्र० । गृहे, स्था० ३ ठा० ४ उ० । “गेहं ति वा गिदं ति वा एगहं" नि० ० २४० ।
-
( ए४८) अभिधानराजेन्द्रः ।
अधुना गेयमाद
तंतिसमं तालसमं, वन्नसमं गहसमं लयसमं च । कन् तु होइ, पंच गीयसभाए || १७६ ।। तन्त्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च काव्यं तु नत्र तिर्थ व गीयत इति यं पञ्चविधमु विमिर्गीतसंज्ञायां गेयाख्यायाम् । तत्र तन्त्री समं वीणादितत्रीशब्देन तुल्यं, मिलितं का । एवं तालादिष्वपि योजनीयम् । नवरं ताला हस्तगमाः, वर्णा निषादपञ्चमाऽऽदयः प्रहा उत्क्षेपाः, प्रारम्भ
विशेषान्चे लावनविशेषाः "तत्य किस कोमिदिम
सो सरो उठेति, सोलयो ति " गाथार्थः ॥ १७६ ॥ दश० नि० २ "अप्पेगा देवा चउध्विदं गेयं गायंति । तं जहा- उक्खिसाय पायसाय मंदा रोश्यावसाणं । रा० । “ चउब्विद् गेये पप । तं जहा उक्लिप पर मंदप रोविंद" स्था० ४ ०४ ०। (अष्ट गुणा 'गीय' शब्दे अस्मिन्नेव भागे ६०१ पृष्ठे उक्ताः ) गेरिय गैरिक-म० गिरी भयम्-ठम् वाची
Jain Education International
46
1
श० ५० १३० पृथ्वीका यभेदे, प्राचा० १ ० १ ० ४ ० । मणिभेदे, सूत्र० २०३ श्र० प्रा० । धातुरक्तवले त्रिदरिमनि परिव्राजके, प्रथ० ६४ द्वार। गैरिकरजितवाससि भ्रमणभेदे, पिं० श्रमणनेत्रे, स्था० ५ ठा० ३ ० । श्राचा० नं० कापिले, पिं० । अचलस्य प्रजापतिपुत्रस्य प्रतिपक्षे, ति० । गेरूप--गैरिक--१२। 'गैरिव' शब्दार्थे प्राचा० १०१ २०४४० गेम - नान्य न० । ग्लानत्वे महानभावे, श्राव० ४ ० " गेलनं रोगो वा जये आतंको वा " । नि० चू० १५ उ० । (आगाभेदौ इति ' गिलाण " शब्दे श्रस्मिन्नेव भागे ८७७ पृष्ठे उक्त
विवेकनरम "कुलकुक्षिग्रीवाज्यः इवायलकारेषु ॥४२३६॥ इति पाणि०) चाच । ग्रीवाऽऽभरणे, श्री० रा० । जं० प्रश्न | प्रीवाबन्धने, शा० १० २ श्र० ग्रेविव ग्रीवा लोकपुरुषस्य त्रयोदशपरिवर्त्तिप्रदेशः, तन्निविष्टतयाऽतिम्राजिष्णुतया त प्रेषका देशमा अि
यकाः । उत्त० ३५ अ० । विशे० । अनु० । श्र म० । कल्पा सीमाना कासीम निकदेवभेदेषु स० ३५
-
35
गेहाकाररुवस्वयत्रिय-गेहाकारवृक्षकृत निलय पुं० नेहाकामेषु तो निष्यादितो निलयावालो यैस्ते हाकारवृककृतनिलयाः ॥ युगलिकमनुप्येषु, अं० २० । ( "तीसे णं समाए तत्थ तत्थ बहवे गेहागारा णामं कुमगणा गत्ता" इत्यादि नवमकल्पवृक्षस्वरूपप्रतिपादकं सबै सुकम्बोि
भागे १०७ पृष्ठे प्रष्टव्यम् )
For Private & Personal Use Only
www.jainelibrary.org