________________
गुल
गोपम। शिविर
गुरु"
• ॥ १ ॥ सूत्र० १० ० ० १४० । स्नुहीवृक्षे, ख० । टाप् ।
वाच० ।
गुलकय-गुमकृत् - त्रि० । गुरुसंस्कृते, प्रश्न ५ सम्ब० द्वार | गुगुंधनमिचमेरुत्या गुन । ४ २६ इति एत
गुप्पे
दशः । ' गुलगुलर' उन्नमयति । प्रा० ४ पाद | गुलमुत्राय गुदागुद्रावित न गुलगुलेतिशब्दानुकरणम् । ततः प्रत्ययः । हस्तिशब्दे, जं०५ वक० । अनु० गुलपाणिय-गुरुपानीय–न० | गुमाधारस्थे जले, स० १ सम० । "गुलो जीप कवलीय कजिति, तत्थ जं पाणीयं कथं तत्तमतसं वा तं गुलपाणियं भति" नि० चू० २० । तच गु मनिर्विकृतिकम् । ध० २ अधि० ।
गुलल-कृ-धा० । चाटुकरणे, " चाटौ गुलसः
गुलबर
वस्त्र हत्यादेशः तीत्यर्थः । प्रा० ४ पाद । गुललावनिया- गुमापनिका श्री०
(४७) अभिधानराजेन्द्रः ।
गुषुच्छ...
गुरुजनेषु वा
33
॥ ८६ । ४ । ७३ ॥
चारो
Jain Education International
सिकाय
० २० पा०
स्था० भ० ।
।
।
गुल ने देशी - बादुकरोति, दे० ना० २ वर्ग गुलै-देशी-चुम्बने, दे० ना० २ वर्ग गुलिया - गुटिका - स्त्री० । वटिकायाम्, उत० ३ अ० । स्था० | [झा०म० अ० वर्णविशेषे मी० संयोगनिष्पादित गोजिकायाम. शा० १ ० १३ श्र० रा० । मुखप्रकेपकस्य रूपपरावर्तादिकारिकायां गुटिकायाम, पिं० । उत० । गुलिका-गुटिका- स्त्री० | तुम्बरवृत्त न्यू गुटिकायाम् वृ० १० पीनिकायाम् जी ३ प्रति
-
गुलु गुति वि० [सानगुन के गुमकं च लतासम् १००० चनुकर
णशब्दः, ततः प्रत्ययः । हस्तिशध्दे, रा० ॥ जं० । गुचिप्रदेश
२ वर्ग
- देशी भ्रमिते दे० ना० २ वर्ग I
I
गुवलय - कुवलय-न० नीझोपले, "मुद्दियगुचलवनिहाएं" नं०। गुत्रिय - गुप्त त्रि० । व्याकुलीभूते तुच् स्या० ३ ठा० ४ उ० । गुनिल गुपित - त्रि । गहने, नि० चू० २३० । गम्नीरे, वृ० ३
"
उ० । अ०म० ।
०३ प्रापनस
गुपिणी - गुर्विणीखी स्वायामपि । गर्भवत्याम, दरा०५ श्र० । "तस्स भद्दा भारि या गुग्विणी " ० म० द्वि० ।
गुहंचवाराोषान्वकारालोक -
तमोप्रधा
नन्दे, ल० ।
गुहा गुद्दाखी पर्वतकन्दरायाम् प्र० प्रा० द्वार जं० ॥
अ
स्था० । गुहास्त मित्रगुहादयः नं० । सुग्ङ्गायाम; दशा० ७ ० । सिंहपुच्छीलतायामः शालपर्ण्यम. अकृत्रिमे देवखाते, हृदये, बुद्धी, गुद-नावे भिदा । संवरणे, स्त्री० वाच० ।
1
गूड- गूड- त्रि० प्र० स०३० सम० गु अनुपये नि० सू० १० उ० औ० । विशे० प्रकटवृस्याऽज्ञायमाने, प्रब० ४] द्वार कथमायुषमयेऽनि प्रचयमापत्रे विशे "प्रकाशयश्च लोके मे, गूढगर्नाऽभवत प्रिया" प्रा० क० । “सुगिफा" गूढगुल्फी घुण्डकौ येषां ते तथा । प्रश्न ४ श्र० द्वार गूढचोर - गूढचोर-पुं० । प्रच्छन्न चौरे, प्रइन० ३ ० द्वार । गृहस्थ- गूढार्थ श्र० गूढो गुमो ऽवगम्यमानोऽथ यस् गूढार्थम् अप्रकाशपा, विशे०
1
गूढदंत-गूढदन्तत-पुं० । विद्युन्मुखस्य परतोऽन्नद्वीपे प्रज्ञा० १ पद नं० प्र० । उत्त० । स्था० । भरतवर्षे भविष्यति द्वितीयचकि, ती० २१ कल्प श्रेणिकस्य धारियां जाते पुत्रे, स न वीरजिनान्तिके प्रवजितः मृत्वा वैजयन्ते उत्पन्नः इत्यनुपपाताद्वितीय अनु ('अंतरदीव ' शब्दे प्रथमभागे ६ पृष्ठेऽस्य वक्तव्य तोक्ता ) गृहमुलोनिगूढमूपावनि खा० अपवित्रे रामागे दुखिहे च । तं ।
गूढसिराग गुडशिराक बिनपाणशिराविशेषेप्र०
४] द्वार प्रज्ञा० ।
गूढयिपगूढहृदय त्रिलयामिशा कोहि उदायिनृपमारकादिवत्तथाऽऽस्माभिप्रायं सर्वथैव निगूहति यथा नाऽपरः कखिद्वेति । कर्म० १ कर्म० ।
गुवंत - गुप्यत् त्रि० । ज्याकुजीभवति, 'गुप्' व्याकुले इति वच गूह - गूथ न० । पुं० | गूथ-कः । अर्द्धर्चा० । विष्ठायाम, तं । नात् । भ० १५ श० १ उ० ।
गूहण - गूहन - न०
१०। स्वरूपस्य गोपायने मायाविशेषे भ० १२ श० ५ ० | तदात्मके मोहनीय कर्मणि, स०५२ सम० । गृहमाण- गूहमान वि० गोपायति ०१०१० गृह-ग्रह-धा० । उपादाने, "हेगृ॑एहः” ॥ ८ । ४ । ३९४ ॥ इत्यपभ्रंशे प्रदेर्धातोर्गृएद इत्यादेशः । “पढ गृराहाप्पयु व्रतु" प्रा० ४ पाद |
गे गै पुं० । शब्दे, गीते च गैः पुमान् शब्दगीतयोः । पका है -न० ।" च्य्यादौ " ॥ ८ । १ । ५७ ॥ इति दुख-कन्दुक-० "अदेरस्वेम्बम् (प्रा०
मरा" १०२त कः दर्मिते गोल के "गे" इति ख्याते प्रा० १ पाद |
गूढायार-गूढाचारर त्रि० । गूढो मायाग्रन्थिगुपित आाचारः प्रवृत्तिर्यस्य स गूढाचारः, गूढ आचारो येषां ते गूढाचाराः । ग दादिषु सू० २०२०
गूढापारि ण्) - गूढाचारिन् त्रि० प्रापति ख० ३० सम० | "गूढाया। निगूहिज्जा" सूत्र० २ श्रु० २ ० । गूढापच गूढ़ाव से गूढभासावाचा गुदावर्त्तः मेन्दुवरकस्य दारुप्रन्धादेव श्रावर्त्तने, स्था० ४ ठा० ४ ० ।
-
For Private & Personal Use Only
www.jainelibrary.org