________________
( ९४६) अभिधानराजेन्द्रः ।
गुरुसादम्मियसुरसूया
गुरुसाहम्पियनुसाया गुरुस धर्मिकशुभूषणता श्री०स्वोपदेः समानधर्म कर्तु सेवायाम उत० २७ ४० दीकाद्याचार्याणां साधर्मिकाणां च सामान्य साधूनां शुश्रूषण
तायाम्, न १ श० ९४० ।
गुरुशुश्रूषणताफलं प्रष्टुकामः शिष्य श्राह
गुरुसाहम्मिय सुस्सूसणयाए णं भंते ! जीवे किं जणय? गुरुसाम्बियापा विणयपमिवचि जयः । वियपभित्रने य णं जीवे प्रणच्चासायासीझे नेरइयतिरिक्त्रोशियमस्सदेवकुमईओ निरुम्ज, ब संजलमापाच मनुस्सदेवयुगओ निवन्धर, सिग च विसो पसल्या चणं विषयमूलाई सन्काई साइ, अ य बहवे जीवे विषयइता नबइ ।। ४ ।।
हे गवन् ! गुरुणामाचार्याणां साधार्मिकाणां एक शुश्रूषया सेवनया जीवः किं जनयति ? । तदा गुरुराहगुरुधर्मका विनयप्रतिपाविनयन्यारा चिनाकार जनयति विनयं प्रतिपन्नः प्रतिप्रविनयीविनीत्यायतनाशी सम्वाद अभ किनिन्दादीला वर्णवादाद्याज्ञाननानिवारकः सन् नरकतिर्ययोनि तथा मनुष्यदेवयोः कुगतिं च रुणाई निषेधयति, आचार्यासामाननानिवार को नये नरकयोनी नात्पद्यते तिर्यग्योनी मनुष्येषु
,
काही पुणे संस्थसनमक्तियमानतया मानवेषु मनुष्यः स्वात् श्रापा तेन पर्सेन करणं जेवलनं मतिरभ्युत्थानादिका बहुमानोऽभ्यन्तरप्रीतिविशेषः वर्णसंवलनं च भक्ति बहुमा नश्चवर्णमंज्यमानाः तेषां भावो वर्णसंज्वलनबहुमानता, तथा वर्णन बहुमानतया पुमान् भवेत् यस्य गुणला घामक्रियन्ते तासून स्वा दिग्वदेोऽपि महाका स्पायच पुनः स सिर्फ स मोरून विशेषेोधयति प्रस्तानि धर्मकार्याणि शोधति । स च स्वयं विनयमूलं सर्वकार्यशोधकः सन् अन्यान् अपि बहून् जीवान् विनेता विनयग्राहयिता भवति । उत्त० २६ प्र० । गुरूणां पर्युपासनं तेन समुचित कर्तव्यकरगाङ्गीकाररूपां जनयति, “त्रिनयपरिवरणे ' इति प्राग्वत् ।
| प्रतिनङ्गीकृतो विनय येन स तथा चः पुनरर्थे, जीवः (अणामापणास अनीवार्य सम्पादिला पतिनाशयतीत्याशानना, तस्याः शीलं तत्करणस्वभावात्मकस्येस्वामीनारानाशः कोऽचैरुपरि वादादिपरिदेविया विनियोनिकमनुष्यदेवदु गतिरिति नैराकानि विनियो स्वार्थिके कनि नैरयिकः । तिर्यग्योनिनैरयिके प्रतीते, मनुष्यदेवडुंगेनी निि ततोगत्याशानवाया अभावेन तत्रागमनान् । तथा वर्षे श्लाघा, नवलगुजा
का, बहुमानः भान्तरः प्रीतिविशेषः, एषां द्वन्द्वे भविप्रत्यये च
Jain Education International
गुल
वर्णज्वलनभक्तिव मानता, तथा प्रक्रमाद् गुरूणां विनयप्रतिपत्तिरूपया ( माणुस्सदेवसुगति) मानुष्य देवसुगती विशिएकुलैश्वर्येापलक्षिते निबध्नाति तत्प्रायोग्य कर्मनिष धनेनेति भावः सिद्धिमुसिकसुगति दिशो यति सम्म सम्यग्दर्शनादिविशोधनेन प्रास्तानि च प्रशंसास्पदानि विनानि सर्वकार्याणी तद्यानादीनि परत्र च मुक्ति साधयति निष्पादयति कि मेवं स्वार्थसाधक दवासाविवाद अन्य बहु जीवान् वि विनयं प्रायिता, स्वयं सुस्थितस्योपादेयवचनत्वात् । तदुकम-"डिओ डाव परं ति"। तथा च विनयमूलत्वादशेषपसां तापसेन परार्थसाधकोऽप्यसो भवत्येवेति भावः ॥ ० २६० ( पाईटीका ) गुरुयुस्यूलग-गुरुमुभूषक० माराध्ययस्य शुश्रूष
साम्प्रतं गुरुशुश्रूषक इति पञ्चमं भावभावकमाहसेवा कारणेण व संपादण जावो गुरुजणस्स । य, मुस्म्मणं कुतो गुरुमुसो हवई चउहा || ४७ सेवया पर्युपासनेन २, कारणेन मम्यजनप्रवर्त्तनेन २ संपादनं गुरोरीवादीनां प्रदानम ३, नावश्चेतोवमानः ४, तावाश्रिस्वसंपादन] नावतः गुरुजनस्याराज्य वर्गस्य गुरुषको नवतीति । (ध० १०) इह यद्यपि गुरवो मातापित्रादयोऽपि पात्र धर्मप्रस्तावादि धर्माचार्या प्रस्तुता इति । ध० २० ।
सेवई कालम्मि गुरु अकुतो जाणजोगवापायं ॥ ५० ॥
वले पर्युपास्ते, कालेऽवसरे, गुरुं पूर्वीकस्वरूपं कथमकुर्वन् ध्यानंधयानादि. योगाः प्रत्युपेक्षणावश्यकादयः तेषां व्याघातमन्तरायं, जीर्णश्रेष्ठिवत् । घ० २० ( तत्कथा- 'जिससे कि ' शब्दे वयते ) गुरुमुस्सल- गुरुशुश्रूषण - न० । मातापितृपरिचरणे, "प्रारम्भमङ्गलं हास्या गुरुशुश्रूषणं परम् । " ६० २५ १० गुरुगुस्सा- गुरुशुश्रूषा श्री गुरूपरिचर्यायाम द भूषा पुनस्त्रिविधा
66 गुरुसुस्सा तिविहा, सेवासंपारणेण नायया । लोयगुरुपियंगे, ताणं सुस्सुम कुरा आहारवत्थपत्ता- इसु उमर इच्छियारेसु । भावे उप-मपसरे पर किबे ।
हवा वि गुरु सम्मतराहगा तेण होइ तिविहा वि । नवरं कालोनया, तिविहा वि सुहाएबंधफत्ता ॥ का सुपर प विस्सामणार पकरे | वाहाविषज्जण्ट्ठा, साहूणं सव्वकालम्मि आहारवत्थपत्ता-श्याइ सर एसणीऍ निश्यं पि ढोह मण दु चित्तो, बिसेस पत्तकालम्मि ॥
मुहा गुरुणं पापमपि
"दर्श० । गुन-गुम-पुं० । इतुरसकाथे, भाव० ६० प्रा० द्विधा, जय-पिण्डभेदात् । स्था० ६ ठा० औ० । मच्छेमिमाणं "अनु "वर्षासु प्रणमतं शरदि
|
For Private & Personal Use Only
। गुमो स्वंम गुल जलं
www.jainelibrary.org