________________
(४२) अभिधानराजेन्द्रः |
गुरुवयण
यः, किं गुर्वादेशान्तेन कृतेनेति । अत्राह गुर्वाशान धर्माचार्यादेशविराधने, सर्वे समस्ताः, अनर्था अपाया भवन्ति । एतदेव कुत इति ?, आदइ-यतो यस्मात्कारणात्, भणितमुक्तमागमेषामनर्थप्रतिपादनपरं वचनइतिगा चार्थः ॥ ४५ ॥
तदेव वचनं दर्शया
-
समासेहिँ मासक मासखमणेहिं । अकरितो गुरुवणं, तसं सारियो होति ॥ ४६ ॥ षष्ठाष्टमदशमद्वादशैः क्रमेणोपवासद्वयादिस्वरूपैः । तथा-मासार्कमासकृपणैः प्रसिद्धैः । इह व्यक्त्यपेतं बहुवचनम् । इद् कोऽपीतिशेषो र अनार गुरुवचनं रत्ना धिकाकास, अनन्तसंसारिकोऽनन्तभव भ्रमणर्युक्तो भवति जाय से । यतः संविग्नगीतार्थ गुरवो नवन्ति, ते चाऽऽप्तोपदिष्टमेवादिशन्ति, अभिनिवेशिकं तदकरण मिध्यात्वो दयाशानन्तसंसारिक तपश्चरणतोऽपि भवति त द्रुतम् । इति गाथार्थः ॥४६॥ पञ्चा० ॥ विष० । जी० । गुरुवयणाणुमार - गुरुवचनानुसार गुरवो जिनादय:, तेषामुपपदेश माझा, तस्यानुसार भानुरूपं गुरूपदेशानुसारः आज्ञा करपे, पश्चा० १३ वि० । गुरुवयोगगुरुबचनोपगत त्रि० गुरोः सकाशाद्वचन मुपयाते, विशे० । अनु० । गुरुप्रदत्तया वाचनया प्राप्ते, ग० २ अधि० ।
-
गुरुविण गुरुनित संसारोपयोपदेशकेषु 2णते, पहचा० १७ विव० ।
गुरुविनय- पुं० गुरोर्यद्मानादी, पो०
गुरुविनयस्वरूपमाह
औचित्यात् गुरुसितुमानस्तत्कृतङ्कवाचिचम् ।। श्राज्ञायोगस्यरस स्वकरणता चेति गुरुविनयः ||२||
औचित्यादीदित्येन पुरुषभूमिकापेक्षा गुरुतिर्गुरुषु वर्त्तनं वैयावृत्यद्वारेण बहुमान प्रान्तरः प्रीतिविशेषो नावप्रतिबन्धः सदन्तःकरणलक्षणो न मोहो, मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते, गुरु गौतम स्नेह प्रतिबन्ध न्यायेन तस्य मोक्षं प्रत्यनु
Jain Education International
गुरुसज्जिडग
सत्यं कृतं भवति । इति गुरुविनयः । एवमेते सर्वेऽपि प्रकारा त्यात गुरुपादयो गुरुनियो भवति प्रागुका पो १३ विव०
1
गुरुविनयस्य किं मूल इति बह ?, सिकान्तया सरसदगमयमृत्युपरावनं चैव । दुष्कृतकृतका लोचनमय मूलमस्याऽपि ॥ १७ ॥ " सिद्धान्तेत्यादि " सिद्धान्तकथा स्वसमयकथा सत्सङ्गमश्च सत्पुरुषसंपर्कश्च, मृत्युपरिभावनं चैवावश्यंभावी मृत्युरिति । यथोकम-नरेन्द्र दिवाकरेषु निर्वमनुष्यामरनारकेषु । मुनीन्द्रविद्याधर किन्नरेषु, स्वच्छन्दसीलाचरितो हि मृत्युः " ॥१॥ इति दुष्कृतानां पापानां सुकृतानां च पुण्यानां विपाको ऽनुभाबः, तदालोचनं तद्विचारणं हेतुफन्ननावद्वारेण, अथाऽनन्तरं मूलं कारणमस्यापि गुरुविनयस्य सर्वमेतत्समुदितम् ॥ १५ ॥ अधुना गुरुविनयसहितस्य प्रतिपादितस्यादेयतामुपद
शेयमाह
एतस्मिन् स्वल्लुपत्नो विदुषा सम्यक् देव वर्तव्यः । मूलमिदं परमं सर्वस्य हि योगमार्गस्य ।। १६ ।।
" एतस्मिन्नित्यादि" एतस्मिन् खलु एतस्मिन्नेव प्रायुक्ते सिकान्तकथादौ यत्न आदरो, विदुषा चिचक्कणेन, सम्यक् संगतः स. देव सर्वकालमेव कर्तविधेय आलमनियाकारण मिदं सिद्धान्तकादि, परमं प्रधानं सर्वस्य हि योगमार्गस्थ सकलस्य योगवर्त्मनो यतो वर्तते ॥ १६ ॥ षो० १३ विव० ।
गुरुविनयफलं प्रतिपादयन् गुरुविनयमादजोगिए गुरुमणं जन्नतं जाओ पसन्नमणो । सहमित्र पिज्जतं तं तस्स सुहावढं होई || पुनहिँ चोइया पुर- कएहि सिरिजायां भवियसत्ता । गुरुमागमेसि जहा, देवयभित्र पज्जुवासंति ।। बहुसोक्खसयस इस्सा-ण दायगा मांयगा हसवाणं । महा० अ० ।
गुरुवी- गुर्वीं-बी० । “ तम्बी तुल्येषु " | ८ | २ | ११३॥ इत्यन्त्यव्यञ्जनस्योकारः गुयविशिषे स्त्रीश्वविशिष्टेऽयं गर्भवस्थाम
प्रा० 9 पाद ।
पकारकत्वानुकूलस्य तु भावप्रतिबन्धस्यानिषेधा गुरुवेगकर गुरुवेगकृत श्रि० मातापितृवित्तसन्तापकारिणि,
ततः सफलकल्याण सिद्धेः यो हि गुरुकृतमुपकारमात्मचिचयं विशिष्टविवेकसंपतया जानाति यथाऽस्मास्वनुग्रहप्रवृतेः स्त्रकीयक्तेशनिरपेक्षतया रात्रिन्दिवं महान् प्रयासः शास्त्राभ्ययनपरिज्ञानविषयः प्रभूतं कालं यावत् कृत इति स कृत उ नामप्युपकारं भूयासंमन्यते अथवा तयोर्लोकप्रसिद्धयोर्विभागेन कृतस्य मतिपाटवाद्विशेषविषयं स्वरूपं परिच्छिनति, न पुनर्जकतया कृतमपि साक्षात्प्रणालि का वा न वेत्ति ततस्तद्भावः कृतज्ञता, तेषु गुरुषु कृतज्ञतासदिनं विकृतावित्तम् । श्राज्ञायोगः नियोगःस्वनम् । यथा राजा ऽऽज्ञा राजशासनं, तस्या योग उत्साहस्तया या आया योगः संबन्धः न तितति तेषां गुरूणां सत्परता यह तैरूकं ततचैव विद्यमानेषु स्वभूयमानेषु वा संपादयत्येवं तद्वचः
२३७
हा० २५ अष्ट० ।
गुरुसइ - गुरुस्मृति - स्त्री० । धन्यास्ते ग्रामनगरजनगदादयो येषु मदीया धर्माचार्या विन्तीति । गुरुस्मरणे, घ० २ अधि० । गुरुसस्त्रिय गुरुसाक्षिक १० गुरु ० त्रिविधं हि प्रत्याख्यानकरण- आत्मसाक्षिकम् १, गुरुसाचिकम २, देवसाविकम् ३ चेति । गुरोः पार्श्वे प्रत्याख्यानं कामेवाख्यानं यदासीकरोति गुरुसाक्षिकम्। विशेषेाऽसौ गुरुखाक्षिकम॥१॥ गुरुमा हिता जयति प्रत्यास्थानपरिणामस्य "गृह स्मो" धर्म २ अधि० ।
गुरुसलिम गुरुसहाध्यायिक गुरूणां सहाध्यायिनि पितृस्थानी ०४ ४०
For Private & Personal Use Only
www.jainelibrary.org