________________
गुरुपरतंत
(४४) अभिधानराजेन्द्रः।
गुरुवयण गुरुपरतंत-गुरुपरतन्त्र-त्रि० । शानिनिश्रावति, द्वा० २७ द्वा०। गुरुमहत्तर-गुरुमहत्तर-पुं० । गुर्थोमातापित्रोहनराः पूज्याः, गुरुपरिवार-गरुपरिवार-पुं० । साधुवगें, "गुरुपरिवारो गच्छो, अथवा-गौरवाईत्वेन गुरवो महत्तराच वयसा वृहत्वाद ये ते तत्थ वसंताण णिजरा बहुला ।" पं०व०३ द्वार।
गुरुमहत्तराः । गुगौरवाह त्वेन वा महत्तरेषु, गुरुषु महत्तरेषु
च। स्था० १००। गुरुपारतंत-गुरुपारतन्त्र्य-न० । ज्ञानाधिकाचार्याऽऽयतत्वे, पञ्चा० ११ विव० । षो०। “तत्य गुरुपारतंतं, विणो स.
गुरुमह-गुरुमुख-न । प्रिवन्दने, " जत्ताविहाणमेयं, पाऊज्मायसारणा चेव। " पञ्चा• १८विव०।
णं गुरुमुहान धीरेहिं । " पञ्चा० ११ विव० । गुरुपुच्चय-गुरुपृच्छा-स्त्री० । रत्नाधिकप्रश्ने, “गुरुपुच्चाए णि- गुरुमूल-गुरुमूल-न० । गुरोराचार्यस्य मूलमन्तिकम्। ध०२प्रोगकरणं" पञ्चा० १२ विव० ।
धि०। पञ्चा। कक्षाचार्यादेः समीपे, प्रा० म०प्र० " गुरु
मूले निवसंता, अणुकूला जेन इंति उगुरुणं ॥एपसि तु प. गुरुपूयण-गुरुपूजन-न० । भक्तपानवस्त्रप्रणामादिनिरभ्यर्चने,
याणं, दूरंदरेण ते दुति " ॥५॥ आव०४०। हा० २४ अष्ट। गुरुपूया-गुरुपूजा-स्त्री० । वाचनाऽऽचार्यपूजायाम, श्रा।
गुरुय-गुरुक-न०। प्रधो गमनखजावे, बज्रादरिव स्पर्शनिदे,
विशे० । स्था। "इरिससायगुरुए-णं भोगासंसगिद्धे।" आह गुरू पूयाए, कायवहो होइ जइ वि हु जिणाणं ।
स्था० २ ठा०२ उ० । गुरुकर्मणि, स्व०१७०११ अ०। तह वितई कायवा, परिणामविमुकिहेऊओ ॥३४६॥ प्राह गुरुरित्युक्तवानाचार्यः-पूजायां क्रियमाणायां कायव.
गुरुयण-गुरुजन-पुं० । धर्माचार्य, पञ्चा० ११ विव० । धः पृथव्याधुपमर्दो यद्यपि भवत्येव जिनानां रागादिजेतृणामि- गुरुयणपूया-गुरुजनपूजा-स्त्री०। मातापितृधर्माचार्यादिपजने, त्यनेन तस्याः सम्यग्विषयमाह-तथाऽप्यसौ पूजा कर्तव्यैव ।। पञ्चा० विव० । कुतः ?, परिणामविशुद्धिहेतुत्वादिति ॥३४६॥ श्रा। गुरुपूजा-गरुयनहय-गरुकलघक-नातिर्यग्गामिवायुज्योतिष्कविमानासत्कं सुवर्णादि द्रव्यं गुरुद्रव्यमुच्यते, नवा? ॥१०॥ प्रागेवं पू.
दिके, गुरुलघुभयस्वभावे रुव्ये, विशे० प्रा०म० भ० स्थाon जाविधानमस्ति, न वा? ॥ ११ ॥ कुत्र खेतदुपयोगीति प्रसा. घम् ? ॥ १२ ॥ इति प्रश्नत्रये उत्तरम्-गुरुपूजासत्कं सुवर्णा
('अगुरुल हुय' शब्दे प्रथमभागे १५७ पृष्ठे वक्तव्यता) दि गुरुषव्यं न भवति, स्वनिधायामकृतत्वात् । स्वनिश्राकृतं
गुरुयसिरिमोहरायाणापरवस-गुरुकश्रीमोहराजाशापरवशच रजोहरणाव्यं गुरुव्यमुच्यते इति ज्ञायते ॥१०॥ हेमाचार्या- त्रि०। महाशाननृपतिशासनाऽऽयत्ते, जी० १ प्रति। णां कुमारणलराजेन सुवर्णकमलैः पूजा कृताऽस्ति, एतदक्षरा | गुरुलाघव-गुरुलाघव-न। गुरु च सारं, सघु चासारं, तयोनाणि कुमारपालप्रबन्धे सन्ति ॥११॥"धर्मलाभ इति प्रोक्ते, दूरादु- वो गुरुलाघवम् । प्रव०४ द्वार । सारेतरताविभागे, पश्चा० खितपाणये । सूरये सिद्धसेनाय, ददौ कोटि नराधिपः" ॥१॥ ११ विव०। ही०३ प्रका।
गुरुनाघवचिंता-गुरुलाघवचिन्ता-स्त्री० । सारेतरालोचने, गुरुपूयाकरणरइ-गुरुपूजाकरणरति-त्रि०। गुरवः पूज्या लो
पञ्चा०१८ विव०। किका लोकोत्तराश्च । तत्र लौकिकाः पित्रादयो वृक्षाश्च, लोकोसरा धर्माचार्यादयः, तेषां पूजाकरणे रतिर्यस्य । गुरूणां यथो
गुरुद्वाव-गुरुलाप-पुंग "हस्वः संयोगे दीर्घस्य" ॥१४॥ चितविनयादिषिधौ शक्तिमति, दर्श।
ति मध्योकारस्य हस्वः । गुरुसंबन्धिन्युडापे, प्रा०१ पाद । गुरुप्पवेस-गुरुपवेश-पुं० । गुरूणामुपदेशदानाय प्रामादिप्रवेशे, | गरुवग्ग-गरुवर्ग-पुं०। गौरववछोकसमुदाये, “ माता पिता क. ध। तत्र गुरुप्रवेशोत्सवः सर्वाङ्गीणप्रौढाऽऽसम्बरचतुर्विधश्री. लाचार्यः, पतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सङ्कसंमुखगमनश्रीगुवोदिसकसत्कारादिना यथाशक्ति कार्यः । सतां मतः" ॥२॥द्वा०१२ द्वा० । षो०। ध०। यतः-"अभिगमणवंदणनमंसणेण" इत्यादि । ध०२ अधि।
| गुरुवय-गुरुवचस्-ना सूरिणिते, जी०१ प्रति०। गुरुफासणाम-गुरुस्पर्शनामन्-न । स्पर्शनामभेदे, यमुदयाजनुशरीरं वज्रादिवद् गुरु भवति । कर्म०१ कर्म ।
गुरुवयण-गुरुवचन-न० । रत्नाधिकाक्षायाम, पञ्चा। गुरुतत्त-गुरुजक्त-त्रिः । गुरवः पूज्याः, तेषु भक्तो गुरुभक्तः । गुरुआएसेणं वा, जोगंतरगं पि तदहिगं तमिह । गुरुबहुमानिनि, पो० ११ विव० ।
गुरुग्राणाजगम्मि, सव्वेऽपत्या जो भणितं ॥ ४५ ॥ गुरुजनि-गुरुभक्ति-स्त्री०। गृणातिशास्त्रार्थमिति गुरुः। पादच. गर्वादेशेन रत्नाधिकाऽऽझ्या । 'वा' शब्दो विकल्पार्थः। योगा"धर्मको धमका च, मदा धर्मपरायणः । सस्वेन्यो धर्मशा- नरमपि स्वभूमिकासदशयोगादर्थकथनादरेन्यो योगो व्यापासाथ-देशको गुरुरुच्यते" ॥१॥ नम्य भक्तिः । गुरुवहुमाने, हा०३ रो खानप्रतिजारणादि योगान्तरम, तदेव योगान्तरकम, तदपि, अष्टः । गरयो माना पितृधर्माचार्यादयः, नेषां भक्तिः। मातापित्रा- प्रास्तां स्वभूमिकासहशयोगम । यः करोति तस्यानुबन्धनावदीनामामनादिप्रतिपत्तो, कर्म० १ कर्म० । धर्माचार्यचहुमामे। विधिरिति प्रक्रमः । कस्मादेवमिति ?, अत पाह-तस्मात्स्वनपञ्चा०२ विक।
मिकामहशयोगादर्थकधनादेरधिकं प्रधानतरं तदधिकम, पुष्टागुरुनाव-गुरुनाव-पुं०। गुरुरयं गुणात्मकत्यादित्येवंरूपेऽभयव. लम्बनवेदिभिर्गरभिरुपदिष्टत्वात् । तदिति योगान्तरं ग्लानप्रसाये, गुरुये गौरवाईत्ये च । सा
तिचरणादिः । इद प्रक्रमे । अथ स्वभूमिकाचित एव योगो वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org